Other Translations: Deutsch , Polski
From:
Saį¹yutta NikÄya 56.5 Linked Discourses 56.5
1. SamÄdhivagga 1. Immersion
Paį¹hamasamaį¹abrÄhmaį¹asutta Ascetics and Brahmins (1st)
āYe hi keci, bhikkhave, atÄ«tamaddhÄnaį¹ samaį¹Ä vÄ brÄhmaį¹Ä vÄ yathÄbhÅ«taį¹ abhisambojjhiį¹su, sabbe te cattÄri ariyasaccÄni yathÄbhÅ«taį¹ abhisambojjhiį¹su. āMendicants, whatever ascetics and brahmins truly wake upāin the past,
Ye hi keci, bhikkhave, anÄgatamaddhÄnaį¹ samaį¹Ä vÄ brÄhmaį¹Ä vÄ yathÄbhÅ«taį¹ abhisambojjhissanti, sabbe te cattÄri ariyasaccÄni yathÄbhÅ«taį¹ abhisambojjhissanti. future,
Ye hi keci, bhikkhave, etarahi samaį¹Ä vÄ brÄhmaį¹Ä vÄ yathÄbhÅ«taį¹ abhisambojjhanti, sabbe te cattÄri ariyasaccÄni yathÄbhÅ«taį¹ abhisambojjhanti. or presentāall of them truly wake up to the four noble truths.
KatamÄni cattÄri? What four?
Dukkhaį¹ ariyasaccaį¹ ā¦peā¦ dukkhanirodhagÄminÄ« paį¹ipadÄ ariyasaccaį¹. The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. ā¦
Ye hi keci, bhikkhave, atÄ«tamaddhÄnaį¹ samaį¹Ä vÄ brÄhmaį¹Ä vÄ yathÄbhÅ«taį¹ abhisambojjhiį¹su ā¦peā¦
abhisambojjhissanti ā¦peā¦
abhisambojjhanti, sabbe te imÄni cattÄri ariyasaccÄni yathÄbhÅ«taį¹ abhisambojjhanti.
TasmÄtiha, bhikkhave, āidaį¹ dukkhanāti yogo karaį¹Ä«yo ā¦peā¦ āayaį¹ dukkhanirodhagÄminÄ« paį¹ipadÄāti yogo karaį¹Ä«yoāti. Thatās why you should practice meditation ā¦ā
PaƱcamaį¹.