Other Translations: Deutsch , Polski

From:

PreviousNext

Saį¹yutta Nikāya 56.3 Linked Discourses 56.3

1. Samādhivagga 1. Immersion

Paį¹­hamakulaputtasutta A Gentleman (1st)

ā€œYe hi keci, bhikkhave, atÄ«tamaddhānaį¹ kulaputtā sammā agārasmā anagāriyaį¹ pabbajiį¹su, sabbe te catunnaį¹ ariyasaccānaį¹ yathābhÅ«taį¹ abhisamayāya. ā€œMendicants, whatever gentlemenā€”past,

Ye hi keci, bhikkhave, anāgatamaddhānaį¹ kulaputtā sammā agārasmā anagāriyaį¹ pabbajissanti, sabbe te catunnaį¹ ariyasaccānaį¹ yathābhÅ«taį¹ abhisamayāya. future,

Ye hi keci, bhikkhave, etarahi kulaputtā sammā agārasmā anagāriyaį¹ pabbajanti, sabbe te catunnaį¹ ariyasaccānaį¹ yathābhÅ«taį¹ abhisamayāya. or presentā€”rightly go forth from the lay life to homelessness, all of them do so in order to truly comprehend the four noble truths.

Katamesaį¹ catunnaį¹? What four?

Dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagāminiyā paį¹­ipadāya ariyasaccassa. The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.

Ye hi keci, bhikkhave, atÄ«tamaddhānaį¹ kulaputtā sammā agārasmā anagāriyaį¹ pabbajiį¹su ā€¦peā€¦ Whatever gentlemenā€”past,

pabbajissanti ā€¦peā€¦ future,

pabbajanti, sabbe te imesaį¹yeva catunnaį¹ ariyasaccānaį¹ yathābhÅ«taį¹ abhisamayāya. or presentā€”rightly go forth from the lay life to homelessness, all of them do so in order to truly comprehend the four noble truths.

Tasmātiha, bhikkhave, ā€˜idaį¹ dukkhanā€™ti yogo karaį¹‡Ä«yo, ā€˜ayaį¹ dukkhasamudayoā€™ti yogo karaį¹‡Ä«yo, ā€˜ayaį¹ dukkhanirodhoā€™ti yogo karaį¹‡Ä«yo, ā€˜ayaį¹ dukkhanirodhagāminÄ« paį¹­ipadāā€™ti yogo karaį¹‡Ä«yoā€ti. Thatā€™s why you should practice meditation to understand: ā€˜This is sufferingā€™ ā€¦ ā€˜This is the origin of sufferingā€™ ā€¦ ā€˜This is the cessation of sufferingā€™ ā€¦ ā€˜This is the practice that leads to the cessation of sufferingā€™.ā€

Tatiyaį¹.
PreviousNext