From:

PreviousNext

Parivāra The Compendium

Bhikkhunivibhaį¹…ga The Nuns’ Analysis

Paṭhamabhāga Part one

2.5 Samuṭṭhānavāra The originations of each offense

Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṁsaggaṁ sādiyantiyā āpattiyo channaṁ āpattisamuṭṭhānānaṁ katihi samuṭṭhānehi samuṭṭhanti? When it comes to the offenses for a lustful nun consenting to a lustful man making physical contact with her, through how many of the six kinds of originations of offenses do they originate?

Avassutāya bhikkhuniyā avassutassa purisapuggalassa kāyasaṁsaggaṁ sādiyantiyā āpattiyo channaṁ āpattisamuį¹­į¹­hānānaṁ ekena samuį¹­į¹­hānena samuį¹­į¹­hanti—They originate in one way:

kāyato ca cittato ca samuį¹­į¹­hanti, na vācato …pe…. from body and mind, not from speech. …

Dadhiṁ viññāpetvā bhuñjantiyā āpattiyo channaṁ āpattisamuṭṭhānānaṁ katihi samuṭṭhānehi samuṭṭhanti? When it comes to the offenses for asking for curd and then eating it, through how many of the six kinds of originations of offenses do they originate?

Dadhiṁ viƱƱāpetvā bhuƱjantiyā āpattiyo channaṁ āpattisamuį¹­į¹­hānānaṁ catÅ«hi samuį¹­į¹­hānehi samuį¹­į¹­hanti—They originate in four ways:

siyā kāyato samuṭṭhanti, na vācato na cittato; from body, not from speech or mind; or

siyā kāyato ca vācato ca samuṭṭhanti, na cittato; from body and speech, not from mind; or

siyā kāyato ca cittato ca samuṭṭhanti, na vācato; from body and mind, not from speech; or

siyā kāyato ca vācato ca cittato ca samuṭṭhanti. from body, speech, and mind.

Samuṭṭhānavāro niṭṭhito pañcamo. The originations of each offense, the fifth, are finished.
PreviousNext