Other Translations: Deutsch , Polski
From:
Saį¹yutta NikÄya 56.4 Linked Discourses 56.4
1. SamÄdhivagga 1. Immersion
Dutiyakulaputtasutta A Gentleman (2nd)
āYe hi keci, bhikkhave, atÄ«tamaddhÄnaį¹ kulaputtÄ sammÄ agÄrasmÄ anagÄriyaį¹ pabbajitÄ yathÄbhÅ«taį¹ abhisamesuį¹, sabbe te cattÄri ariyasaccÄni yathÄbhÅ«taį¹ abhisamesuį¹. āMendicants, whatever gentlemenāpast,
Ye hi keci, bhikkhave, anÄgatamaddhÄnaį¹ kulaputtÄ sammÄ agÄrasmÄ anagÄriyaį¹ pabbajitÄ yathÄbhÅ«taį¹ abhisamessanti, sabbe te cattÄri ariyasaccÄni yathÄbhÅ«taį¹ abhisamessanti. future,
Ye hi keci, bhikkhave, etarahi kulaputtÄ sammÄ agÄrasmÄ anagÄriyaį¹ pabbajitÄ yathÄbhÅ«taį¹ abhisamenti, sabbe te cattÄri ariyasaccÄni yathÄbhÅ«taį¹ abhisamenti. or presentātruly comprehend after rightly going forth from the lay life to homelessness, all of them truly comprehend the four noble truths.
KatamÄni cattÄri? What four?
Dukkhaį¹ ariyasaccaį¹, dukkhasamudayaį¹ ariyasaccaį¹, dukkhanirodhaį¹ ariyasaccaį¹, dukkhanirodhagÄminÄ« paį¹ipadÄ ariyasaccaį¹. The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. ā¦
Ye hi keci, bhikkhave, atÄ«tamaddhÄnaį¹ kulaputtÄ sammÄ agÄrasmÄ anagÄriyaį¹ pabbajitÄ yathÄbhÅ«taį¹ abhisamesuį¹ ā¦peā¦
abhisamessanti ā¦peā¦
abhisamenti, sabbe te imÄni cattÄri ariyasaccÄni yathÄbhÅ«taį¹ abhisamenti.
TasmÄtiha, bhikkhave, āidaį¹ dukkhanāti yogo karaį¹Ä«yo ā¦peā¦ āayaį¹ dukkhanirodhagÄminÄ« paį¹ipadÄāti yogo karaį¹Ä«yoāti. Thatās why you should practice meditation ā¦ā
Catutthaį¹.