Other Translations: Deutsch , Polski

From:

PreviousNext

Saį¹yutta Nikāya 56.6 Linked Discourses 56.6

1. Samādhivagga 1. Immersion

Dutiyasamaį¹‡abrāhmaį¹‡asutta Ascetics and Brahmins (2nd)

ā€œYe hi keci, bhikkhave, atÄ«tamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā yathābhÅ«taį¹ abhisambuddhaį¹ pakāsesuį¹, sabbe te cattāri ariyasaccāni yathābhÅ«taį¹ abhisambuddhaį¹ pakāsesuį¹. ā€œMendicants, whatever ascetics and brahminsā€”past,

Ye hi keci, bhikkhave, anāgatamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā yathābhÅ«taį¹ abhisambuddhaį¹ pakāsessanti, sabbe te cattāri ariyasaccāni yathābhÅ«taį¹ abhisambuddhaį¹ pakāsessanti. future,

Ye hi keci, bhikkhave, etarahi samaį¹‡Ä vā brāhmaį¹‡Ä vā yathābhÅ«taį¹ abhisambuddhaį¹ pakāsenti, sabbe te cattāri ariyasaccāni yathābhÅ«taį¹ abhisambuddhaį¹ pakāsenti. or presentā€”reveal that they are awakened, all of them reveal that they truly awakened to the four noble truths.

Katamāni cattāri? What four?

Dukkhaį¹ ariyasaccaį¹ ā€¦peā€¦ dukkhanirodhagāminÄ« paį¹­ipadā ariyasaccaį¹. The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. ā€¦

Ye hi keci, bhikkhave, atÄ«tamaddhānaį¹ samaį¹‡Ä vā brāhmaį¹‡Ä vā yathābhÅ«taį¹ abhisambuddhaį¹ pakāsesuį¹ ā€¦peā€¦

pakāsessanti ā€¦peā€¦

pakāsenti, sabbe te imāni cattāri ariyasaccāni yathābhÅ«taį¹ abhisambuddhaį¹ pakāsenti.

Tasmātiha, bhikkhave, ā€˜idaį¹ dukkhanā€™ti yogo karaį¹‡Ä«yo ā€¦peā€¦ ā€˜ayaį¹ dukkhanirodhagāminÄ« paį¹­ipadāā€™ti yogo karaį¹‡Ä«yoā€ti. Thatā€™s why you should practice meditation ā€¦ā€

Chaį¹­į¹­haį¹.
PreviousNext