Other Translations: Deutsch , FranƧais

From:

PreviousNext

Saį¹yutta Nikāya 54.16 Linked Discourses 54.16

2. Dutiyavagga Chapter Two

Dutiyabhikkhusutta Several Mendicants (2nd)

Atha kho sambahulā bhikkhÅ« yena bhagavā tenupasaį¹…kamiį¹su; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«diį¹su. Ekamantaį¹ nisinne kho te bhikkhÅ« bhagavā etadavoca: Then several mendicants went up to the Buddha, bowed, and sat down to one side. The Buddha said to them:

ā€œatthi nu kho, bhikkhave, ekadhammo bhāvito bahulÄ«kato cattāro dhamme paripÅ«reti, cattāro dhammā bhāvitā bahulÄ«katā satta dhamme paripÅ«renti, satta dhammā bhāvitā bahulÄ«katā dve dhamme paripÅ«rentÄ«ā€ti? ā€œMendicants, is there one thing that, when developed and cultivated, fulfills four things; and those four things, when developed and cultivated, fulfill seven things; and those seven things, when developed and cultivated, fulfill two things?ā€

ā€œBhagavaį¹mÅ«lakā no, bhante, dhammā ā€¦peā€¦ bhagavato sutvā bhikkhÅ« dhāressantÄ«ā€ti. ā€œOur teachings are rooted in the Buddha. ā€¦ā€

ā€œAtthi, bhikkhave, ekadhammo bhāvito bahulÄ«kato cattāro dhamme paripÅ«reti, cattāro dhammā bhāvitā bahulÄ«katā satta dhamme paripÅ«renti, satta dhammā bhāvitā bahulÄ«katā dve dhamme paripÅ«renti. ā€œThere is, mendicants.

Katamo ca, bhikkhave, ekadhammo bhāvito bahulīkato cattāro dhamme paripūreti, cattāro dhammā bhāvitā bahulīkatā satta dhamme paripūrenti, satta dhammā bhāvitā bahulīkatā dve dhamme paripūrenti? And what is that one thing?

Ānāpānassatisamādhi, bhikkhave, ekadhammo bhāvito bahulÄ«kato cattāro satipaį¹­į¹­hāne paripÅ«reti, cattāro satipaį¹­į¹­hānā bhāvitā bahulÄ«katā satta bojjhaį¹…ge paripÅ«renti, satta bojjhaį¹…gā bhāvitā bahulÄ«katā vijjāvimuttiį¹ paripÅ«rentÄ«ti. Immersion due to mindfulness of breathing is one thing that, when developed and cultivated, fulfills the four kinds of mindfulness meditation. And the four kinds of mindfulness meditation, when developed and cultivated, fulfill the seven awakening factors. And the seven awakening factors, when developed and cultivated, fulfill knowledge and freedom.

Kathaį¹ bhāvito ca, bhikkhave, ānāpānassatisamādhi kathaį¹ bahulÄ«kato cattāro satipaį¹­į¹­hāne paripÅ«reti? And how is mindfulness of breathing developed and cultivated so as to fulfill the four kinds of mindfulness meditation?

Idha, bhikkhave, bhikkhu araƱƱagato vā rukkhamÅ«lagato vā suƱƱāgāragato vā nisÄ«dati pallaį¹…kaį¹ ābhujitvā ujuį¹ kāyaį¹ paį¹‡idhāya parimukhaį¹ satiį¹ upaį¹­į¹­hapetvā. Itā€™s when a mendicantā€”gone to a wilderness, or to the root of a tree, or to an empty hutā€”sits down cross-legged, sets their body straight, and establishes mindfulness in their presence. ā€¦

So satova assasati, satova passasati ā€¦peā€¦

ā€˜paį¹­inissaggānupassÄ« assasissāmÄ«ā€™ti sikkhati, ā€˜paį¹­inissaggānupassÄ« passasissāmÄ«ā€™ti sikkhati.

Yasmiį¹ samaye, bhikkhave, bhikkhu dÄ«ghaį¹ vā assasanto ā€˜dÄ«ghaį¹ assasāmÄ«ā€™ti pajānāti, dÄ«ghaį¹ vā passasanto ā€˜dÄ«ghaį¹ passasāmÄ«ā€™ti pajānāti, rassaį¹ vā assasanto ā€˜rassaį¹ assasāmÄ«ā€™ti pajānāti ā€¦peā€¦

sabbakāyappaį¹­isaį¹vedÄ« ā€¦peā€¦

ā€˜passambhayaį¹ kāyasaį¹…khāraį¹ assasissāmÄ«ā€™ti sikkhati, ā€˜passambhayaį¹ kāyasaį¹…khāraį¹ passasissāmÄ«ā€™ti sikkhatiā€”

kāye kāyānupassÄ«, bhikkhave, bhikkhu tasmiį¹ samaye viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹.

Taį¹ kissa hetu?

KāyaƱƱatarāhaį¹, bhikkhave, etaį¹ vadāmi, yadidaį¹ā€”assāsapassāsaį¹.

Tasmātiha, bhikkhave, kāye kāyānupassÄ« bhikkhu tasmiį¹ samaye viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹.

Yasmiį¹ samaye, bhikkhave, bhikkhu pÄ«tippaį¹­isaį¹vedÄ« ā€¦peā€¦

sukhappaį¹­isaį¹vedÄ« ā€¦

cittasaį¹…khārappaį¹­isaį¹vedÄ« ā€¦

ā€˜passambhayaį¹ cittasaį¹…khāraį¹ assasissāmÄ«ā€™ti sikkhati, ā€˜passambhayaį¹ cittasaį¹…khāraį¹ passasissāmÄ«ā€™ti sikkhatiā€”

vedanāsu vedanānupassÄ«, bhikkhave, bhikkhu tasmiį¹ samaye viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹.

Taį¹ kissa hetu?

VedanāƱƱatarāhaį¹, bhikkhave, etaį¹ vadāmi, yadidaį¹ā€”assāsapassāsānaį¹ sādhukaį¹ manasikāraį¹.

Tasmātiha, bhikkhave, vedanāsu vedanānupassÄ« bhikkhu tasmiį¹ samaye viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹.

Yasmiį¹ samaye, bhikkhave, bhikkhu cittappaį¹­isaį¹vedÄ« ā€¦peā€¦

abhippamodayaį¹ cittaį¹ ā€¦peā€¦

ā€˜samādahaį¹ cittaį¹ assasissāmÄ«ā€™ti sikkhati, ā€˜samādahaį¹ cittaį¹ passasissāmÄ«ā€™ti sikkhati;

ā€˜vimocayaį¹ cittaį¹ assasissāmÄ«ā€™ti sikkhati, ā€˜vimocayaį¹ cittaį¹ passasissāmÄ«ā€™ti sikkhatiā€”

citte cittānupassÄ«, bhikkhave, bhikkhu tasmiį¹ samaye viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹.

Taį¹ kissa hetu?

Nāhaį¹, bhikkhave, muį¹­į¹­hassatissa asampajānassa ānāpānassatisamādhibhāvanaį¹ vadāmi.

Tasmātiha, bhikkhave, citte cittānupassÄ« bhikkhu tasmiį¹ samaye viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹.

Yasmiį¹ samaye, bhikkhave, bhikkhu aniccānupassÄ« ā€¦peā€¦

virāgānupassÄ« ā€¦peā€¦

nirodhānupassÄ« ā€¦peā€¦

ā€˜paį¹­inissaggānupassÄ« assasissāmÄ«ā€™ti sikkhati, ā€˜paį¹­inissaggānupassÄ« passasissāmÄ«ā€™ti sikkhatiā€”

dhammesu dhammānupassÄ«, bhikkhave, bhikkhu tasmiį¹ samaye viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹.

So yaį¹ taį¹ hoti abhijjhādomanassānaį¹ pahānaį¹ taį¹ paƱƱāya disvā sādhukaį¹ ajjhupekkhitā hoti.

Tasmātiha, bhikkhave, dhammesu dhammānupassÄ« bhikkhu tasmiį¹ samaye viharati ātāpÄ« sampajāno satimā, vineyya loke abhijjhādomanassaį¹.

Evaį¹ bhāvito kho, bhikkhave, ānāpānassatisamādhi evaį¹ bahulÄ«kato cattāro satipaį¹­į¹­hāne paripÅ«reti.

Kathaį¹ bhāvitā ca, bhikkhave, cattāro satipaį¹­į¹­hānā kathaį¹ bahulÄ«katā satta bojjhaį¹…ge paripÅ«renti?

Yasmiį¹ samaye, bhikkhave, bhikkhu kāye kāyānupassÄ« viharatiā€”upaį¹­į¹­hitāssa tasmiį¹ samaye bhikkhuno sati hoti asammuį¹­į¹­hā.

Yasmiį¹ samaye, bhikkhave, bhikkhuno upaį¹­į¹­hitā sati asammuį¹­į¹­hāā€”

satisambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti, satisambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti, satisambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati.

So tathāsato viharanto taį¹ dhammaį¹ paƱƱāya pavicinati pavicarati parivÄ«maį¹samāpajjati.

Yasmiį¹ samaye, bhikkhave, bhikkhu tathāsato viharanto taį¹ dhammaį¹ paƱƱāya pavicinati pavicarati parivÄ«maį¹samāpajjatiā€”

dhammavicayasambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti, dhammavicayasambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti, dhammavicayasambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati.

Tassa taį¹ dhammaį¹ paƱƱāya pavicinato pavicarato parivÄ«maį¹samāpajjato āraddhaį¹ hoti vÄ«riyaį¹ asallÄ«naį¹.

Yasmiį¹ samaye, bhikkhave, bhikkhuno taį¹ dhammaį¹ paƱƱāya pavicinato pavicarato parivÄ«maį¹samāpajjato āraddhaį¹ hoti vÄ«riyaį¹ asallÄ«naį¹ā€”

vÄ«riyasambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti, vÄ«riyasambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti, vÄ«riyasambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati.

Āraddhavīriyassa uppajjati pīti nirāmisā.

Yasmiį¹ samaye, bhikkhave, bhikkhuno āraddhavÄ«riyassa uppajjati pÄ«ti nirāmisāā€”

pÄ«tisambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti, pÄ«tisambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti, pÄ«tisambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati.

Pītimanassa kāyopi passambhati, cittampi passambhati.

Yasmiį¹ samaye, bhikkhave, bhikkhuno pÄ«timanassa kāyopi passambhati, cittampi passambhatiā€”

passaddhisambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti, passaddhisambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti, passaddhisambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati.

Passaddhakāyassa sukhino cittaį¹ samādhiyati.

Yasmiį¹ samaye, bhikkhave, bhikkhuno passaddhakāyassa sukhino cittaį¹ samādhiyatiā€”

samādhisambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti, samādhisambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti, samādhisambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati.

So tathāsamāhitaį¹ cittaį¹ sādhukaį¹ ajjhupekkhitā hoti.

Yasmiį¹ samaye, bhikkhave, bhikkhu tathāsamāhitaį¹ cittaį¹ sādhukaį¹ ajjhupekkhitā hotiā€”

upekkhāsambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti, upekkhāsambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti, upekkhāsambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati.

Yasmiį¹ samaye, bhikkhave, bhikkhu vedanāsu ā€¦peā€¦

citte ā€¦peā€¦

dhammesu dhammānupassÄ« viharatiā€”upaį¹­į¹­hitāssa tasmiį¹ samaye bhikkhuno sati hoti asammuį¹­į¹­hā.

Yasmiį¹ samaye, bhikkhave, bhikkhuno upaį¹­į¹­hitā sati hoti asammuį¹­į¹­hāā€”

satisambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti, satisambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāvetiā€”satisambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati ā€¦peā€¦.

So tathāsamāhitaį¹ cittaį¹ sādhukaį¹ ajjhupekkhitā hoti.

Yasmiį¹ samaye, bhikkhave, bhikkhu tathāsamāhitaį¹ cittaį¹ sādhukaį¹ ajjhupekkhitā hotiā€”

upekkhāsambojjhaį¹…go tasmiį¹ samaye bhikkhuno āraddho hoti, upekkhāsambojjhaį¹…gaį¹ tasmiį¹ samaye bhikkhu bhāveti, upekkhāsambojjhaį¹…go tasmiį¹ samaye bhikkhuno bhāvanāpāripÅ«riį¹ gacchati.

Evaį¹ bhāvitā kho, bhikkhave, cattāro satipaį¹­į¹­hānā evaį¹ bahulÄ«katā satta bojjhaį¹…ge paripÅ«renti.

Kathaį¹ bhāvitā ca, bhikkhave, satta bojjhaį¹…gā kathaį¹ bahulÄ«katā vijjāvimuttiį¹ paripÅ«renti?

Idha, bhikkhave, bhikkhu satisambojjhaį¹…gaį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹;

dhammavicayasambojjhaį¹…gaį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹ ā€¦peā€¦

upekkhāsambojjhaį¹…gaį¹ bhāveti vivekanissitaį¹ virāganissitaį¹ nirodhanissitaį¹ vossaggapariį¹‡Ämiį¹.

Evaį¹ bhāvitā kho, bhikkhave, satta bojjhaį¹…gā evaį¹ bahulÄ«katā vijjāvimuttiį¹ paripÅ«rentÄ«ā€ti. Thatā€™s how the seven awakening factors are developed and cultivated so as to fulfill knowledge and freedom.ā€

Chaį¹­į¹­haį¹.
PreviousNext