Other Translations: Deutsch , Polski
From:
Saį¹yutta NikÄya 56.6 Linked Discourses 56.6
1. SamÄdhivagga 1. Immersion
Dutiyasamaį¹abrÄhmaį¹asutta Ascetics and Brahmins (2nd)
āYe hi keci, bhikkhave, atÄ«tamaddhÄnaį¹ samaį¹Ä vÄ brÄhmaį¹Ä vÄ yathÄbhÅ«taį¹ abhisambuddhaį¹ pakÄsesuį¹, sabbe te cattÄri ariyasaccÄni yathÄbhÅ«taį¹ abhisambuddhaį¹ pakÄsesuį¹. āMendicants, whatever ascetics and brahminsāpast,
Ye hi keci, bhikkhave, anÄgatamaddhÄnaį¹ samaį¹Ä vÄ brÄhmaį¹Ä vÄ yathÄbhÅ«taį¹ abhisambuddhaį¹ pakÄsessanti, sabbe te cattÄri ariyasaccÄni yathÄbhÅ«taį¹ abhisambuddhaį¹ pakÄsessanti. future,
Ye hi keci, bhikkhave, etarahi samaį¹Ä vÄ brÄhmaį¹Ä vÄ yathÄbhÅ«taį¹ abhisambuddhaį¹ pakÄsenti, sabbe te cattÄri ariyasaccÄni yathÄbhÅ«taį¹ abhisambuddhaį¹ pakÄsenti. or presentāreveal that they are awakened, all of them reveal that they truly awakened to the four noble truths.
KatamÄni cattÄri? What four?
Dukkhaį¹ ariyasaccaį¹ ā¦peā¦ dukkhanirodhagÄminÄ« paį¹ipadÄ ariyasaccaį¹. The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering. ā¦
Ye hi keci, bhikkhave, atÄ«tamaddhÄnaį¹ samaį¹Ä vÄ brÄhmaį¹Ä vÄ yathÄbhÅ«taį¹ abhisambuddhaį¹ pakÄsesuį¹ ā¦peā¦
pakÄsessanti ā¦peā¦
pakÄsenti, sabbe te imÄni cattÄri ariyasaccÄni yathÄbhÅ«taį¹ abhisambuddhaį¹ pakÄsenti.
TasmÄtiha, bhikkhave, āidaį¹ dukkhanāti yogo karaį¹Ä«yo ā¦peā¦ āayaį¹ dukkhanirodhagÄminÄ« paį¹ipadÄāti yogo karaį¹Ä«yoāti. Thatās why you should practice meditation ā¦ā
Chaį¹į¹haį¹.