Other Translations: Deutsch , English

From:

PreviousNext

Aṅguttara Nikāya 10.11

2. Nāthavagga

Senāsanasutta

“Pañcaṅgasamannāgato, bhikkhave, bhikkhu pañcaṅgasamannāgataṁ senāsanaṁ sevamāno bhajamāno nacirasseva āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya.

Kathañca, bhikkhave, bhikkhu pañcaṅgasamannāgato hoti?

Idha, bhikkhave, bhikkhu saddho hoti; saddahati tathāgatassa bodhiṁ:

‘itipi so bhagavā …pe… bhagavā’ti;

appābādho hoti appātaṅko, samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya;

asaṭho hoti amāyāvī, yathābhūtaṁ attānaṁ āvikattā satthari vā viññūsu vā sabrahmacārīsu;

āraddhavīriyo viharati, akusalānaṁ dhammānaṁ pahānāya, kusalānaṁ dhammānaṁ upasampadāya; thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu;

paññavā hoti, udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā.

Evaṁ kho, bhikkhave, bhikkhu pañcaṅgasamannāgato hoti.

Kathañca, bhikkhave, senāsanaṁ pañcaṅgasamannāgataṁ hoti?

Idha, bhikkhave, senāsanaṁ nātidūraṁ hoti nāccāsannaṁ gamanāgamanasampannaṁ

divā appākiṇṇaṁ rattiṁ appasaddaṁ appanigghosaṁ

appaḍaṁsamakasavātātapasarīsapasamphassaṁ;

tasmiṁ kho pana senāsane viharantassa appakasirena uppajjanti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā;

tasmiṁ kho pana senāsane therā bhikkhū viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā;

te kālena kālaṁ upasaṅkamitvā paripucchati paripañhati:

‘idaṁ, bhante, kathaṁ, imassa ko attho’ti;

tassa te āyasmanto avivaṭañceva vivaranti anuttānīkatañca uttāniṁ karonti anekavihitesu ca kaṅkhāṭhāniyesu dhammesu kaṅkhaṁ paṭivinodenti.

Evaṁ kho, bhikkhave, senāsanaṁ pañcaṅgasamannāgataṁ hoti.

Pañcaṅgasamannāgato kho, bhikkhave, bhikkhu pañcaṅgasamannāgataṁ senāsanaṁ sevamāno bhajamāno nacirasseva āsavānaṁ khayā …pe… sacchikatvā upasampajja vihareyyā”ti.

Paṭhamaṁ.
PreviousNext