Other Translations: Deutsch , FranƧais

From:

PreviousNext

Saį¹yutta Nikāya 55.22 Linked Discourses 55.22

3. Saraį¹‡Änivagga 3. About Sarakāni

Dutiyamahānāmasutta With Mahānāma (2nd)

Evaį¹ me sutaį¹ā€”So I have heard.

ekaį¹ samayaį¹ bhagavā sakkesu viharati kapilavatthusmiį¹ nigrodhārāme. At one time the Buddha was staying in the land of the Sakyans, near Kapilavatthu in the Banyan Tree Monastery.

Atha kho mahānāmo sakko yena bhagavā tenupasaį¹…kami; upasaį¹…kamitvā bhagavantaį¹ abhivādetvā ekamantaį¹ nisÄ«di. Ekamantaį¹ nisinno kho mahānāmo sakko bhagavantaį¹ etadavoca: Then Mahānāma the Sakyan went up to the Buddha, bowed, sat down to one side, and said to him:

ā€œidaį¹, bhante, kapilavatthu iddhaƱceva phÄ«taƱca bāhujaƱƱaį¹ ākiį¹‡į¹‡amanussaį¹ sambādhabyÅ«haį¹. ā€œSir, this Kapilavatthu is successful and prosperous, populous, full of people, with cramped cul-de-sacs.

So khvāhaį¹, bhante, bhagavantaį¹ vā payirupāsitvā manobhāvanÄ«ye vā bhikkhÅ« sāyanhasamayaį¹ kapilavatthuį¹ pavisanto; In the late afternoon, after paying homage to the Buddha or an esteemed mendicant, I enter Kapilavatthu.

bhantenapi hatthinā samāgacchāmi; I encounter a stray elephant,

bhantenapi assena samāgacchāmi; horse,

bhantenapi rathena samāgacchāmi; chariot,

bhantenapi sakaį¹­ena samāgacchāmi; cart,

bhantenapi purisena samāgacchāmi. or person.

Tassa mayhaį¹, bhante, tasmiį¹ samaye mussateva bhagavantaį¹ ārabbha sati, mussati dhammaį¹ ārabbha sati, mussati saį¹…ghaį¹ ārabbha sati. At that time I lose mindfulness regarding the Buddha, the teaching, and the Saį¹…gha.

Tassa mayhaį¹, bhante, evaį¹ hoti: I think:

ā€˜imamhi cāhaį¹ samaye kālaį¹ kareyyaį¹, kā mayhaį¹ gati, ko abhisamparāyoā€™ā€ti? ā€˜If I were to die at this time, where would I be reborn in my next life?ā€™ā€

ā€œMā bhāyi, mahānāma, mā bhāyi, mahānāma. ā€œDo not fear, Mahānāma, do not fear!

Apāpakaį¹ te maraį¹‡aį¹ bhavissati apāpikā kālaį¹…kiriyā. Your death will not be a bad one; your passing will not be a bad one.

CatÅ«hi kho, mahānāma, dhammehi samannāgato ariyasāvako nibbānaninno hoti nibbānapoį¹‡o nibbānapabbhāro. A noble disciple who has four things slants, slopes, and inclines towards extinguishment.

Katamehi catūhi? What four?

Idha, mahānāma, ariyasāvako buddhe aveccappasādena samannāgato hotiā€”Itā€™s when a noble disciple has experiential confidence in the Buddha ā€¦

itipi so bhagavā ā€¦peā€¦ satthā devamanussānaį¹ buddho bhagavāti.

Dhamme ā€¦peā€¦ the teaching ā€¦

saį¹…ghe ā€¦peā€¦ the Saį¹…gha ā€¦

ariyakantehi sÄ«lehi samannāgato hoti akhaį¹‡įøehi ā€¦peā€¦ samādhisaį¹vattanikehi. And they have the ethical conduct loved by the noble ones ā€¦ leading to immersion.

Seyyathāpi, mahānāma, rukkho pācÄ«naninno pācÄ«napoį¹‡o pācÄ«napabbhāro, so mÅ«lacchinno katamena papateyyāā€ti? Suppose there was a tree that slants, slopes, and inclines to the east. If it was cut off at the root where would it fall?ā€

ā€œYena, bhante, ninno yena poį¹‡o yena pabbhāroā€ti. ā€œSir, it would fall in the direction that it slants, slopes, and inclines.ā€

ā€œEvameva kho, mahānāma, imehi catÅ«hi dhammehi samannāgato ariyasāvako nibbānaninno hoti nibbānapoį¹‡o nibbānapabbhāroā€ti. ā€œIn the same way, a noble disciple who has four things slants, slopes, and inclines towards extinguishment.ā€

Dutiyaį¹.
PreviousNext