Other Translations: Deutsch , FranƧais
From:
Saį¹yutta NikÄya 54.16 Linked Discourses 54.16
2. Dutiyavagga Chapter Two
Dutiyabhikkhusutta Several Mendicants (2nd)
Atha kho sambahulÄ bhikkhÅ« yena bhagavÄ tenupasaį¹
kamiį¹su; upasaį¹
kamitvÄ bhagavantaį¹ abhivÄdetvÄ ekamantaį¹ nisÄ«diį¹su. Ekamantaį¹ nisinne kho te bhikkhÅ« bhagavÄ etadavoca: Then several mendicants went up to the Buddha, bowed, and sat down to one side. The Buddha said to them:
āatthi nu kho, bhikkhave, ekadhammo bhÄvito bahulÄ«kato cattÄro dhamme paripÅ«reti, cattÄro dhammÄ bhÄvitÄ bahulÄ«katÄ satta dhamme paripÅ«renti, satta dhammÄ bhÄvitÄ bahulÄ«katÄ dve dhamme paripÅ«rentÄ«āti? āMendicants, is there one thing that, when developed and cultivated, fulfills four things; and those four things, when developed and cultivated, fulfill seven things; and those seven things, when developed and cultivated, fulfill two things?ā
āBhagavaį¹mÅ«lakÄ no, bhante, dhammÄ ā¦peā¦ bhagavato sutvÄ bhikkhÅ« dhÄressantÄ«āti. āOur teachings are rooted in the Buddha. ā¦ā
āAtthi, bhikkhave, ekadhammo bhÄvito bahulÄ«kato cattÄro dhamme paripÅ«reti, cattÄro dhammÄ bhÄvitÄ bahulÄ«katÄ satta dhamme paripÅ«renti, satta dhammÄ bhÄvitÄ bahulÄ«katÄ dve dhamme paripÅ«renti. āThere is, mendicants.
Katamo ca, bhikkhave, ekadhammo bhÄvito bahulÄ«kato cattÄro dhamme paripÅ«reti, cattÄro dhammÄ bhÄvitÄ bahulÄ«katÄ satta dhamme paripÅ«renti, satta dhammÄ bhÄvitÄ bahulÄ«katÄ dve dhamme paripÅ«renti? And what is that one thing?
ÄnÄpÄnassatisamÄdhi, bhikkhave, ekadhammo bhÄvito bahulÄ«kato cattÄro satipaį¹į¹hÄne paripÅ«reti, cattÄro satipaį¹į¹hÄnÄ bhÄvitÄ bahulÄ«katÄ satta bojjhaį¹
ge paripÅ«renti, satta bojjhaį¹
gÄ bhÄvitÄ bahulÄ«katÄ vijjÄvimuttiį¹ paripÅ«rentÄ«ti. Immersion due to mindfulness of breathing is one thing that, when developed and cultivated, fulfills the four kinds of mindfulness meditation. And the four kinds of mindfulness meditation, when developed and cultivated, fulfill the seven awakening factors. And the seven awakening factors, when developed and cultivated, fulfill knowledge and freedom.
Kathaį¹ bhÄvito ca, bhikkhave, ÄnÄpÄnassatisamÄdhi kathaį¹ bahulÄ«kato cattÄro satipaį¹į¹hÄne paripÅ«reti? And how is mindfulness of breathing developed and cultivated so as to fulfill the four kinds of mindfulness meditation?
Idha, bhikkhave, bhikkhu araƱƱagato vÄ rukkhamÅ«lagato vÄ suƱƱÄgÄragato vÄ nisÄ«dati pallaį¹
kaį¹ ÄbhujitvÄ ujuį¹ kÄyaį¹ paį¹idhÄya parimukhaį¹ satiį¹ upaį¹į¹hapetvÄ. Itās when a mendicantāgone to a wilderness, or to the root of a tree, or to an empty hutāsits down cross-legged, sets their body straight, and establishes mindfulness in their presence. ā¦
So satova assasati, satova passasati ā¦peā¦
āpaį¹inissaggÄnupassÄ« assasissÄmÄ«āti sikkhati, āpaį¹inissaggÄnupassÄ« passasissÄmÄ«āti sikkhati.
Yasmiį¹ samaye, bhikkhave, bhikkhu dÄ«ghaį¹ vÄ assasanto ādÄ«ghaį¹ assasÄmÄ«āti pajÄnÄti, dÄ«ghaį¹ vÄ passasanto ādÄ«ghaį¹ passasÄmÄ«āti pajÄnÄti, rassaį¹ vÄ assasanto ārassaį¹ assasÄmÄ«āti pajÄnÄti ā¦peā¦
sabbakÄyappaį¹isaį¹vedÄ« ā¦peā¦
āpassambhayaį¹ kÄyasaį¹
khÄraį¹ assasissÄmÄ«āti sikkhati, āpassambhayaį¹ kÄyasaį¹
khÄraį¹ passasissÄmÄ«āti sikkhatiā
kÄye kÄyÄnupassÄ«, bhikkhave, bhikkhu tasmiį¹ samaye viharati ÄtÄpÄ« sampajÄno satimÄ, vineyya loke abhijjhÄdomanassaį¹.
Taį¹ kissa hetu?
KÄyaƱƱatarÄhaį¹, bhikkhave, etaį¹ vadÄmi, yadidaį¹āassÄsapassÄsaį¹.
TasmÄtiha, bhikkhave, kÄye kÄyÄnupassÄ« bhikkhu tasmiį¹ samaye viharati ÄtÄpÄ« sampajÄno satimÄ, vineyya loke abhijjhÄdomanassaį¹.
Yasmiį¹ samaye, bhikkhave, bhikkhu pÄ«tippaį¹isaį¹vedÄ« ā¦peā¦
sukhappaį¹isaį¹vedÄ« ā¦
cittasaį¹
khÄrappaį¹isaį¹vedÄ« ā¦
āpassambhayaį¹ cittasaį¹
khÄraį¹ assasissÄmÄ«āti sikkhati, āpassambhayaį¹ cittasaį¹
khÄraį¹ passasissÄmÄ«āti sikkhatiā
vedanÄsu vedanÄnupassÄ«, bhikkhave, bhikkhu tasmiį¹ samaye viharati ÄtÄpÄ« sampajÄno satimÄ, vineyya loke abhijjhÄdomanassaį¹.
Taį¹ kissa hetu?
VedanÄƱƱatarÄhaį¹, bhikkhave, etaį¹ vadÄmi, yadidaį¹āassÄsapassÄsÄnaį¹ sÄdhukaį¹ manasikÄraį¹.
TasmÄtiha, bhikkhave, vedanÄsu vedanÄnupassÄ« bhikkhu tasmiį¹ samaye viharati ÄtÄpÄ« sampajÄno satimÄ, vineyya loke abhijjhÄdomanassaį¹.
Yasmiį¹ samaye, bhikkhave, bhikkhu cittappaį¹isaį¹vedÄ« ā¦peā¦
abhippamodayaį¹ cittaį¹ ā¦peā¦
āsamÄdahaį¹ cittaį¹ assasissÄmÄ«āti sikkhati, āsamÄdahaį¹ cittaį¹ passasissÄmÄ«āti sikkhati;
āvimocayaį¹ cittaį¹ assasissÄmÄ«āti sikkhati, āvimocayaį¹ cittaį¹ passasissÄmÄ«āti sikkhatiā
citte cittÄnupassÄ«, bhikkhave, bhikkhu tasmiį¹ samaye viharati ÄtÄpÄ« sampajÄno satimÄ, vineyya loke abhijjhÄdomanassaį¹.
Taį¹ kissa hetu?
NÄhaį¹, bhikkhave, muį¹į¹hassatissa asampajÄnassa ÄnÄpÄnassatisamÄdhibhÄvanaį¹ vadÄmi.
TasmÄtiha, bhikkhave, citte cittÄnupassÄ« bhikkhu tasmiį¹ samaye viharati ÄtÄpÄ« sampajÄno satimÄ, vineyya loke abhijjhÄdomanassaį¹.
Yasmiį¹ samaye, bhikkhave, bhikkhu aniccÄnupassÄ« ā¦peā¦
virÄgÄnupassÄ« ā¦peā¦
nirodhÄnupassÄ« ā¦peā¦
āpaį¹inissaggÄnupassÄ« assasissÄmÄ«āti sikkhati, āpaį¹inissaggÄnupassÄ« passasissÄmÄ«āti sikkhatiā
dhammesu dhammÄnupassÄ«, bhikkhave, bhikkhu tasmiį¹ samaye viharati ÄtÄpÄ« sampajÄno satimÄ, vineyya loke abhijjhÄdomanassaį¹.
So yaį¹ taį¹ hoti abhijjhÄdomanassÄnaį¹ pahÄnaį¹ taį¹ paƱƱÄya disvÄ sÄdhukaį¹ ajjhupekkhitÄ hoti.
TasmÄtiha, bhikkhave, dhammesu dhammÄnupassÄ« bhikkhu tasmiį¹ samaye viharati ÄtÄpÄ« sampajÄno satimÄ, vineyya loke abhijjhÄdomanassaį¹.
Evaį¹ bhÄvito kho, bhikkhave, ÄnÄpÄnassatisamÄdhi evaį¹ bahulÄ«kato cattÄro satipaį¹į¹hÄne paripÅ«reti.
Kathaį¹ bhÄvitÄ ca, bhikkhave, cattÄro satipaį¹į¹hÄnÄ kathaį¹ bahulÄ«katÄ satta bojjhaį¹
ge paripūrenti?
Yasmiį¹ samaye, bhikkhave, bhikkhu kÄye kÄyÄnupassÄ« viharatiāupaį¹į¹hitÄssa tasmiį¹ samaye bhikkhuno sati hoti asammuį¹į¹hÄ.
Yasmiį¹ samaye, bhikkhave, bhikkhuno upaį¹į¹hitÄ sati asammuį¹į¹hÄā
satisambojjhaį¹
go tasmiį¹ samaye bhikkhuno Äraddho hoti, satisambojjhaį¹
gaį¹ tasmiį¹ samaye bhikkhu bhÄveti, satisambojjhaį¹
go tasmiį¹ samaye bhikkhuno bhÄvanÄpÄripÅ«riį¹ gacchati.
So tathÄsato viharanto taį¹ dhammaį¹ paƱƱÄya pavicinati pavicarati parivÄ«maį¹samÄpajjati.
Yasmiį¹ samaye, bhikkhave, bhikkhu tathÄsato viharanto taį¹ dhammaį¹ paƱƱÄya pavicinati pavicarati parivÄ«maį¹samÄpajjatiā
dhammavicayasambojjhaį¹
go tasmiį¹ samaye bhikkhuno Äraddho hoti, dhammavicayasambojjhaį¹
gaį¹ tasmiį¹ samaye bhikkhu bhÄveti, dhammavicayasambojjhaį¹
go tasmiį¹ samaye bhikkhuno bhÄvanÄpÄripÅ«riį¹ gacchati.
Tassa taį¹ dhammaį¹ paƱƱÄya pavicinato pavicarato parivÄ«maį¹samÄpajjato Äraddhaį¹ hoti vÄ«riyaį¹ asallÄ«naį¹.
Yasmiį¹ samaye, bhikkhave, bhikkhuno taį¹ dhammaį¹ paƱƱÄya pavicinato pavicarato parivÄ«maį¹samÄpajjato Äraddhaį¹ hoti vÄ«riyaį¹ asallÄ«naį¹ā
vÄ«riyasambojjhaį¹
go tasmiį¹ samaye bhikkhuno Äraddho hoti, vÄ«riyasambojjhaį¹
gaį¹ tasmiį¹ samaye bhikkhu bhÄveti, vÄ«riyasambojjhaį¹
go tasmiį¹ samaye bhikkhuno bhÄvanÄpÄripÅ«riį¹ gacchati.
ÄraddhavÄ«riyassa uppajjati pÄ«ti nirÄmisÄ.
Yasmiį¹ samaye, bhikkhave, bhikkhuno ÄraddhavÄ«riyassa uppajjati pÄ«ti nirÄmisÄā
pÄ«tisambojjhaį¹
go tasmiį¹ samaye bhikkhuno Äraddho hoti, pÄ«tisambojjhaį¹
gaį¹ tasmiį¹ samaye bhikkhu bhÄveti, pÄ«tisambojjhaį¹
go tasmiį¹ samaye bhikkhuno bhÄvanÄpÄripÅ«riį¹ gacchati.
PÄ«timanassa kÄyopi passambhati, cittampi passambhati.
Yasmiį¹ samaye, bhikkhave, bhikkhuno pÄ«timanassa kÄyopi passambhati, cittampi passambhatiā
passaddhisambojjhaį¹
go tasmiį¹ samaye bhikkhuno Äraddho hoti, passaddhisambojjhaį¹
gaį¹ tasmiį¹ samaye bhikkhu bhÄveti, passaddhisambojjhaį¹
go tasmiį¹ samaye bhikkhuno bhÄvanÄpÄripÅ«riį¹ gacchati.
PassaddhakÄyassa sukhino cittaį¹ samÄdhiyati.
Yasmiį¹ samaye, bhikkhave, bhikkhuno passaddhakÄyassa sukhino cittaį¹ samÄdhiyatiā
samÄdhisambojjhaį¹
go tasmiį¹ samaye bhikkhuno Äraddho hoti, samÄdhisambojjhaį¹
gaį¹ tasmiį¹ samaye bhikkhu bhÄveti, samÄdhisambojjhaį¹
go tasmiį¹ samaye bhikkhuno bhÄvanÄpÄripÅ«riį¹ gacchati.
So tathÄsamÄhitaį¹ cittaį¹ sÄdhukaį¹ ajjhupekkhitÄ hoti.
Yasmiį¹ samaye, bhikkhave, bhikkhu tathÄsamÄhitaį¹ cittaį¹ sÄdhukaį¹ ajjhupekkhitÄ hotiā
upekkhÄsambojjhaį¹
go tasmiį¹ samaye bhikkhuno Äraddho hoti, upekkhÄsambojjhaį¹
gaį¹ tasmiį¹ samaye bhikkhu bhÄveti, upekkhÄsambojjhaį¹
go tasmiį¹ samaye bhikkhuno bhÄvanÄpÄripÅ«riį¹ gacchati.
Yasmiį¹ samaye, bhikkhave, bhikkhu vedanÄsu ā¦peā¦
citte ā¦peā¦
dhammesu dhammÄnupassÄ« viharatiāupaį¹į¹hitÄssa tasmiį¹ samaye bhikkhuno sati hoti asammuį¹į¹hÄ.
Yasmiį¹ samaye, bhikkhave, bhikkhuno upaį¹į¹hitÄ sati hoti asammuį¹į¹hÄā
satisambojjhaį¹
go tasmiį¹ samaye bhikkhuno Äraddho hoti, satisambojjhaį¹
gaį¹ tasmiį¹ samaye bhikkhu bhÄvetiāsatisambojjhaį¹
go tasmiį¹ samaye bhikkhuno bhÄvanÄpÄripÅ«riį¹ gacchati ā¦peā¦.
So tathÄsamÄhitaį¹ cittaį¹ sÄdhukaį¹ ajjhupekkhitÄ hoti.
Yasmiį¹ samaye, bhikkhave, bhikkhu tathÄsamÄhitaį¹ cittaį¹ sÄdhukaį¹ ajjhupekkhitÄ hotiā
upekkhÄsambojjhaį¹
go tasmiį¹ samaye bhikkhuno Äraddho hoti, upekkhÄsambojjhaį¹
gaį¹ tasmiį¹ samaye bhikkhu bhÄveti, upekkhÄsambojjhaį¹
go tasmiį¹ samaye bhikkhuno bhÄvanÄpÄripÅ«riį¹ gacchati.
Evaį¹ bhÄvitÄ kho, bhikkhave, cattÄro satipaį¹į¹hÄnÄ evaį¹ bahulÄ«katÄ satta bojjhaį¹
ge paripūrenti.
Kathaį¹ bhÄvitÄ ca, bhikkhave, satta bojjhaį¹
gÄ kathaį¹ bahulÄ«katÄ vijjÄvimuttiį¹ paripÅ«renti?
Idha, bhikkhave, bhikkhu satisambojjhaį¹
gaį¹ bhÄveti vivekanissitaį¹ virÄganissitaį¹ nirodhanissitaį¹ vossaggapariį¹Ämiį¹;
dhammavicayasambojjhaį¹
gaį¹ bhÄveti vivekanissitaį¹ virÄganissitaį¹ nirodhanissitaį¹ vossaggapariį¹Ämiį¹ ā¦peā¦
upekkhÄsambojjhaį¹
gaį¹ bhÄveti vivekanissitaį¹ virÄganissitaį¹ nirodhanissitaį¹ vossaggapariį¹Ämiį¹.
Evaį¹ bhÄvitÄ kho, bhikkhave, satta bojjhaį¹
gÄ evaį¹ bahulÄ«katÄ vijjÄvimuttiį¹ paripÅ«rentÄ«āti. Thatās how the seven awakening factors are developed and cultivated so as to fulfill knowledge and freedom.ā
Chaį¹į¹haį¹.