Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 56.24 Linked Discourses 56.24

3. Koį¹­igāmavagga 3. At the Village of Koį¹­i

Arahantasutta The Perfected Ones

Sāvatthinidānaį¹. At SāvatthÄ«.

ā€œYe hi keci, bhikkhave, atÄ«tamaddhānaį¹ arahanto sammāsambuddhā yathābhÅ«taį¹ abhisambujjhiį¹su, sabbe te cattāri ariyasaccāni yathābhÅ«taį¹ abhisambujjhiį¹su. ā€œMendicants, whatever perfected ones, fully awakened Buddhas truly wake upā€”in the past,

Ye hi keci, bhikkhave, anāgatamaddhānaį¹ arahanto sammāsambuddhā yathābhÅ«taį¹ abhisambujjhissanti, sabbe te cattāri ariyasaccāni yathābhÅ«taį¹ abhisambujjhissanti. future,

Ye hi keci, bhikkhave, etarahi arahanto sammāsambuddhā yathābhÅ«taį¹ abhisambujjhanti, sabbe te cattāri ariyasaccāni yathābhÅ«taį¹ abhisambujjhanti. or presentā€”all of them truly wake up to the four noble truths.

Katamāni cattāri? What four?

Dukkhaį¹ ariyasaccaį¹, dukkhasamudayaį¹ ariyasaccaį¹, dukkhanirodhaį¹ ariyasaccaį¹, dukkhanirodhagāminÄ« paį¹­ipadā ariyasaccaį¹. The noble truths of suffering, the origin of suffering, the cessation of suffering, and the practice that leads to the cessation of suffering.

Ye hi, keci, bhikkhave, atÄ«tamaddhānaį¹ arahanto sammāsambuddhā yathābhÅ«taį¹ abhisambujjhiį¹su ā€¦peā€¦ Whatever perfected ones, fully awakened Buddhas truly wake upā€”in the past,

abhisambujjhissanti ā€¦ future,

abhisambujjhanti, sabbe te imāni cattāri ariyasaccāni yathābhÅ«taį¹ abhisambujjhanti. or presentā€”all of them truly wake up to the four noble truths.

Tasmātiha, bhikkhave, ā€˜idaį¹ dukkhanā€™ti yogo karaį¹‡Ä«yo ā€¦peā€¦ ā€˜ayaį¹ dukkhanirodhagāminÄ« paį¹­ipadāā€™ti yogo karaį¹‡Ä«yoā€ti. Thatā€™s why you should practice meditation ā€¦ā€

Catutthaį¹.
PreviousNext