From:
Candrasūtra
evaṃ mayā śrutam
ekasamayaṃ bhagavāñ śrāvastyāṃ viharati jetavana anāthapiṇḍadārāme /
tena khalu samayena rāhuṇā asurendreṇa sarvaṃ candramaṇḍalam āvṛtam*/
atha yā devatā tasmiṃś candramaṇḍala adhyuṣitā sā bhītā trastā saṃvignā āhṛṣṭaromakūpā yena bhagavāṃs tenopajagāma / upetya bhagavatpādau śirasā vanditvaikāṃte 'sthād ekāntasthitā sā devatā tasyāṃ velāyāṃ gāthā babhāṣe //
buddhavīra namas te 'stu vipramuktāya sarvataḥ
saṃbādhapratipannāsmi tasya me śaraṇaṃ bhava :
arhantaṃ sugataṃ loke candramāḥ śaraṇaṃ gataḥ
rāhoś candramasaṃ muñca buddhā lokānukampakāḥ //
bhagavān āha //
tamonudaṃ taṃ nabhasi prabhākaraṃ virocanaṃ śuklaviśuddhavarcasam*
rāho śaśāṅkaṃ grasa māntarīkṣe prajāpradīpaṃ drutam utsṛjainam* //
atha rāhuṇā asurendreṇa tvaritatvaritaṃ candramaṇḍalam utsṛṣṭam* ⟨/⟩
tataḥ saṃtvaramāṇo 'sau rāhuś candram avāsṛjat*
saṃsvinnagātro vyathitaḥ saṃbhrānta āturo yathā //
adrākṣīd baḍir vairocano rāhuṇā asurendreṇa tvaritatvaritaṃ candramaṇḍalam utsṛṣṭam* / dṛṣṭvā ca baḍir gāthāṃ babhāṣe //
kiṃ nu saṃtvaramāṇas tvaṃ rāhuś candraṃ vimuñcasi ·
saṃsvinnagātro vyathitaḥ saṃbhrānta āturo yathā //
rāhur avocat* //
saptadhā me sphalen mūrdhā jīvan na sukham āpnuyāṃ
tatra buddhābhigītena muñceyaṃ śaśinaṃ na cet*
baḍir vairocano 'vocat* /
x x x x x - - - x x x x madarśināṃ
teṣāṃ gāthābhigītena rāhuś candraṃ vimuñcati //
candrasūtraṃ samāptam* //