Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 56.54 Linked Discourses 56.54

6. Abhisamayavagga 6. Comprehension

Dutiyasambhejjasutta Where the Waters Flow Together (2nd)

ā€œSeyyathāpi, bhikkhave, yatthimā mahānadiyo saį¹sandanti samenti, seyyathidaį¹ā€”ā€œMendicants, there are places where the great riversā€”the Ganges, Yamuna, AciravatÄ«, SarabhÅ«, and MahÄ«ā€”come together and converge.

gaį¹…gā, yamunā, aciravatÄ«, sarabhÅ«, mahÄ«, taį¹ udakaį¹ parikkhayaį¹ pariyādānaį¹ gaccheyya, į¹­hapetvā dve vā tÄ«į¹‡i vā udakaphusitāni. Suppose that water dried up and evaporated except for two or three drops.

Taį¹ kiį¹ maƱƱatha, bhikkhave, What do you think, mendicants?

katamaį¹ nu kho bahutaraį¹ā€”yaį¹ vā saį¹bhejjaudakaį¹ parikkhÄ«į¹‡aį¹ pariyādinnaį¹, yāni dve vā tÄ«į¹‡i vā udakaphusitāni avasiį¹­į¹­hānÄ«ā€ti? Which is more: the water in the confluence that has dried up and evaporated, or the two or three drops left?ā€

ā€œEtadeva, bhante, bahutaraį¹ saį¹bhejjaudakaį¹ yadidaį¹ parikkhÄ«į¹‡aį¹ pariyādinnaį¹; appamattakāni dve vā tÄ«į¹‡i vā udakaphusitāni avasiį¹­į¹­hāni. ā€œSir, the water in the confluence that has dried up and evaporated is certainly more. The two or three drops left are tiny.

Saį¹…khampi na upenti, upanidhampi na upenti, kalabhāgampi na upenti saį¹bhejjaudakaį¹ parikkhÄ«į¹‡aį¹ pariyādinnaį¹ upanidhāya dve vā tÄ«į¹‡i vā udakaphusitāni avasiį¹­į¹­hānÄ«ā€ti. Compared to the water in the confluence that has dried up and evaporated, it doesnā€™t count, thereā€™s no comparison, itā€™s not worth a fraction.ā€

ā€œEvameva kho, bhikkhave, ariyasāvakassa ā€¦peā€¦ ā€œIn the same way, for a noble disciple ā€¦

yogo karaį¹‡Ä«yoā€ti. Thatā€™s why you should practice meditation ā€¦ā€

Catutthaį¹.
PreviousNext