Other Translations: Deutsch , English , 日本語

From:

PreviousNext

Aṅguttara Nikāya 1 Discours Sous Forme De Listes 1.278–286

22. Dutiyavagga Deuxième groupe

278

“Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ ekissā lokadhātuyā dve rājāno cakkavattī apubbaṁ acarimaṁ uppajjeyyuṁ. Netaṁ ṭhānaṁ vijjati.

Ṭhānañca kho etaṁ, bhikkhave, vijjati yaṁ ekissā lokadhātuyā eko rājā cakkavattī uppajjeyya. Ṭhānametaṁ vijjatī”ti.

279

“Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ itthī arahaṁ assa sammāsambuddho. Netaṁ ṭhānaṁ vijjati.

Ṭhānañca kho, etaṁ, bhikkhave, vijjati yaṁ puriso arahaṁ assa sammāsambuddho. Ṭhānametaṁ vijjatī”ti.

280

“Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ itthī rājā assa cakkavattī. Netaṁ ṭhānaṁ vijjati.

Ṭhānañca kho etaṁ, bhikkhave, vijjati yaṁ puriso rājā assa cakkavattī. Ṭhānametaṁ vijjatī”ti.

281–283

“Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ itthī sakkattaṁ kāreyya …pe… mārattaṁ kāreyya …pe… brahmattaṁ kāreyya. Netaṁ ṭhānaṁ vijjati.

Ṭhānañca kho etaṁ, bhikkhave, vijjati yaṁ puriso sakkattaṁ kāreyya …pe… mārattaṁ kāreyya …pe… brahmattaṁ kāreyya. Ṭhānametaṁ vijjatī”ti.

284

“Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ kāyaduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Netaṁ ṭhānaṁ vijjati. Il est impossible, mendiants, il n’y a aucune chance qu’une méconduite corporelle produise un résultat souhaitable, désirable et plaisant. Cela est impossible.

Ṭhānañca kho etaṁ, bhikkhave, vijjati yaṁ kāyaduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Ṭhānametaṁ vijjatī”ti. Mais il est possible, mendiants, qu’une méconduite corporelle produise un résultat regrettable, indésirable et déplaisant. Cela est possible.

285–286

“Aṭṭhānametaṁ, bhikkhave, anavakāso yaṁ vacīduccaritassa …pe… yaṁ manoduccaritassa iṭṭho kanto manāpo vipāko nibbatteyya. Netaṁ ṭhānaṁ vijjati. Il est impossible, mendiants, il n’y a aucune chance qu’une méconduite verbale (…) qu’une méconduite mentale produise un résultat souhaitable, désirable et plaisant. Cela est impossible.

Ṭhānañca kho etaṁ, bhikkhave, vijjati yaṁ manoduccaritassa aniṭṭho akanto amanāpo vipāko nibbatteyya. Ṭhānametaṁ vijjatī”ti. Mais il est possible, mendiants, qu’une méconduite mentale produise un résultat regrettable, indésirable et déplaisant. Cela est possible.

Vaggo dutiyo.
PreviousNext