From:

PreviousNext

Candrasūtra

evaṃ mayā śrutam

ekasamayaṃ bhagavāñ śrāvastyāṃ viharati jetavana anāthapiṇḍadārāme /

tena khalu samayena rāhuṇā asurendreṇa sarvaṃ candramaṇḍalam āvṛtam*/

atha yā devatā tasmiṃś candramaṇḍala adhyuṣitā sā bhītā trastā saṃvignā āhṛṣṭaromakūpā yena bhagavāṃs tenopajagāma / upetya bhagavatpādau śirasā vanditvaikāṃte 'sthād ekāntasthitā sā devatā tasyāṃ velāyāṃ gāthā babhāṣe //

buddhavīra namas te 'stu vipramuktāya sarvataḥ

saṃbādhapratipannāsmi tasya me śaraṇaṃ bhava :

arhantaṃ sugataṃ loke candramāḥ śaraṇaṃ gataḥ

rāhoś candramasaṃ muñca buddhā lokānukampakāḥ //

bhagavān āha //

tamonudaṃ taṃ nabhasi prabhākaraṃ virocanaṃ śuklaviśuddhavarcasam*

rāho śaśāṅkaṃ grasa māntarīkṣe prajāpradīpaṃ drutam utsṛjainam* //

atha rāhuṇā asurendreṇa tvaritatvaritaṃ candramaṇḍalam utsṛṣṭam* ⟨/⟩

tataḥ saṃtvaramāṇo 'sau rāhuś candram avāsṛjat*

saṃsvinnagātro vyathitaḥ saṃbhrānta āturo yathā //

adrākṣīd baḍir vairocano rāhuṇā asurendreṇa tvaritatvaritaṃ candramaṇḍalam utsṛṣṭam* / dṛṣṭvā ca baḍir gāthāṃ babhāṣe //

kiṃ nu saṃtvaramāṇas tvaṃ rāhuś candraṃ vimuñcasi ·

saṃsvinnagātro vyathitaḥ saṃbhrānta āturo yathā //

rāhur avocat* //

saptadhā me sphalen mūrdhā jīvan na sukham āpnuyāṃ

tatra buddhābhigītena muñceyaṃ śaśinaṃ na cet*

baḍir vairocano 'vocat* /

x x x x x - - - x x x x madarśināṃ

teṣāṃ gāthābhigītena rāhuś candraṃ vimuñcati //

candrasūtraṃ samāptam* //
PreviousNext