Other Translations: Deutsch

From:

PreviousNext

Saį¹yutta Nikāya 56.102 Linked Discourses 56.102

11. PaƱcagatipeyyālavagga 11. Abbreviated Texts on Five Destinations

Manussacutinirayasutta Passing Away as Humans and Reborn in Hell

Atha kho bhagavā parittaį¹ nakhasikhāyaį¹ paį¹suį¹ āropetvā bhikkhÅ« āmantesi:

ā€œtaį¹ kiį¹ maƱƱatha, bhikkhave, katamaį¹ nu kho bahutaraį¹ā€”

yo vāyaį¹ mayā paritto nakhasikhāyaį¹ paį¹su āropito, ayaį¹ vā mahāpathavÄ«ā€ti?

ā€œEtadeva, bhante, bahutaraį¹, yadidaį¹ā€”

mahāpathavī;

appamattakāyaį¹ bhagavatā paritto nakhasikhāyaį¹ paį¹su āropito.

Saį¹…khampi na upeti, upanidhampi na upeti, kalabhāgampi na upeti mahāpathaviį¹ upanidhāya bhagavatā paritto nakhasikhāyaį¹ paį¹su āropitoā€ti.

ā€œEvameva kho, bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti; atha kho eteva bahutarā sattā ye manussā cutā niraye paccājāyanti ā€¦peā€¦. ā€œā€¦ the sentient beings who die as humans and are reborn as humans are few, while those who die as humans and are reborn in hell are many ā€¦ā€

Paį¹­hamaį¹.
PreviousNext