Other Translations: Deutsch , Polski
From:
Saį¹yutta NikÄya 56.3 Linked Discourses 56.3
1. SamÄdhivagga 1. Immersion
Paį¹hamakulaputtasutta A Gentleman (1st)
āYe hi keci, bhikkhave, atÄ«tamaddhÄnaį¹ kulaputtÄ sammÄ agÄrasmÄ anagÄriyaį¹ pabbajiį¹su, sabbe te catunnaį¹ ariyasaccÄnaį¹ yathÄbhÅ«taį¹ abhisamayÄya. āMendicants, whatever gentlemenāpast,
Ye hi keci, bhikkhave, anÄgatamaddhÄnaį¹ kulaputtÄ sammÄ agÄrasmÄ anagÄriyaį¹ pabbajissanti, sabbe te catunnaį¹ ariyasaccÄnaį¹ yathÄbhÅ«taį¹ abhisamayÄya. future,
Ye hi keci, bhikkhave, etarahi kulaputtÄ sammÄ agÄrasmÄ anagÄriyaį¹ pabbajanti, sabbe te catunnaį¹ ariyasaccÄnaį¹ yathÄbhÅ«taį¹ abhisamayÄya. or presentārightly go forth from the lay life to homelessness, all of them do so in order to truly comprehend the four noble truths.
Katamesaį¹ catunnaį¹? What four?
Dukkhassa ariyasaccassa dukkhasamudayassa ariyasaccassa dukkhanirodhassa ariyasaccassa dukkhanirodhagÄminiyÄ paį¹ipadÄya ariyasaccassa. The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.
Ye hi keci, bhikkhave, atÄ«tamaddhÄnaį¹ kulaputtÄ sammÄ agÄrasmÄ anagÄriyaį¹ pabbajiį¹su ā¦peā¦ Whatever gentlemenāpast,
pabbajissanti ā¦peā¦ future,
pabbajanti, sabbe te imesaį¹yeva catunnaį¹ ariyasaccÄnaį¹ yathÄbhÅ«taį¹ abhisamayÄya. or presentārightly go forth from the lay life to homelessness, all of them do so in order to truly comprehend the four noble truths.
TasmÄtiha, bhikkhave, āidaį¹ dukkhanāti yogo karaį¹Ä«yo, āayaį¹ dukkhasamudayoāti yogo karaį¹Ä«yo, āayaį¹ dukkhanirodhoāti yogo karaį¹Ä«yo, āayaį¹ dukkhanirodhagÄminÄ« paį¹ipadÄāti yogo karaį¹Ä«yoāti. Thatās why you should practice meditation to understand: āThis is sufferingā ā¦ āThis is the origin of sufferingā ā¦ āThis is the cessation of sufferingā ā¦ āThis is the practice that leads to the cessation of sufferingā.ā
Tatiyaį¹.