Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 56.46 Linked Discourses 56.46

5. Papātavagga 5. A Cliff

Andhakārasutta Darkness

ā€œAtthi, bhikkhave, lokantarikā aghā asaį¹vutā andhakārā andhakāratimisā, yatthamimesaį¹ candimasÅ«riyānaį¹ evaį¹mahiddhikānaį¹ evaį¹ mahānubhāvānaį¹ ābhāya nānubhontÄ«ā€ti. ā€œMendicants, the boundless void of interstellar space is so utterly dark that even the light of the moon and the sun, so mighty and powerful, makes no impression.ā€

Evaį¹ vutte, aƱƱataro bhikkhu bhagavantaį¹ etadavoca: When he said this, one of the mendicants asked the Buddha,

ā€œmahā vata so, bhante, andhakāro, sumahā vata so, bhante, andhakāro. ā€œSir, that darkness really is mighty, so very mighty.

Atthi nu kho, bhante, etamhā andhakārā aƱƱo andhakāro mahantataro ca bhayānakataro cāā€ti? Is there any other darkness more mighty and terrifying than this one?ā€

ā€œAtthi kho, bhikkhu, etamhā andhakārā aƱƱo andhakāro mahantataro ca bhayānakataro cāā€ti. ā€œThere is, mendicant.ā€

ā€œKatamo pana, bhante, etamhā andhakārā aƱƱo andhakāro mahantataro ca bhayānakataro cāā€ti? ā€œBut sir, what is it?ā€

ā€œYe hi keci, bhikkhu, samaį¹‡Ä vā brāhmaį¹‡Ä vā ā€˜idaį¹ dukkhanā€™ti yathābhÅ«taį¹ nappajānanti ā€¦peā€¦ ā€˜ayaį¹ dukkhanirodhagāminÄ« paį¹­ipadāā€™ti yathābhÅ«taį¹ nappajānanti, ā€œThere are ascetics and brahmins who donā€™t truly understand about suffering, its origin, its cessation, and the path.

te jātisaį¹vattanikesu saį¹…khāresu abhiramanti ā€¦peā€¦ They take pleasure in choices that lead to rebirth ā€¦

abhiratā ā€¦peā€¦ abhisaį¹…kharonti ā€¦peā€¦ They continue to make such choices ā€¦

abhisaį¹…kharitvā jātandhakārampi papatanti, jarandhakārampi papatanti, maraį¹‡andhakārampi papatanti, sokaparidevadukkhadomanassupāyāsandhakārampi papatanti. Having made such choices, they fall into the darkness of rebirth, old age, and death, of sorrow, lamentation, pain, sadness, and distress.

Te na parimuccanti jātiyā jarāya maraį¹‡ena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Theyā€™re not freed from rebirth, old age, and death, from sorrow, lamentation, pain, sadness, and distress.

ā€˜Na parimuccanti dukkhasmāā€™ti vadāmi. Theyā€™re not freed from suffering, I say.

Ye ca kho keci, bhikkhu, samaį¹‡Ä vā brāhmaį¹‡Ä vā ā€˜idaį¹ dukkhanā€™ti yathābhÅ«taį¹ pajānanti ā€¦peā€¦ ā€˜ayaį¹ dukkhanirodhagāminÄ« paį¹­ipadāā€™ti yathābhÅ«taį¹ pajānanti, There are ascetics and brahmins who truly understand about suffering, its origin, its cessation, and the path.

te jātisaį¹vattanikesu saį¹…khāresu nābhiramanti ā€¦peā€¦ They donā€™t take pleasure in choices that lead to rebirth ā€¦

anabhiratā ā€¦peā€¦ nābhisaį¹…kharonti ā€¦peā€¦ They stop making such choices ā€¦

anabhisaį¹…kharitvā jātandhakārampi nappapatanti, jarandhakārampi nappapatanti, maraį¹‡andhakārampi nappapatanti, sokaparidevadukkhadomanassupāyāsandhakārampi nappapatanti. Having stopped making such choices, they donā€™t fall into the darkness of rebirth, old age, and death, of sorrow, lamentation, pain, sadness, and distress.

Te parimuccanti jātiyā jarāya maraį¹‡ena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Theyā€™re freed from rebirth, old age, and death, from sorrow, lamentation, pain, sadness, and distress.

ā€˜Parimuccanti dukkhasmāā€™ti vadāmi. Theyā€™re freed from suffering, I say.

Tasmātiha, bhikkhave, ā€˜idaį¹ dukkhanā€™ti yogo karaį¹‡Ä«yo ā€¦peā€¦ ā€˜ayaį¹ dukkhanirodhagāminÄ« paį¹­ipadāā€™ti yogo karaį¹‡Ä«yoā€ti. Thatā€™s why you should practice meditation ā€¦ā€

Chaį¹­į¹­haį¹.
PreviousNext