Other Translations: Deutsch , English , Français , 日本語

From:

PreviousNext

Aṅguttara Nikāya 1 Numeeriset puheet 1

1. Rūpādivagga 1. Näyt jne.

1

Evaṁ me sutaṁ—Näin olen kuullut,

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. kerran Buddha asui lähellä Sāvatthia Anāthapiṇḍikan luostarissa,

Tatra kho bhagavā bhikkhū āmantesi: silloin Buddha puhutteli munkkeja:

“bhikkhavo”ti. "munkit."

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ. "Arvoisa" munkit vastasivat Buddhalle

Bhagavā etadavoca: Buddha sanoi näin:

“Nāhaṁ, bhikkhave, aññaṁ ekarūpampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthirūpaṁ. "Munkit, en tiedä mitään yksittäistä näkemistä, mikä valtaa miehen mielen niin kuin naisen näkeminen.

Itthirūpaṁ, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī”ti. Naisen näkeminen valtaa miehen mielen."

Paṭhamaṁ.

2

“Nāhaṁ, bhikkhave, aññaṁ ekasaddampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthisaddo. "Munkit, en tiedä mitään yksittäistä ääntä, mikä valtaa miehen mielen niin kuin naisen ääni.

Itthisaddo, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī”ti. Naisen ääni valtaa miehen mielen."

Dutiyaṁ.

3

“Nāhaṁ, bhikkhave, aññaṁ ekagandhampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthigandho. "Munkit, en tiedä mitään yksittäistä tuoksua, mikä valtaa miehen mielen niin kuin naisen tuoksu.

Itthigandho, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī”ti. Naisen tuoksu valtaa miehen mielen."

Tatiyaṁ.

4

“Nāhaṁ, bhikkhave, aññaṁ ekarasampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthiraso. "Munkit, en tiedä mitään yksittäistä makua, mikä valtaa miehen mielen niin kuin naisen maku.

Itthiraso, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī”ti. Naisen maku valtaa miehen mielen."

Catutthaṁ.

5

“Nāhaṁ, bhikkhave, aññaṁ ekaphoṭṭhabbampi samanupassāmi yaṁ evaṁ purisassa cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, itthiphoṭṭhabbo. "Munkit, en tiedä mitään yksittäistä kosketuksen kohdetta, mika valtaa miehen mielen niin kuin naisen kosketus.

Itthiphoṭṭhabbo, bhikkhave, purisassa cittaṁ pariyādāya tiṭṭhatī”ti. Naisen kosketus valtaa miehen mielen."

Pañcamaṁ.

6

“Nāhaṁ, bhikkhave, aññaṁ ekarūpampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisarūpaṁ.

Purisarūpaṁ, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī”ti.

Chaṭṭhaṁ.

7

“Nāhaṁ, bhikkhave, aññaṁ ekasaddampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisasaddo.

Purisasaddo, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī”ti.

Sattamaṁ.

8

“Nāhaṁ, bhikkhave, aññaṁ ekagandhampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisagandho.

Purisagandho, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī”ti.

Aṭṭhamaṁ.

9

“Nāhaṁ, bhikkhave, aññaṁ ekarasampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisaraso.

Purisaraso, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī”ti.

Navamaṁ.

10

“Nāhaṁ, bhikkhave, aññaṁ ekaphoṭṭhabbampi samanupassāmi yaṁ evaṁ itthiyā cittaṁ pariyādāya tiṭṭhati yathayidaṁ, bhikkhave, purisaphoṭṭhabbo.

Purisaphoṭṭhabbo, bhikkhave, itthiyā cittaṁ pariyādāya tiṭṭhatī”ti.

Dasamaṁ.

Rūpādivaggo paṭhamo.
PreviousNext