Other Translations: Deutsch , FranƧais
From:
Saį¹yutta NikÄya 56.12 Linked Discourses 56.12
2. Dhammacakkappavattanavagga 2. Rolling Forth the Wheel of Dhamma
TathÄgatasutta The Realized Ones
āāIdaį¹ dukkhaį¹ ariyasaccanāti, bhikkhave, tathÄgatÄnaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi, ƱÄį¹aį¹ udapÄdi, paĆ±Ć±Ä udapÄdi, vijjÄ udapÄdi, Äloko udapÄdi. āāThis is the noble truth of suffering.ā Such was the vision, knowledge, wisdom, realization, and light that arose in the Realized Ones regarding teachings not learned before from another.
āTaį¹ kho panidaį¹ dukkhaį¹ ariyasaccaį¹ pariƱƱeyyanāti, bhikkhave, tathÄgatÄnaį¹ pubbe ā¦peā¦ udapÄdi. āThis noble truth of suffering should be completely understood.ā ā¦
āTaį¹ kho panidaį¹ dukkhaį¹ ariyasaccaį¹ pariƱƱÄtanāti, bhikkhave, tathÄgatÄnaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi, ƱÄį¹aį¹ udapÄdi, paĆ±Ć±Ä udapÄdi, vijjÄ udapÄdi, Äloko udapÄdi. āThis noble truth of suffering has been completely understood.ā ā¦
āIdaį¹ dukkhasamudayaį¹ ariyasaccanāti bhikkhave, tathÄgatÄnaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi, ƱÄį¹aį¹ udapÄdi, paĆ±Ć±Ä udapÄdi, vijjÄ udapÄdi, Äloko udapÄdi. āThis is the noble truth of the origin of suffering.ā ā¦
āTaį¹ kho panidaį¹ dukkhasamudayaį¹ ariyasaccaį¹ pahÄtabbanāti, bhikkhave, tathÄgatÄnaį¹ pubbe ā¦peā¦ udapÄdi. āThis noble truth of the origin of suffering should be given up.ā ā¦
āTaį¹ kho panidaį¹ dukkhasamudayaį¹ ariyasaccaį¹ pahÄ«nanāti, bhikkhave, tathÄgatÄnaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi, ƱÄį¹aį¹ udapÄdi, paĆ±Ć±Ä udapÄdi, vijjÄ udapÄdi, Äloko udapÄdi. āThis noble truth of the origin of suffering has been given up.ā ā¦
āIdaį¹ dukkhanirodhaį¹ ariyasaccanāti, bhikkhave, tathÄgatÄnaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi, ƱÄį¹aį¹ udapÄdi, paĆ±Ć±Ä udapÄdi, vijjÄ udapÄdi, Äloko udapÄdi. āThis is the noble truth of the cessation of suffering.ā ā¦
āTaį¹ kho panidaį¹ dukkhanirodhaį¹ ariyasaccaį¹ sacchikÄtabbanāti, bhikkhave, tathÄgatÄnaį¹ pubbe ā¦peā¦ udapÄdi. āThis noble truth of the cessation of suffering should be realized.ā ā¦
āTaį¹ kho panidaį¹ dukkhanirodhaį¹ ariyasaccaį¹ sacchikatanāti, bhikkhave, tathÄgatÄnaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi, ƱÄį¹aį¹ udapÄdi, paĆ±Ć±Ä udapÄdi, vijjÄ udapÄdi, Äloko udapÄdi. āThis noble truth of the cessation of suffering has been realized.ā ā¦
āIdaį¹ dukkhanirodhagÄminÄ« paį¹ipadÄ ariyasaccanāti, bhikkhave, tathÄgatÄnaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi, ƱÄį¹aį¹ udapÄdi, paĆ±Ć±Ä udapÄdi, vijjÄ udapÄdi, Äloko udapÄdi. āThis is the noble truth of the practice that leads to the cessation of suffering.ā ā¦
āTaį¹ kho panidaį¹ dukkhanirodhagÄminÄ« paį¹ipadÄ ariyasaccaį¹ bhÄvetabbanāti, bhikkhave, tathÄgatÄnaį¹ pubbe ā¦peā¦ udapÄdi. āThis noble truth of the practice that leads to the cessation of suffering should be developed.ā ā¦
āTaį¹ kho panidaį¹ dukkhanirodhagÄminÄ« paį¹ipadÄ ariyasaccaį¹ bhÄvitanāti, bhikkhave, tathÄgatÄnaį¹ pubbe ananussutesu dhammesu cakkhuį¹ udapÄdi, ƱÄį¹aį¹ udapÄdi, paĆ±Ć±Ä udapÄdi, vijjÄ udapÄdi, Äloko udapÄdÄ«āti. āThis noble truth of the practice that leads to the cessation of suffering has been developed.ā Such was the vision, knowledge, wisdom, realization, and light that arose in the Realized Ones regarding teachings not learned before from another.ā
Dutiyaį¹.