Other Translations: Deutsch , FranƧais

From:

PreviousNext

Saį¹yutta Nikāya 54.14 Linked Discourses 54.14

2. Dutiyavagga Chapter Two

Dutiyaānandasutta With Ānanda (2nd)

Atha kho āyasmā ānando yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinnaį¹ kho āyasmantaį¹ ānandaį¹ bhagavā etadavoca: Then Venerable Ānanda went up to the Buddha, bowed, and sat down to one side. The Buddha said to him:

ā€œatthi nu kho, ānanda, ekadhammo bhāvito bahulÄ«kato cattāro dhamme paripÅ«reti, cattāro dhammā bhāvitā bahulÄ«katā satta dhamme paripÅ«renti, satta dhammā bhāvitā bahulÄ«katā dve dhamme paripÅ«rentÄ«ā€ti. ā€œÄ€nanda, is there one thing that, when developed and cultivated, fulfills four things; and those four things, when developed and cultivated, fulfill seven things; and those seven things, when developed and cultivated, fulfill two things?ā€

ā€œBhagavaį¹mÅ«lakā no, bhante, dhammā ā€¦peā€¦ ā€œOur teachings are rooted in the Buddha. ā€¦ā€

ā€œatthānanda, ekadhammo bhāvito bahulÄ«kato cattāro dhamme paripÅ«reti, cattāro dhammā bhāvitā bahulÄ«katā satta dhamme paripÅ«renti, satta dhammā bhāvitā bahulÄ«katā dve dhamme paripÅ«renti. ā€œThere is, Ānanda.

Katamo cānanda, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti? And what is that one thing?

Ānāpānassatisamādhi, ānanda, ekadhammo bhāvito bahulÄ«kato cattāro satipaį¹­į¹­hāne paripÅ«reti, cattāro satipaį¹­į¹­hānā bhāvitā bahulÄ«katā satta bojjhaį¹…ge paripÅ«renti, satta bojjhaį¹…gā bhāvitā bahulÄ«katā vijjāvimuttiį¹ paripÅ«rentÄ«ti. Immersion due to mindfulness of breathing is one thing that, when developed and cultivated, fulfills the four kinds of mindfulness meditation. And the four kinds of mindfulness meditation, when developed and cultivated, fulfill the seven awakening factors. And the seven awakening factors, when developed and cultivated, fulfill knowledge and freedom.

Kathaį¹ bhāvito cānanda, ānāpānassatisamādhi, kathaį¹ bahulÄ«kato cattāro satipaį¹­į¹­hāne paripÅ«reti? And how is mindfulness of breathing developed and cultivated so as to fulfill the four kinds of mindfulness meditation? ā€¦

Idhānanda, bhikkhu araƱƱagato vā ā€¦peā€¦

evaį¹ bhāvitā kho, ānanda, satta bojjhaį¹…gā evaį¹ bahulÄ«katā vijjāvimuttiį¹ paripÅ«rentÄ«ā€ti. Thatā€™s how the seven awakening factors are developed and cultivated so as to fulfill knowledge and freedom.ā€

Catutthaį¹.
PreviousNext