Other Translations: Deutsch , English
From:
Saṁyutta Nikāya 56.22 Les Discours Regroupés par Thèmes 56.22
3. Koṭigāmavagga 3. À Kotigama
Dutiyakoṭigāmasutta À Kotigama
“Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṁ dukkhan’ti yathābhūtaṁ nappajānanti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ nappajānanti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ nappajānanti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ nappajānanti,
na me te, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.
Ye ca kho keci, bhikkhave, samaṇā vā brāhmaṇā vā ‘idaṁ dukkhan’ti yathābhūtaṁ pajānanti, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ pajānanti, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ pajānanti, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ pajānanti,
te kho me, bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasmanto sāmaññatthañca brahmaññatthañca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantī”ti.
Idamavoca bhagavā.
Idaṁ vatvāna sugato athāparaṁ etadavoca satthā:
“Ye dukkhaṁ nappajānanti, Ceux qui ne comprennent pas le mal-être,
atho dukkhassa sambhavaṁ; Qui ne comprennent pas quelle est sa cause,
Yattha ca sabbaso dukkhaṁ, Ni où le mal-être cesse complètement,
asesaṁ uparujjhati. Où il s’arrête sans laisser de résidus ;
Tañca maggaṁ na jānanti, Ceux qui ne connaissent pas le chemin
Dukkhūpasamagāminaṁ; Qui mène à l’apaisement du mal-être
Cetovimuttihīnā te, Ne peuvent trouver la délivrance de l’esprit
Atho paññāvimuttiyā; Ni trouver la délivrance par la sagesse.
Abhabbā te antakiriyāya, Incapables de parvenir à la cessation,
Te ve jātijarūpagā. Ils continuent à errer entre naissance et mort.
Ye ca dukkhaṁ pajānanti, Ceux qui comprennent le mal-être,
atho dukkhassa sambhavaṁ; Qui comprennent quelle est sa cause,
Yattha ca sabbaso dukkhaṁ, Et où le mal-être cesse complètement,
asesaṁ uparujjhati. Où il s’arrête sans laisser de résidus ;
Tañca maggaṁ pajānanti, Ceux qui connaissent le chemin
dukkhūpasamagāminaṁ; Qui mène à l’apaisement du mal-être
Cetovimuttisampannā, Trouvent la délivrance de l’esprit
atho paññāvimuttiyā; Trouvent la délivrance par la sagesse.
Bhabbā te antakiriyāya, Capables de parvenir à la cessation,
na te jātijarūpagā”ti. Ils cessent d’errer entre naissance et mort.
Dutiyaṁ.