Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 56.60 Linked Discourses 56.60

6. Abhisamayavagga 6. Comprehension

Dutiyapabbatūpamasutta A Mountain (2nd)

ā€œSeyyathāpi, bhikkhave, himavā pabbatarājā parikkhayaį¹ pariyādānaį¹ gaccheyya, į¹­hapetvā satta sāsapamattiyo pāsāį¹‡asakkharā. ā€œMendicants, suppose the Himalayas, the king of mountains, was worn away and eroded except for seven pebbles the size of mustard seeds.

Taį¹ kiį¹ maƱƱatha, bhikkhave, What do you think, mendicants?

katamaį¹ nu kho bahutaraį¹ā€”yaį¹ vā himavato pabbatarājassa parikkhÄ«į¹‡aį¹ pariyādinnaį¹, yā vā satta sāsapamattiyo pāsāį¹‡asakkharā avasiį¹­į¹­hāā€ti? Which is more: the portion of the Himalayas, the king of mountains, that has been worn away and eroded, or the seven pebbles the size of mustard seeds that are left?ā€

ā€œEtadeva, bhante, bahutaraį¹ himavato pabbatarājassa yadidaį¹ parikkhÄ«į¹‡aį¹ pariyādinnaį¹; appamattikā satta sāsapamattiyo pāsāį¹‡asakkharā avasiį¹­į¹­hā. ā€œSir, the portion of the Himalayas, the king of mountains, that has been worn away and eroded is certainly more. The seven pebbles the size of mustard seeds are tiny.

Saį¹…khampi na upenti, upanidhampi na upenti, kalabhāgampi na upenti himavato pabbatarājassa parikkhÄ«į¹‡aį¹ pariyādinnaį¹ upanidhāya satta sāsapamattiyo pāsāį¹‡asakkharā avasiį¹­į¹­hāā€ti. Compared to the Himalayas, they donā€™t count, thereā€™s no comparison, theyā€™re not worth a fraction.ā€

ā€œEvameva kho, bhikkhave, ariyasāvakassa diį¹­į¹­hisampannassa puggalassa abhisametāvino etadeva bahutaraį¹ dukkhaį¹ yadidaį¹ parikkhÄ«į¹‡aį¹ pariyādinnaį¹; appamattakaį¹ avasiį¹­į¹­haį¹. ā€œIn the same way, for a person with comprehension, a noble disciple accomplished in view, the suffering thatā€™s over and done with is more, whatā€™s left is tiny.

Saį¹…khampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti, purimaį¹ dukkhakkhandhaį¹ parikkhÄ«į¹‡aį¹ pariyādinnaį¹ upanidhāya yadidaį¹ sattakkhattuparamatā; Compared to the mass of suffering in the past thatā€™s over and done with, it doesnā€™t count, thereā€™s no comparison, itā€™s not worth a fraction, since there are at most seven more lives.

yo ā€˜idaį¹ dukkhanā€™ti yathābhÅ«taį¹ pajānāti ā€¦peā€¦ ā€˜ayaį¹ dukkhanirodhagāminÄ« paį¹­ipadāā€™ti yathābhÅ«taį¹ pajānāti. Such a person truly understands about suffering, its origin, its cessation, and the path.

Tasmātiha, bhikkhave, ā€˜idaį¹ dukkhanā€™ti yogo karaį¹‡Ä«yo ā€¦peā€¦ ā€˜ayaį¹ dukkhanirodhagāminÄ« paį¹­ipadāā€™ti yogo karaį¹‡Ä«yoā€ti. Thatā€™s why you should practice meditation ā€¦ā€

Dasamaį¹.

Abhisamayavaggo chaį¹­į¹­ho.

Tassuddānaį¹

Nakhasikhā pokkharaį¹‡Ä«,

sambhejja apare duve;

Pathavī dve samuddā dve,

dvemā ca pabbatūpamāti.
PreviousNext