Other Translations: Deutsch , FranƧais , Lietuvių kalba
From:
Saį¹yutta NikÄya 56.37 Linked Discourses 56.37
4. SÄ«sapÄvanavagga 4. In a Rosewood Forest
Paį¹hamasÅ«riyasutta The Simile of the Sun (1st)
āSÅ«riyassa, bhikkhave, udayato etaį¹ pubbaį¹
gamaį¹ etaį¹ pubbanimittaį¹, yadidaį¹āaruį¹uggaį¹. āMendicants, the dawn is the forerunner and precursor of the sunrise.
Evameva kho, bhikkhave, bhikkhuno catunnaį¹ ariyasaccÄnaį¹ yathÄbhÅ«taį¹ abhisamayÄya etaį¹ pubbaį¹
gamaį¹ etaį¹ pubbanimittaį¹, yadidaį¹āsammÄdiį¹į¹hi. In the same way, right view is the forerunner and precursor of truly comprehending the four noble truths.
Tassetaį¹, bhikkhave, bhikkhuno pÄį¹ikaį¹
khaį¹: A mendicant with right view can expect to truly understand:
āidaį¹ dukkhanāti yathÄbhÅ«taį¹ pajÄnissati ā¦peā¦ āayaį¹ dukkhanirodhagÄminÄ« paį¹ipadÄāti yathÄbhÅ«taį¹ pajÄnissati. āThis is sufferingā ā¦ āThis is the origin of sufferingā ā¦ āThis is the cessation of sufferingā ā¦ āThis is the practice that leads to the cessation of sufferingā.
TasmÄtiha, bhikkhave, āidaį¹ dukkhanāti yogo karaį¹Ä«yo ā¦peā¦ āayaį¹ dukkhanirodhagÄminÄ« paį¹ipadÄāti yogo karaį¹Ä«yoāti. Thatās why you should practice meditation ā¦ā
Sattamaį¹.