Other Translations: Deutsch , FranƧais

From:

PreviousNext

Saį¹yutta Nikāya 56.12 Linked Discourses 56.12

2. Dhammacakkappavattanavagga 2. Rolling Forth the Wheel of Dhamma

Tathāgatasutta The Realized Ones

ā€œā€˜Idaį¹ dukkhaį¹ ariyasaccanā€™ti, bhikkhave, tathāgatānaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapādi, Ʊāį¹‡aį¹ udapādi, paƱƱā udapādi, vijjā udapādi, āloko udapādi. ā€œā€˜This is the noble truth of suffering.ā€™ Such was the vision, knowledge, wisdom, realization, and light that arose in the Realized Ones regarding teachings not learned before from another.

ā€˜Taį¹ kho panidaį¹ dukkhaį¹ ariyasaccaį¹ pariƱƱeyyanā€™ti, bhikkhave, tathāgatānaį¹ pubbe ā€¦peā€¦ udapādi. ā€˜This noble truth of suffering should be completely understood.ā€™ ā€¦

ā€˜Taį¹ kho panidaį¹ dukkhaį¹ ariyasaccaį¹ pariƱƱātanā€™ti, bhikkhave, tathāgatānaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapādi, Ʊāį¹‡aį¹ udapādi, paƱƱā udapādi, vijjā udapādi, āloko udapādi. ā€˜This noble truth of suffering has been completely understood.ā€™ ā€¦

ā€˜Idaį¹ dukkhasamudayaį¹ ariyasaccanā€™ti bhikkhave, tathāgatānaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapādi, Ʊāį¹‡aį¹ udapādi, paƱƱā udapādi, vijjā udapādi, āloko udapādi. ā€˜This is the noble truth of the origin of suffering.ā€™ ā€¦

ā€˜Taį¹ kho panidaį¹ dukkhasamudayaį¹ ariyasaccaį¹ pahātabbanā€™ti, bhikkhave, tathāgatānaį¹ pubbe ā€¦peā€¦ udapādi. ā€˜This noble truth of the origin of suffering should be given up.ā€™ ā€¦

ā€˜Taį¹ kho panidaį¹ dukkhasamudayaį¹ ariyasaccaį¹ pahÄ«nanā€™ti, bhikkhave, tathāgatānaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapādi, Ʊāį¹‡aį¹ udapādi, paƱƱā udapādi, vijjā udapādi, āloko udapādi. ā€˜This noble truth of the origin of suffering has been given up.ā€™ ā€¦

ā€˜Idaį¹ dukkhanirodhaį¹ ariyasaccanā€™ti, bhikkhave, tathāgatānaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapādi, Ʊāį¹‡aį¹ udapādi, paƱƱā udapādi, vijjā udapādi, āloko udapādi. ā€˜This is the noble truth of the cessation of suffering.ā€™ ā€¦

ā€˜Taį¹ kho panidaį¹ dukkhanirodhaį¹ ariyasaccaį¹ sacchikātabbanā€™ti, bhikkhave, tathāgatānaį¹ pubbe ā€¦peā€¦ udapādi. ā€˜This noble truth of the cessation of suffering should be realized.ā€™ ā€¦

ā€˜Taį¹ kho panidaį¹ dukkhanirodhaį¹ ariyasaccaį¹ sacchikatanā€™ti, bhikkhave, tathāgatānaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapādi, Ʊāį¹‡aį¹ udapādi, paƱƱā udapādi, vijjā udapādi, āloko udapādi. ā€˜This noble truth of the cessation of suffering has been realized.ā€™ ā€¦

ā€˜Idaį¹ dukkhanirodhagāminÄ« paį¹­ipadā ariyasaccanā€™ti, bhikkhave, tathāgatānaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapādi, Ʊāį¹‡aį¹ udapādi, paƱƱā udapādi, vijjā udapādi, āloko udapādi. ā€˜This is the noble truth of the practice that leads to the cessation of suffering.ā€™ ā€¦

ā€˜Taį¹ kho panidaį¹ dukkhanirodhagāminÄ« paį¹­ipadā ariyasaccaį¹ bhāvetabbanā€™ti, bhikkhave, tathāgatānaį¹ pubbe ā€¦peā€¦ udapādi. ā€˜This noble truth of the practice that leads to the cessation of suffering should be developed.ā€™ ā€¦

ā€˜Taį¹ kho panidaį¹ dukkhanirodhagāminÄ« paį¹­ipadā ariyasaccaį¹ bhāvitanā€™ti, bhikkhave, tathāgatānaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapādi, Ʊāį¹‡aį¹ udapādi, paƱƱā udapādi, vijjā udapādi, āloko udapādÄ«ā€ti. ā€˜This noble truth of the practice that leads to the cessation of suffering has been developed.ā€™ Such was the vision, knowledge, wisdom, realization, and light that arose in the Realized Ones regarding teachings not learned before from another.ā€

Dutiyaį¹.
PreviousNext