Other Translations: Deutsch , Polski

From:

PreviousNext

Saį¹yutta Nikāya 56.5 Linked Discourses 56.5

1. Samādhivagga 1. Immersion

Paį¹­hamasamaį¹‡abrāhmaį¹‡asutta Ascetics and Brahmins (1st)

ā€œYe hi keci, bhikkhave, atÄ«tamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā yathābhÅ«taį¹ abhisambojjhiį¹su, sabbe te cattāri ariyasaccāni yathābhÅ«taį¹ abhisambojjhiį¹su. ā€œMendicants, whatever ascetics and brahmins truly wake upā€”in the past,

Ye hi keci, bhikkhave, anāgatamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā yathābhÅ«taį¹ abhisambojjhissanti, sabbe te cattāri ariyasaccāni yathābhÅ«taį¹ abhisambojjhissanti. future,

Ye hi keci, bhikkhave, etarahi samaį¹‡Ä vā brāhmaį¹‡Ä vā yathābhÅ«taį¹ abhisambojjhanti, sabbe te cattāri ariyasaccāni yathābhÅ«taį¹ abhisambojjhanti. or presentā€”all of them truly wake up to the four noble truths.

Katamāni cattāri? What four?

Dukkhaį¹ ariyasaccaį¹ ā€¦peā€¦ dukkhanirodhagāminÄ« paį¹­ipadā ariyasaccaį¹. The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. ā€¦

Ye hi keci, bhikkhave, atÄ«tamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā yathābhÅ«taį¹ abhisambojjhiį¹su ā€¦peā€¦

abhisambojjhissanti ā€¦peā€¦

abhisambojjhanti, sabbe te imāni cattāri ariyasaccāni yathābhÅ«taį¹ abhisambojjhanti.

Tasmātiha, bhikkhave, ā€˜idaį¹ dukkhanā€™ti yogo karaį¹‡Ä«yo ā€¦peā€¦ ā€˜ayaį¹ dukkhanirodhagāminÄ« paį¹­ipadāā€™ti yogo karaį¹‡Ä«yoā€ti. Thatā€™s why you should practice meditation ā€¦ā€

PaƱcamaį¹.
PreviousNext