Other Translations: Deutsch , English , Polski , Ņ€ŅƒĖŅŅÐšÐļÐđ ŅÐ·Ņ‹ĖÐš , Srpski

From:

PreviousNext

Majjhima Nikāya 8 āŠŪāŠœāŦāŠœāŠžāŠŋāŠŪ āŠĻāŠŋāŠ•āŠūāŠŊ āŦŪ

Sallekhasutta āŠļāŠēāŦāŠēāŦ‡āŠ–āŠļāŦ‚āŠĪāŦāŠ°

Evaáđ me sutaáđâ€”āŠāŠĩāŦāŠ‚ āŠŪāŦ‡āŠ‚ āŠļāŠūāŠ‚āŠ­āŠģāŦāŠŊāŦāŠ‚—

ekaáđ samayaáđ bhagavā sāvatthiyaáđ viharati jetavane anāthapiáđ‡áļikassa ārāme. āŠāŠ• āŠĩāŠ–āŠĪ āŠ­āŠ—āŠĩāŠ‚āŠĪ āŠķāŦāŠ°āŠūāŠĩāŠļāŦāŠĪāŠŋāŠĻāŦ€ āŠŠāŠūāŠļāŦ‡ āŠ…āŠĻāŠūāŠĨāŠŠāŠŋāŠ‚āŠĄāŠŋāŠ•āŠūāŠĻāŠū āŠœāŦ‡āŠĪāŠĩāŠĻāŠŪāŠūāŠ‚ āŠĩāŠŋāŠđāŠūāŦĻ āŠ•āŠ°āŦ€ āŠ°āŠđāŦāŠŊāŠū āŠđāŠĪāŠū.

Atha kho āyasmā mahācundo sāyanhasamayaáđ paáđ­isallānā vuáđ­áđ­hito yena bhagavā tenupasaáđ…kami; upasaáđ…kamitvā bhagavantaáđ abhivādetvā ekamantaáđ nisÄŦdi. Ekamantaáđ nisinno kho āyasmā mahācundo bhagavantaáđ etadavoca: āŠĪāŦ‡ āŠĩāŠ–āŠĪāŦ‡ āŠœāŦāŠŊāŠūāŠ°āŦ‡ āŠļāŠūāŠ‚āŠœ āŠŠāŠĄāŦ€ āŠĪāŦāŠŊāŠūāŠ°āŦ‡ āŠ†āŠŊāŦāŠ·āŦāŠŪāŠūāŠĻ āŠŪāŠđāŠūāŠšāŦāŠ‚āŠĶ āŠ§āŦāŠŊāŠūāŠĻāŠŪāŠūāŠ‚āŠĨāŦ€ āŠ‰āŠ­āŠū āŠĨāŠ‡āŠĻāŦ‡ āŠ­āŠ—āŠĩāŠ‚āŠĪ āŠŽāŦāŠĶāŦāŠ§ āŠŠāŠūāŠļāŦ‡ āŠ—āŠŊāŠū. āŠāŠŪāŠĢāŦ‡ āŠĻāŠŪāŠĻ āŠ•āŠ°āŦāŠŊāŦāŠ‚, āŠāŠ• āŠŽāŠūāŠœāŦ āŠŽāŦ‡āŠ āŠū, āŠ…āŠĻāŦ‡ āŠ­āŠ—āŠĩāŠ‚āŠĪāŠĻāŦ‡ āŠ•āŠđāŦāŠŊāŦāŠ‚:

“yā imā, bhante, anekavihitā diáđ­áđ­hiyo loke uppajjanti—“āŠ­āŠĻāŦāŠĪāŦ‡, āŠ…āŠĻāŦ‡āŠ• āŠŠāŦāŠ°āŠ•āŠūāŠ°āŠĻāŠū āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹ āŠĶāŦāŠĻāŠŋāŠŊāŠūāŠŪāŠūāŠ‚ āŠ‰āŠĪāŦāŠŠāŠĻāŦāŠĻ āŠĨāŠūāŠŊ āŠ›āŦ‡â€”

attavādapaáđ­isaáđyuttā vā lokavādapaáđ­isaáđyuttā vā—āŠ†āŠĪāŦāŠŪāŠūāŠĻāŠū āŠļāŠŋāŠĶāŦāŠ§āŠūāŠ‚āŠĪ āŠĩāŠŋāŠķāŦ‡ āŠ…āŠĨāŠĩāŠū āŠĶāŦāŠĻāŠŋāŠŊāŠūāŠĻāŠū āŠļāŠŋāŠĶāŦāŠ§āŠūāŠ‚āŠĪ āŠĩāŠŋāŠķāŦ‡â€”

ādimeva nu kho, bhante, bhikkhuno manasikaroto evametāsaáđ diáđ­áđ­hÄŦnaáđ pahānaáđ hoti, evametāsaáđ diáđ­áđ­hÄŦnaáđ paáđ­inissaggo hotÄŦ”ti? āŠœāŦ‡ āŠ­āŠŋāŠ•āŦāŠ·āŦāŠ āŠ§āŠ°āŦāŠŪāŠŠāŦāŠ°āŠķāŠŋāŠ•āŦāŠ·āŠĢāŠĻāŦ€ āŠķāŠ°āŦ‚āŠ†āŠĪ āŠœ āŠ•āŠ°āŦ€ āŠđāŦ‹āŠŊ āŠāŠĢāŦ‡ āŠ•āŠ‡ āŠ°āŦ€āŠĪāŦ‡ āŠ† āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‹ āŠĪāŦāŠŊāŠūāŠ— āŠ•āŠ°āŠĩāŦ‹ āŠœāŦ‹āŠ‡āŠ, āŠ•āŠ‡ āŠ°āŦ€āŠĪāŦ‡ āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĨāŦ€ āŠ›āŦāŠŸāŠ•āŠūāŠ°āŦ‹ āŠŪāŦ‡āŠģāŠĩāŠĩāŦ‹ āŠœāŦ‹āŠ‡āŠ?”

“Yā imā, cunda, anekavihitā diáđ­áđ­hiyo loke uppajjanti—“āŠšāŦāŠ‚āŠĶ, āŠ…āŠĻāŦ‡āŠ• āŠŠāŦāŠ°āŠ•āŠūāŠ°āŠĻāŠū āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹ āŠĶāŦāŠĻāŠŋāŠŊāŠūāŠŪāŠūāŠ‚ āŠ‰āŠĪāŦāŠŠāŠĻāŦāŠĻ āŠĨāŠūāŠŊ āŠ›āŦ‡â€”

attavādapaáđ­isaáđyuttā vā lokavādapaáđ­isaáđyuttā vā—āŠ†āŠĪāŦāŠŪāŠūāŠĻāŠū āŠļāŠŋāŠĶāŦāŠ§āŠūāŠ‚āŠĪ āŠĩāŠŋāŠķāŦ‡ āŠ…āŠĨāŠĩāŠū āŠĶāŦāŠĻāŠŋāŠŊāŠūāŠĻāŠū āŠļāŠŋāŠĶāŦāŠ§āŠūāŠ‚āŠĪ āŠĩāŠŋāŠķāŦ‡â€”

yattha cetā diáđ­áđ­hiyo uppajjanti yattha ca anusenti yattha ca samudācaranti taáđ ‘netaáđ mama, nesohamasmi, na me so attā’ti—evametaáđ yathābhÅŦtaáđ sammappaÃąÃąÄ passato evametāsaáđ diáđ­áđ­hÄŦnaáđ pahānaáđ hoti, evametāsaáđ diáđ­áđ­hÄŦnaáđ paáđ­inissaggo hoti. āŠœāŦāŠŊāŠūāŠ‚ āŠœāŦāŠŊāŠūāŠ‚ āŠ†āŠĩāŠū āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹ āŠ‰āŠĪāŦāŠŠāŠĻāŦāŠĻ āŠĨāŠūāŠŊ āŠ›āŦ‡, āŠļāŦāŠĨāŠūāŠŠāŠŋāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡, āŠ…āŠĻāŦ‡ āŠ†āŠšāŠūāŠ°āŠŋāŠĪ āŠđāŦ‹āŠŊ āŠ›āŦ‡, āŠĪāŦāŠŊāŠūāŠ‚ āŠĪāŦāŠŊāŠūāŠ‚ āŠŽāŠ°āŠūāŠŽāŠ° āŠļāŠ‚āŠŽāŦāŠĶāŦāŠ§āŠŋāŠĨāŦ€ āŠœāŦ‡āŠĩāŦāŠ‚ āŠ–āŠ°āŦ‡āŠ–āŠ° āŠ›āŦ‡ āŠĪāŦ‡ āŠŠāŦāŠ°āŠŪāŠūāŠĢāŦ‡ ‘āŠ† āŠŪāŠūāŠ°āŦāŠ‚ āŠĻāŠĨāŦ€, āŠđāŦāŠ‚ āŠ† āŠĻāŠĨāŦ€, āŠ† āŠŪāŠūāŠ°āŦ‹ āŠ†āŠĪāŦāŠŪāŠū āŠĻāŠĨāŦ€â€™ āŠāŠŪ āŠœāŦ‹āŠĩāŠūāŠĨāŦ€ āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‹ āŠĪāŦāŠŊāŠūāŠ— āŠĨāŠūāŠŊ āŠ›āŦ‡, āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĨāŦ€ āŠ›āŦāŠŸāŠ•āŠūāŠ°āŦ‹ āŠŪāŠģāŦ‡ āŠ›āŦ‡.

áđŽhānaáđ kho panetaáđ, cunda, vijjati yaáđ idhekacco bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaáđ savicāraáđ vivekajaáđ pÄŦtisukhaáđ paáđ­hamaáđ jhānaáđ upasampajja vihareyya. āŠāŠĩāŦāŠ‚ āŠļāŠ‚āŠ­āŠĩ āŠ›āŦ‡, āŠšāŦāŠ‚āŠĶ, āŠ•āŦ‡ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠāŠ• āŠ­āŠŋāŠ•āŦāŠ·āŦ, āŠ•āŠūāŠŪāŠūāŠĻāŠ‚āŠĶāŠĨāŦ€ āŠ…āŠēāŠ— āŠđāŦ‹āŠĩāŠūāŠĻāŦ‡ āŠēāŦ€āŠ§āŦ‡, āŠ…āŠ•āŦāŠķāŠģ āŠŪāŠĻāŦ‹āŠļāŦāŠĨāŠŋāŠĪāŦ€āŠ“āŠĨāŦ€ āŠ…āŠēāŠ— āŠđāŦ‹āŠĩāŠūāŠĻāŦ‡ āŠēāŦ€āŠ§āŦ‡, āŠŠāŠđāŦ‡āŠēāŠū āŠ§āŦāŠŊāŠūāŠĻāŠŪāŠūāŠ‚ āŠŠāŦāŠ°āŠĩāŦ‡āŠķ āŠ•āŠ°āŦ‡ āŠ…āŠĻāŦ‡ āŠāŠŪāŠūāŠ‚ āŠļāŦāŠĨāŠūāŠŠāŠŋāŠĪ āŠĨāŠūāŠŊ, āŠœāŦ‡ āŠĩāŠŋāŠĪāŠ°āŦāŠ• āŠ…āŠĻāŦ‡ āŠĩāŠŋāŠšāŠūāŠ° āŠļāŠđāŠŋāŠĪ āŠđāŦ‹āŠŊ āŠ›āŦ‡, āŠ…āŠĻāŦ‡ āŠœāŦ‡āŠŪāŠūāŠ‚ āŠāŠ•āŠūāŠ‚āŠĪāŠĩāŠūāŠļāŠĻāŦ‡ āŠēāŦ€āŠ§āŦ‡ āŠœāŠĻāŦāŠŪāŦ‡āŠēāŦ‹ āŠđāŠ°āŦāŠ· āŠ…āŠĻāŦ‡ āŠļāŦāŠ– āŠđāŦ‹āŠŊ āŠ›āŦ‡.

Tassa evamassa: āŠāŠĻāŦ‡ āŠ•āŠĶāŠūāŠš āŠāŠĩāŦāŠ‚ āŠēāŠūāŠ—āŦ‡:

‘sallekhena viharāmÄŦ’ti. ‘āŠđāŦāŠ‚ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠ•āŠ°āŦāŠ‚ āŠ›āŦāŠ‚’.

Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. āŠŠāŠĢ āŠšāŦāŠ‚āŠĶ, āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠĻāŠū āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

Diáđ­áđ­hadhammasukhavihārā ete ariyassa vinaye vuccanti. āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ ‘āŠ† āŠœāŠĻāŦāŠŪāŠŪāŠūāŠ‚ āŠœ āŠļāŦāŠ–āŠĶ āŠ§āŦāŠŊāŠūāŠĻāŠĩāŠŋāŠđāŠūāŠ°â€™, āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

áđŽhānaáđ kho panetaáđ, cunda, vijjati yaáđ idhekacco bhikkhu vitakkavicārānaáđ vÅŦpasamā ajjhattaáđ sampasādanaáđ cetaso ekodibhāvaáđ avitakkaáđ avicāraáđ samādhijaáđ pÄŦtisukhaáđ dutiyaáđ jhānaáđ upasampajja vihareyya. āŠāŠĩāŦāŠ‚ āŠļāŠ‚āŠ­āŠĩ āŠ›āŦ‡, āŠšāŦāŠ‚āŠĶ, āŠ•āŦ‡ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠāŠ• āŠ­āŠŋāŠ•āŦāŠ·āŦ, āŠĩāŠŋāŠĪāŠ°āŦāŠ• āŠ…āŠĻāŦ‡ āŠĩāŠŋāŠšāŠūāŠ°āŠĻāŦ‡ āŠķāŠūāŠ‚āŠĪ āŠ•āŠ°āŦ€āŠĻāŦ‡, āŠŽāŦ€āŠœāŠū āŠ§āŦāŠŊāŠūāŠĻāŠŪāŠūāŠ‚ āŠŠāŦāŠ°āŠĩāŦ‡āŠķ āŠ•āŠ°āŦ‡ āŠ…āŠĻāŦ‡ āŠāŠŪāŠūāŠ‚ āŠļāŦāŠĨāŠūāŠŠāŠŋāŠĪ āŠĨāŠūāŠŊ, āŠœāŦ‡ āŠĩāŠŋāŠĪāŠ°āŦāŠ• āŠ…āŠĻāŦ‡ āŠĩāŠŋāŠšāŠūāŠ° āŠĩāŠ—āŠ°āŠĻāŦ€ āŠŪāŠĻāŦ‹āŠļāŦāŠĨāŠŋāŠĪāŠŋ āŠ›āŦ‡, āŠœāŦ‡āŠŪāŠūāŠ‚ āŠļāŦāŠŠāŠ·āŦāŠŸ āŠ†āŠĪāŦāŠŪāŠĩāŠŋāŠķāŦāŠĩāŠūāŠļ, āŠŪāŠĻāŠĻāŦ€ āŠāŠ•āŠĪāŠū, āŠ…āŠĻāŦ‡ āŠļāŠŪāŠūāŠ§āŠŋ āŠĶāŦāŠĩāŠūāŠ°āŠū āŠ‰āŠĪāŦāŠŠāŠĻāŦāŠĻ āŠĨāŠŊāŦ‡āŠēāŠū āŠđāŠ°āŦāŠ· āŠ…āŠĻāŦ‡ āŠļāŦāŠ–āŠĻāŦ‹ āŠ…āŠĻāŦāŠ­āŠĩ āŠđāŦ‹āŠŊ āŠ›āŦ‡.

Tassa evamassa: āŠāŠĻāŦ‡ āŠ•āŠĶāŠūāŠš āŠāŠĩāŦāŠ‚ āŠēāŠūāŠ—āŦ‡:

‘sallekhena viharāmÄŦ’ti. ‘āŠđāŦāŠ‚ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠ•āŠ°āŦāŠ‚ āŠ›āŦāŠ‚’.

Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. āŠŠāŠĢ āŠšāŦāŠ‚āŠĶ, āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠĻāŠū āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

Diáđ­áđ­hadhammasukhavihārā ete ariyassa vinaye vuccanti. āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ ‘āŠ† āŠœāŠĻāŦāŠŪāŠŪāŠūāŠ‚ āŠœ āŠļāŦāŠ–āŠĶ āŠ§āŦāŠŊāŠūāŠĻāŠĩāŠŋāŠđāŠūāŠ°â€™, āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

áđŽhānaáđ kho panetaáđ, cunda, vijjati yaáđ idhekacco bhikkhu pÄŦtiyā ca virāgā upekkhako ca vihareyya, sato ca sampajāno sukhaÃąca kāyena paáđ­isaáđvedeyya, yaáđ taáđ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārÄŦ’ti tatiyaáđ jhānaáđ upasampajja vihareyya. āŠāŠĩāŦāŠ‚ āŠļāŠ‚āŠ­āŠĩ āŠ›āŦ‡, āŠšāŦāŠ‚āŠĶ, āŠ•āŦ‡ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠāŠ• āŠ­āŠŋāŠ•āŦāŠ·āŦ, āŠđāŠ°āŦāŠ·āŠĻāŦ€ āŠĩāŠŋāŠēāŦ€āŠĻāŠĪāŠūāŠĨāŦ€ āŠĪāŦāŠ°āŦ€āŠœāŠū āŠ§āŦāŠŊāŠūāŠĻāŠŪāŠūāŠ‚ āŠŠāŦāŠ°āŠĩāŦ‡āŠķ āŠ•āŠ°āŦ‡ āŠ…āŠĻāŦ‡ āŠāŠŪāŠūāŠ‚ āŠļāŦāŠĨāŠūāŠŠāŠŋāŠĪ āŠĨāŠūāŠŊ, āŠœāŦ‡āŠŪāŠūāŠ‚ āŠ āŠļāŠšāŦ‡āŠĪ āŠ…āŠĻāŦ‡ āŠļāŠŽāŦ‚āŠ§ āŠđāŦ‹āŠ‡āŠĻāŦ‡, āŠļāŠŪāŠ­āŠūāŠĩāŠĨāŦ€ āŠ§āŦāŠŊāŠūāŠĻ āŠ§āŠ°āŦ‡ āŠ…āŠĻāŦ‡ āŠđāŠœāŦ€ āŠļāŦāŠ–āŠĻāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋāŠ—āŠĪ āŠ°āŦ‚āŠŠāŦ‡ āŠ…āŠĻāŦāŠ­āŠĩ āŠ•āŠ°āŦ‡, āŠœāŦ‡āŠĻāŠū āŠĩāŠŋāŠ·āŦ‡ āŠļāŠœāŦāŠœāŠĻāŦ‹ āŠœāŠūāŠđāŦ‡āŠ° āŠ•āŠ°āŦ‡ āŠ›āŦ‡, ‘āŠœāŦ‡ āŠļāŠšāŦ‡āŠĪ āŠ…āŠĻāŦ‡ āŠļāŠŪāŠ­āŠūāŠĩāŦ€ āŠ§āŦāŠŊāŠūāŠĻāŠŪāŠūāŠ‚ āŠ›āŦ‡ āŠĪāŦ‡ āŠļāŦāŠ–āŠĶ āŠ§āŦāŠŊāŠūāŠĻāŠĩāŠŋāŠđāŠūāŠ°āŠŪāŠūāŠ‚ āŠ›āŦ‡â€™.

Tassa evamassa: āŠāŠĻāŦ‡ āŠ•āŠĶāŠūāŠš āŠāŠĩāŦāŠ‚ āŠēāŠūāŠ—āŦ‡:

‘sallekhena viharāmÄŦ’ti. ‘āŠđāŦāŠ‚ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠ•āŠ°āŦāŠ‚ āŠ›āŦāŠ‚’.

Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. āŠŠāŠĢ āŠšāŦāŠ‚āŠĶ, āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠĻāŠū āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

Diáđ­áđ­hadhammasukhavihārā ete ariyassa vinaye vuccanti. āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ ‘āŠ† āŠœāŠĻāŦāŠŪāŠŪāŠūāŠ‚ āŠœ āŠļāŦāŠ–āŠĶ āŠ§āŦāŠŊāŠūāŠĻāŠĩāŠŋāŠđāŠūāŠ°â€™, āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

áđŽhānaáđ kho panetaáđ, cunda, vijjati yaáđ idhekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaáđ atthaáđ…gamā adukkhamasukhaáđ upekkhāsatipārisuddhiáđ catutthaáđ jhānaáđ upasampajja vihareyya. āŠāŠĩāŦāŠ‚ āŠļāŠ‚āŠ­āŠĩ āŠ›āŦ‡, āŠšāŦāŠ‚āŠĶ, āŠ•āŦ‡ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠāŠ• āŠ­āŠŋāŠ•āŦāŠ·āŦ, āŠļāŦāŠ– āŠ…āŠĻāŦ‡ āŠĶāŦāŠƒāŠ–āŠĻāŦ‡ āŠĪāŦāŠŊāŠūāŠ—āŦ€āŠĻāŦ‡, āŠŠāŠđāŦ‡āŠēāŠūāŠĻāŠū āŠ†āŠĻāŠ‚āŠĶ āŠ…āŠĻāŦ‡ āŠ‰āŠĶāŠūāŠļāŦ€āŠĻāŠū āŠ…āŠ‚āŠĪāŠĻāŦ‡ āŠēāŦ€āŠ§āŦ‡ āŠšāŦ‹āŠĨāŠū āŠ§āŦāŠŊāŠūāŠĻāŠŪāŠūāŠ‚ āŠŠāŦāŠ°āŠĩāŦ‡āŠķ āŠ•āŠ°āŦ‡ āŠ…āŠĻāŦ‡ āŠāŠŪāŠūāŠ‚ āŠļāŦāŠĨāŠūāŠŠāŠŋāŠĪ āŠĨāŠūāŠŊ, āŠœāŦ‡āŠŪāŠūāŠ‚ āŠļāŦāŠ– āŠ…āŠĻāŦ‡ āŠĶāŦāŠƒāŠ–āŠĻāŦ‹ āŠ…āŠ­āŠūāŠĩ āŠ›āŦ‡ āŠ…āŠĻāŦ‡ āŠķāŦāŠĶāŦāŠ§ āŠļāŠšāŦ‡āŠĪāŠĪāŠū āŠ…āŠĻāŦ‡ āŠļāŠŪāŠ­āŠūāŠĩ āŠđāŦ‹āŠŊ āŠ›āŦ‡.

Tassa evamassa: āŠāŠĻāŦ‡ āŠ•āŠĶāŠūāŠš āŠāŠĩāŦāŠ‚ āŠēāŠūāŠ—āŦ‡:

‘sallekhena viharāmÄŦ’ti. ‘āŠđāŦāŠ‚ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠ•āŠ°āŦāŠ‚ āŠ›āŦāŠ‚’.

Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. āŠŠāŠĢ āŠšāŦāŠ‚āŠĶ, āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠĻāŠū āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

Diáđ­áđ­hadhammasukhavihārā ete ariyassa vinaye vuccanti. āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ ‘āŠ† āŠœāŠĻāŦāŠŪāŠŪāŠūāŠ‚ āŠœ āŠļāŦāŠ–āŠĶ āŠ§āŦāŠŊāŠūāŠĻāŠĩāŠŋāŠđāŠūāŠ°â€™, āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

áđŽhānaáđ kho panetaáđ, cunda, vijjati yaáđ idhekacco bhikkhu sabbaso rÅŦpasaÃąÃąÄnaáđ samatikkamā, paáđ­ighasaÃąÃąÄnaáđ atthaáđ…gamā, nānattasaÃąÃąÄnaáđ amanasikārā, ‘ananto ākāso’ti ākāsānaÃącāyatanaáđ upasampajja vihareyya. āŠāŠĩāŦāŠ‚ āŠļāŠ‚āŠ­āŠĩ āŠ›āŦ‡, āŠšāŦāŠ‚āŠĶ, āŠ•āŦ‡ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠāŠ• āŠ­āŠŋāŠ•āŦāŠ·āŦ, āŠ°āŦ‚āŠŠāŠļāŠ‚āŠœāŦāŠžāŠūāŠĻāŦ‡ āŠļāŠ‚āŠŠāŦ‚āŠ°āŦāŠĢāŠŠāŠĢāŦ‡ āŠŠāŠūāŠ° āŠ•āŠ°āŦ€āŠĻāŦ‡, āŠļāŠ‚āŠĩāŦ‡āŠĶāŠĻāŠūāŠ“āŠĻāŠū āŠŠāŦāŠ°āŠ­āŠūāŠĩāŠĻāŠū āŠ…āŠ‚āŠĪāŠĻāŦ‡ āŠēāŦ€āŠ§āŦ‡, āŠĩāŠŋāŠĩāŠŋāŠ§āŠĪāŠūāŠĻāŦ€ āŠļāŠ‚āŠœāŦāŠžāŠū āŠŠāŠ° āŠ§āŦāŠŊāŠūāŠĻ āŠĻāŠū āŠ†āŠŠāŦ€āŠĻāŦ‡, ‘āŠ†āŠ•āŠūāŠķ āŠ…āŠĻāŠ‚āŠĪ āŠ›āŦ‡â€™ āŠāŠŪ āŠœāŠūāŠĢāŦ€āŠĻāŦ‡, āŠ āŠ…āŠĻāŠ‚āŠĪāŠ†āŠ•āŠūāŠķāŠĻāŠū āŠŪāŠĻāŦ‹āŠļāŦāŠĨāŠūāŠĻāŠŪāŠūāŠ‚ āŠŠāŦāŠ°āŠĩāŦ‡āŠķ āŠ•āŠ°āŦ‡ āŠ…āŠĻāŦ‡ āŠāŠŪāŠūāŠ‚ āŠļāŦāŠĨāŠūāŠŠāŠŋāŠĪ āŠĨāŠūāŠŊ.

Tassa evamassa: āŠāŠĻāŦ‡ āŠ•āŠĶāŠūāŠš āŠāŠĩāŦāŠ‚ āŠēāŠūāŠ—āŦ‡:

‘sallekhena viharāmÄŦ’ti. ‘āŠđāŦāŠ‚ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠ•āŠ°āŦāŠ‚ āŠ›āŦāŠ‚’.

Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. āŠŠāŠĢ āŠšāŦāŠ‚āŠĶ, āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠĻāŠū āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

Santā ete vihārā ariyassa vinaye vuccanti. āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ ‘āŠķāŠūāŠ‚āŠĪāŠŋāŠŪāŠŊ āŠ§āŦāŠŊāŠūāŠĻāŠĩāŠŋāŠđāŠūāŠ°â€™, āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

áđŽhānaáđ kho panetaáđ, cunda, vijjati yaáđ idhekacco bhikkhu sabbaso ākāsānaÃącāyatanaáđ samatikkamma ‘anantaáđ viÃąÃąÄáđ‡an’ti viÃąÃąÄáđ‡aÃącāyatanaáđ upasampajja vihareyya. āŠāŠĩāŦāŠ‚ āŠļāŠ‚āŠ­āŠĩ āŠ›āŦ‡, āŠšāŦāŠ‚āŠĶ, āŠ•āŦ‡ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠāŠ• āŠ­āŠŋāŠ•āŦāŠ·āŦ, āŠ…āŠĻāŠ‚āŠĪāŠ†āŠ•āŠūāŠķāŠĻāŠū āŠŪāŠĻāŦ‹āŠļāŦāŠĨāŠūāŠĻāŠĻāŦ‡ āŠļāŠ‚āŠŠāŦ‚āŠ°āŦāŠĢāŠŠāŠĢāŦ‡ āŠŠāŠūāŠ° āŠ•āŠ°āŦ€āŠĻāŦ‡, ‘āŠšāŦ‡āŠĪāŠĻāŠū āŠ…āŠĻāŠ‚āŠĪ āŠ›āŦ‡â€™ āŠāŠŪ āŠœāŠūāŠĢāŦ€āŠĻāŦ‡, āŠ āŠ…āŠĻāŠ‚āŠĪāŠšāŦ‡āŠĪāŠĻāŠūāŠĻāŠū āŠŪāŠĻāŦ‹āŠļāŦāŠĨāŠūāŠĻāŠŪāŠūāŠ‚ āŠŠāŦāŠ°āŠĩāŦ‡āŠķ āŠ•āŠ°āŦ‡ āŠ…āŠĻāŦ‡ āŠāŠŪāŠūāŠ‚ āŠļāŦāŠĨāŠūāŠŠāŠŋāŠĪ āŠĨāŠūāŠŊ.

Tassa evamassa: āŠāŠĻāŦ‡ āŠ•āŠĶāŠūāŠš āŠāŠĩāŦāŠ‚ āŠēāŠūāŠ—āŦ‡:

‘sallekhena viharāmÄŦ’ti. ‘āŠđāŦāŠ‚ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠ•āŠ°āŦāŠ‚ āŠ›āŦāŠ‚’.

Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. āŠŠāŠĢ āŠšāŦāŠ‚āŠĶ, āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠĻāŠū āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

Santā ete vihārā ariyassa vinaye vuccanti. āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ ‘āŠķāŠūāŠ‚āŠĪāŠŋāŠŪāŠŊ āŠ§āŦāŠŊāŠūāŠĻāŠĩāŠŋāŠđāŠūāŠ°â€™, āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

áđŽhānaáđ kho panetaáđ, cunda, vijjati yaáđ idhekacco bhikkhu sabbaso viÃąÃąÄáđ‡aÃącāyatanaáđ samatikkamma ‘natthi kiÃącÄŦ’ti ākiÃącaÃąÃąÄyatanaáđ upasampajja vihareyya. āŠāŠĩāŦāŠ‚ āŠļāŠ‚āŠ­āŠĩ āŠ›āŦ‡, āŠšāŦāŠ‚āŠĶ, āŠ•āŦ‡ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠāŠ• āŠ­āŠŋāŠ•āŦāŠ·āŦ, āŠ…āŠĻāŠ‚āŠĪāŠšāŦ‡āŠĪāŠĻāŠūāŠĻāŠū āŠŪāŠĻāŦ‹āŠļāŦāŠĨāŠūāŠĻāŠĻāŦ‡ āŠļāŠ‚āŠŠāŦ‚āŠ°āŦāŠĢāŠŠāŠĢāŦ‡ āŠŠāŠūāŠ° āŠ•āŠ°āŦ€āŠĻāŦ‡, ‘āŠļāŠ°āŦāŠĩāŠĻāŦ‹ āŠ…āŠ­āŠūāŠĩ āŠ›āŦ‡â€™ āŠāŠŪ āŠœāŠūāŠĢāŦ€āŠĻāŦ‡, āŠ āŠļāŠ°āŦāŠĩāŠ…āŠ­āŠūāŠĩāŠĻāŠū āŠŪāŠĻāŦ‹āŠļāŦāŠĨāŠūāŠĻāŠŪāŠūāŠ‚ āŠŠāŦāŠ°āŠĩāŦ‡āŠķ āŠ•āŠ°āŦ‡ āŠ…āŠĻāŦ‡ āŠāŠŪāŠūāŠ‚ āŠļāŦāŠĨāŠūāŠŠāŠŋāŠĪ āŠĨāŠūāŠŊ.

Tassa evamassa: āŠāŠĻāŦ‡ āŠ•āŠĶāŠūāŠš āŠāŠĩāŦāŠ‚ āŠēāŠūāŠ—āŦ‡:

‘sallekhena viharāmÄŦ’ti. ‘āŠđāŦāŠ‚ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠ•āŠ°āŦāŠ‚ āŠ›āŦāŠ‚’.

Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. āŠŠāŠĢ āŠšāŦāŠ‚āŠĶ, āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠĻāŠū āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

Santā ete vihārā ariyassa vinaye vuccanti. āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ ‘āŠķāŠūāŠ‚āŠĪāŠŋāŠŪāŠŊ āŠ§āŦāŠŊāŠūāŠĻāŠĩāŠŋāŠđāŠūāŠ°â€™, āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

áđŽhānaáđ kho panetaáđ, cunda, vijjati yaáđ idhekacco bhikkhu sabbaso ākiÃącaÃąÃąÄyatanaáđ samatikkamma nevasaÃąÃąÄnāsaÃąÃąÄyatanaáđ upasampajja vihareyya. āŠāŠĩāŦāŠ‚ āŠļāŠ‚āŠ­āŠĩ āŠ›āŦ‡, āŠšāŦāŠ‚āŠĶ, āŠ•āŦ‡ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠāŠ• āŠ­āŠŋāŠ•āŦāŠ·āŦ, āŠļāŠ°āŦāŠĩāŠ…āŠ­āŠūāŠĩāŠĻāŠū āŠŪāŠĻāŦ‹āŠļāŦāŠĨāŠūāŠĻāŠĻāŦ‡ āŠļāŠ‚āŠŠāŦ‚āŠ°āŦāŠĢāŠŠāŠĢāŦ‡ āŠŠāŠūāŠ° āŠ•āŠ°āŦ€āŠĻāŦ‡, āŠ āŠļāŠ‚āŠœāŦāŠžāŠū āŠ•āŦ‡ āŠ…āŠļāŠ‚āŠœāŦāŠžāŠūāŠĻāŠū āŠ…āŠ­āŠūāŠĩāŠĻāŠū āŠŪāŠĻāŦ‹āŠļāŦāŠĨāŠūāŠĻāŠŪāŠūāŠ‚ āŠŠāŦāŠ°āŠĩāŦ‡āŠķ āŠ•āŠ°āŦ‡ āŠ…āŠĻāŦ‡ āŠāŠŪāŠūāŠ‚ āŠļāŦāŠĨāŠūāŠŠāŠŋāŠĪ āŠĨāŠūāŠŊ.

Tassa evamassa: āŠāŠĻāŦ‡ āŠ•āŠĶāŠūāŠš āŠāŠĩāŦāŠ‚ āŠēāŠūāŠ—āŦ‡:

‘sallekhena viharāmÄŦ’ti. ‘āŠđāŦāŠ‚ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠ•āŠ°āŦāŠ‚ āŠ›āŦāŠ‚’.

Na kho panete, cunda, ariyassa vinaye sallekhā vuccanti. āŠŠāŠĢ āŠšāŦāŠ‚āŠĶ, āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠĪāŠŠ āŠĻāŠū āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

Santā ete vihārā ariyassa vinaye vuccanti. āŠ†āŠ°āŦāŠŊāŦ‹āŠĻāŦ€ āŠ§āŠ°āŦāŠŪāŠķāŠŋāŠ•āŦāŠ·āŠūāŠŪāŠūāŠ‚ āŠ†āŠĻāŦ‡ ‘āŠķāŠūāŠ‚āŠĪāŠŋāŠŪāŠŊ āŠ§āŦāŠŊāŠūāŠĻāŠĩāŠŋāŠđāŠūāŠ°â€™, āŠ•āŠđāŦ‡āŠĩāŠūāŠŊ.

1. Sallekhapariyāya āŦ§. āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦāŠ‚ āŠŠāŦāŠ°āŠĩāŠšāŠĻ

Idha kho pana vo, cunda, sallekho karaáđ‡ÄŦyo. āŠđāŠĩāŦ‡, āŠšāŦāŠ‚āŠĶ, āŠļāŦāŠĩāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦ€ āŠĪāŠŠāŠķāŦāŠšāŠ°āŦāŠŊāŠū āŠ† āŠ°āŦ€āŠĪāŦ‡ āŠ•āŠ°āŠūāŠŊ.

‘Pare vihiáđsakā bhavissanti, mayamettha avihiáđsakā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠđāŠŋāŠ‚āŠļāŠ• āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠđāŠŋāŠ‚āŠļāŠ• āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare pāáđ‡ÄtipātÄŦ bhavissanti, mayamettha pāáđ‡Ätipātā paáđ­iviratā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠŠāŦāŠ°āŠūāŠĢ āŠēāŦ‡āŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠŠāŦāŠ°āŠūāŠĢ āŠĻāŠđāŦ€āŠ‚ āŠēāŠ‡āŠâ€™

‘Pare adinnādāyÄŦ bhavissanti, mayamettha adinnādānā paáđ­iviratā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠšāŦ‹āŠ°āŦ€ āŠ•āŠ°āŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠšāŦ‹āŠ°āŦ€ āŠĻāŠđāŦ€āŠ‚ āŠ•āŠ°āŦ€āŠâ€™

‘Pare abrahmacārÄŦ bhavissanti, mayamettha brahmacārÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ…āŠŽāŦāŠ°āŠđāŦāŠŪāŠšāŠūāŠ°āŦ€ āŠ°āŠđāŦ‡āŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠŽāŦāŠ°āŠđāŦāŠŪāŠšāŠūāŠ°āŦ€ āŠ°āŠđāŦ€āŠķāŦāŠ‚’

‘Pare musāvādÄŦ bhavissanti, mayamettha musāvādā paáđ­iviratā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠœāŦāŠ āŦāŠ āŦāŠ‚ āŠŽāŦ‹āŠēāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠœāŦāŠ āŦāŠ āŦāŠ‚ āŠĻāŠđāŦ€āŠ‚ āŠŽāŦ‹āŠēāŦ€āŠâ€™

‘Pare pisuáđ‡avācā bhavissanti, mayamettha pisuáđ‡Äya vācāya paáđ­iviratā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠĶāŦāŠĩāŦ‡āŠķāŠŠāŦ‚āŠ°āŦāŠĢ āŠŽāŦ‹āŠēāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠĶāŦāŠĩāŦ‡āŠķāŠŠāŦ‚āŠ°āŦāŠĢ āŠĻāŠđāŦ€āŠ‚ āŠŽāŦ‹āŠēāŦ€āŠâ€™

‘Pare pharusavācā bhavissanti, mayamettha pharusāya vācāya paáđ­iviratā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ•āŠ āŦ‹āŠ°āŠĪāŠūāŠĨāŦ€ āŠŽāŦ‹āŠēāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ•āŠ āŦ‹āŠ°āŠĪāŠūāŠĨāŦ€ āŠĻāŠđāŦ€āŠ‚ āŠŽāŦ‹āŠēāŦ€āŠâ€™

‘Pare samphappalāpÄŦ bhavissanti, mayamettha samphappalāpā paáđ­iviratā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠŽāŠ•āŠĩāŠūāŠļ āŠ•āŠ°āŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠŽāŠ•āŠĩāŠūāŠļ āŠĻāŠđāŦ€āŠ‚ āŠ•āŠ°āŦ€āŠâ€™

‘Pare abhijjhālÅŦ bhavissanti, mayamettha anabhijjhālÅŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠēāŦ‹āŠ­āŦ€ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠēāŦ‹āŠ­āŦ€ āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare byāpannacittā bhavissanti, mayamettha abyāpannacittā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠĶāŦāŠ°āŦāŠ­āŠūāŠĩāŠĻāŠū āŠ°āŠūāŠ–āŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠĶāŦāŠ°āŦāŠ­āŠūāŠĩāŠĻāŠū āŠĻāŠđāŦ€āŠ‚ āŠ°āŠūāŠ–āŦ€āŠâ€™

‘Pare micchādiáđ­áđ­hÄŦ bhavissanti, mayamettha sammādiáđ­áđ­hÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠūāŠŪāŠūāŠ‚ āŠ–āŦ‹āŠŸāŦ€ āŠĶāŦāŠ°āŠ·āŦāŠŸāŠŋ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŠūāŠŪāŠūāŠ‚ āŠļāŠūāŠšāŦ€ āŠĶāŦāŠ°āŠ·āŦāŠŸāŠŋ āŠđāŠķāŦ‡â€™

‘Pare micchāsaáđ…kappā bhavissanti, mayamettha sammāsaáđ…kappā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠūāŠŪāŠūāŠ‚ āŠ–āŦ‹āŠŸāŦ‹ āŠļāŠ‚āŠ•āŠēāŦāŠŠ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŠūāŠŪāŠūāŠ‚ āŠļāŠūāŠšāŦ‹ āŠļāŠ‚āŠ•āŠēāŦāŠŠ āŠđāŠķāŦ‡â€™

‘Pare micchāvācā bhavissanti, mayamettha sammāvācā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠūāŠŪāŠūāŠ‚ āŠ–āŦ‹āŠŸāŦ€ āŠĩāŠūāŠĢāŦ€ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŠūāŠŪāŠūāŠ‚ āŠļāŠūāŠšāŦ€ āŠĩāŠūāŠĢāŦ€ āŠđāŠķāŦ‡â€™

‘Pare micchākammantā bhavissanti, mayamettha sammākammantā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ•āŦāŠ•āŠ°āŦāŠŪāŦ‹ āŠ•āŠ°āŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠļāŠūāŠšāŠū āŠ•āŠ°āŦāŠŪāŦ‹ āŠ•āŠ°āŦ€āŠķāŦāŠ‚’

‘Pare micchāājÄŦvā bhavissanti, mayamettha sammāājÄŦvā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠūāŠĻāŦ€ āŠ–āŦ‹āŠŸāŦ€ āŠ†āŠœāŦ€āŠĩāŠŋāŠ•āŠū āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ€ āŠļāŠūāŠšāŦ€ āŠ†āŠœāŦ€āŠĩāŠŋāŠ•āŠū āŠđāŠķāŦ‡â€™

‘Pare micchāvāyāmā bhavissanti, mayamettha sammāvāyāmā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ–āŦ‹āŠŸāŦ‹ āŠŠāŠ°āŠŋāŠķāŦāŠ°āŠŪ āŠ•āŠ°āŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠļāŠūāŠšāŦ‹ āŠŠāŠ°āŠŋāŠķāŦāŠ°āŠŪ āŠ•āŠ°āŦ€āŠķāŦāŠ‚’

‘Pare micchāsatÄŦ bhavissanti, mayamettha sammāsatÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠūāŠŪāŠūāŠ‚ āŠ–āŦ‹āŠŸāŦ€ āŠļāŦāŠŪāŦƒāŠĪāŠŋ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŠūāŠŪāŠūāŠ‚ āŠļāŠūāŠšāŦ€ āŠļāŦāŠŪāŦƒāŠĪāŠŋ āŠđāŠķāŦ‡â€™

‘Pare micchāsamādhi bhavissanti, mayamettha sammāsamādhÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠūāŠŪāŠūāŠ‚ āŠ–āŦ‹āŠŸāŦ€ āŠļāŠŪāŠūāŠ§āŠŋ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŠūāŠŪāŠūāŠ‚ āŠļāŠūāŠšāŦ€ āŠļāŠŪāŠūāŠ§āŠŋ āŠđāŠķāŦ‡â€™

‘Pare micchÄÃąÄáđ‡ÄŦ bhavissanti, mayamettha sammÄÃąÄáđ‡ÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠūāŠŪāŠūāŠ‚ āŠ–āŦ‹āŠŸāŦāŠ‚ āŠœāŦāŠžāŠūāŠĻ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŠūāŠŪāŠūāŠ‚ āŠļāŠūāŠšāŦāŠ‚ āŠœāŦāŠžāŠūāŠĻ āŠđāŠķāŦ‡â€™

‘Pare micchāvimuttÄŦ bhavissanti, mayamettha sammāvimuttÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠūāŠŪāŠūāŠ‚ āŠ–āŦ‹āŠŸāŦ€ āŠĩāŠŋāŠŪāŦāŠ•āŦāŠĪāŦ€ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŠūāŠŪāŠūāŠ‚ āŠļāŠūāŠšāŦ€ āŠĩāŠŋāŠŪāŦāŠ•āŦāŠĪāŦ€ āŠđāŠķāŦ‡â€™

‘Pare thinamiddhapariyuáđ­áđ­hitā bhavissanti, mayamettha vigatathinamiddhā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ†āŠģāŠļ āŠ…āŠĻāŦ‡ āŠļāŦāŠļāŦāŠĪāŦ€āŠŪāŠūāŠ‚ āŠœāŠ•āŠĄāŠ‡ āŠœāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ†āŠģāŠļ āŠ…āŠĻāŦ‡ āŠļāŦāŠļāŦāŠĪāŦ€āŠĨāŦ€ āŠŪāŦāŠ•āŦāŠĪ āŠđāŦ‹āŠ‡āŠķāŦāŠ‚’

‘Pare uddhatā bhavissanti, mayamettha anuddhatā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠĩāŦāŠŊāŠūāŠ•āŦāŠģ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠĩāŦāŠŊāŠūāŠ•āŦāŠģ āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare vicikicchÄŦ bhavissanti, mayamettha tiáđ‡áđ‡avicikicchā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠķāŠ‚āŠ•āŠūāŠķāŦ€āŠē āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠķāŠ‚āŠ•āŠūāŠ“āŠĻāŦ‡ āŠŠāŠūāŠ° āŠ•āŠ°āŦ€ āŠšāŦāŠ•āŠŊāŠū āŠđāŦ‹āŠ‡āŠķāŦāŠ‚’

‘Pare kodhanā bhavissanti, mayamettha akkodhanā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ•āŦāŠ°āŦ‹āŠ§āŠŋ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ•āŦāŠ°āŦ‹āŠ§āŠŋ āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare upanāhÄŦ bhavissanti, mayamettha anupanāhÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ°āŦ‹āŠ·āŠŋ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ°āŦ‹āŠ·āŠŋ āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare makkhÄŦ bhavissanti, mayamettha amakkhÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ˜āŦƒāŠĢāŠūāŠŊāŦāŠ•āŦāŠĪ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ˜āŦƒāŠĢāŠūāŠŊāŦāŠ•āŦāŠĪ āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare paáļ·ÄsÄŦ bhavissanti, mayamettha apaáļ·ÄsÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ‰āŠĶāŦāŠ§āŠĪ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ‰āŠĶāŦāŠ§āŠĪ āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare issukÄŦ bhavissanti, mayamettha anissukÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ‡āŠ°āŦāŠ·āŠūāŠģāŦ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ‡āŠ°āŦāŠ·āŠūāŠģāŦ āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare maccharÄŦ bhavissanti, mayamettha amaccharÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ•āŠ‚āŠœāŦ‚āŠļ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ•āŠ‚āŠœāŦ‚āŠļ āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare saáđ­hā bhavissanti, mayamettha asaáđ­hā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ•āŠŠāŠŸāŦ€ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ•āŠŠāŠŸāŦ€ āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare māyāvÄŦ bhavissanti, mayamettha amāyāvÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ§āŦāŠĪāŠūāŠ°āŠū āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ§āŦāŠĪāŠūāŠ°āŠū āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare thaddhā bhavissanti, mayamettha atthaddhā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠœāŠŋāŠĶāŦāŠĶāŦ€ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠœāŠŋāŠĶāŦāŠĶāŦ€ āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare atimānÄŦ bhavissanti, mayamettha anatimānÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ…āŠ­āŠŋāŠŪāŠūāŠĻāŦ€ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ…āŠ­āŠŋāŠŪāŠūāŠĻāŦ€ āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare dubbacā bhavissanti, mayamettha suvacā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ āŠŠāŠ•āŠūāŠ°āŠĩāŠūāŠŪāŠūāŠ‚ āŠŪāŦāŠķāŦāŠ•āŦ‡āŠē āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ āŠŠāŠ•āŦ‹ āŠļāŠ°āŠģāŠĪāŠūāŠĨāŦ€ āŠļāŦāŠĩāŦ€āŠ•āŠūāŠ°āŦ€āŠķāŦāŠ‚’

‘Pare pāpamittā bhavissanti, mayamettha kalyāáđ‡amittā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠūāŠĻāŠūāŠ‚ āŠŠāŠūāŠŠāŦ€ āŠŪāŠŋāŠĪāŦāŠ°āŦ‹ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŠūāŠ‚ āŠ•āŠēāŦāŠŊāŠūāŠĢāŠŪāŠŋāŠĪāŦāŠ°āŦ‹ āŠđāŠķāŦ‡â€™

‘Pare pamattā bhavissanti, mayamettha appamattā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠŽāŦ‡āŠĶāŠ°āŠ•āŠūāŠ° āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠŽāŦ‡āŠĶāŠ°āŠ•āŠūāŠ° āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™

‘Pare assaddhā bhavissanti, mayamettha saddhā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ…āŠķāŦāŠ°āŠĶāŦāŠ§āŠūāŠģāŦ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠķāŦāŠ°āŠĶāŦāŠ§āŠūāŠģāŦ āŠđāŦ‹āŠ‡āŠķāŦāŠ‚’

‘Pare ahirikā bhavissanti, mayamettha hirimanā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠŽāŦ‡āŠķāŠ°āŠŪ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠķāŠ°āŠŪ āŠ°āŠūāŠ–āŦ€āŠķāŦāŠ‚’

‘Pare anottāpÄŦ bhavissanti, mayamettha ottāpÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠūāŠĻāŦ‡ āŠ•āŦāŠ•āŠ°āŦāŠŪāŦ‹āŠĻāŦ‹ āŠĄāŠ° āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠŊ, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ•āŦāŠ•āŠ°āŦāŠŪāŦ‹āŠĻāŦ‹ āŠĄāŠ° āŠ°āŠūāŠ–āŦ€āŠķāŦāŠ‚’

‘Pare appassutā bhavissanti, mayamettha bahussutā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ…āŠ­āŠĢ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠ­āŠĢāŦ‡āŠēāŠū āŠđāŦ‹āŠ‡āŠķāŦāŠ‚’

‘Pare kusÄŦtā bhavissanti, mayamettha āraddhavÄŦriyā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ†āŠģāŠļāŦ āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠŪāŠđāŦ‡āŠĻāŠĪāŦ āŠđāŦ‹āŠ‡āŠķāŦāŠ‚’

‘Pare muáđ­áđ­hassatÄŦ bhavissanti, mayamettha upaáđ­áđ­hitassatÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠūāŠŪāŠūāŠ‚ āŠŪāŦ‚āŠĒ āŠļāŠšāŦ‡āŠĪāŠĻāŠū āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŠūāŠŪāŠūāŠ‚ āŠ‰āŠŠāŠļāŦāŠĨāŠŋāŠĪ āŠļāŠšāŦ‡āŠĪāŠĻāŠū āŠđāŠķāŦ‡â€™

‘Pare duppaÃąÃąÄ bhavissanti, mayamettha paÃąÃąÄsampannā bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠ…āŠŠāŦāŠ°āŠœāŦāŠž āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠŠāŦāŠ°āŠœāŦāŠžāŠūāŠļāŠ‚āŠŠāŠĻāŦāŠĻ āŠđāŦ‹āŠ‡āŠķāŦāŠ‚’

‘Pare sandiáđ­áđ­hiparāmāsÄŦ ādhānaggāhÄŦ duppaáđ­inissaggÄŦ bhavissanti, mayamettha asandiáđ­áđ­hiparāmāsÄŦ anādhānaggāhÄŦ suppaáđ­inissaggÄŦ bhavissāmā’ti sallekho karaáđ‡ÄŦyo. ‘āŠŽāŦ€āŠœāŠū āŠŠāŦ‹āŠĪāŠūāŠĻāŠū āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‡ āŠĩāŠģāŠ—āŦ€ āŠ°āŠđāŦ‡āŠķāŦ‡, āŠšāŦāŠļāŦāŠĪ āŠ—āŦāŠ°āŠđāŠĢ āŠ°āŠūāŠ–āŦ€āŠĻāŦ‡ āŠ°āŠđāŦ‡āŠķāŦ‡, āŠ…āŠĻāŦ‡ āŠāŠŪāŠĻāŦ‡ āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹ āŠ›āŦ‹āŠĄāŠĩāŠūāŠŪāŠūāŠ‚ āŠŪāŦāŠķāŦāŠ•āŦ‡āŠēāŦ€ āŠŠāŠĄāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠŠāŦ‹āŠĪāŠūāŠĻāŠū āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‡ āŠĻāŠđāŦ€āŠ‚ āŠĩāŠģāŠ—āŦ€āŠ, āŠšāŦāŠļāŦāŠĪ āŠŠāŠ•āŠĄ āŠĻāŠđāŦ€āŠ‚ āŠ°āŠūāŠ–āŦ€āŠ, āŠ…āŠĻāŦ‡ āŠāŠŪāŠĻāŦ‡ āŠļāŠ°āŠģāŠĪāŠūāŠĨāŦ€ āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠķāŦāŠ‚’

2. Cittupapādapariyāya āŦĻ. āŠŪāŠūāŠĻāŠļāŠŋāŠ• āŠĩāŠēāŠĢ

Cittuppādampi kho ahaáđ, cunda, kusalesu dhammesu bahukāraáđ vadāmi, ko pana vādo kāyena vācāya anuvidhÄŦyanāsu. āŠšāŦāŠ‚āŠĶ, āŠđāŦāŠ‚ āŠ•āŠđāŦāŠ‚ āŠ›āŦāŠ‚, āŠŪāŠūāŠĪāŦāŠ° āŠ•āŦāŠķāŠģ āŠĩāŠŋāŠšāŠūāŠ°āŦ‹āŠĻāŦ€ āŠĪāŠ°āŠŦ āŠŪāŠĻāŠĻāŦāŠ‚ āŠĩāŠēāŠĢ āŠŠāŠĢ āŠ–āŦāŠŽ āŠēāŠūāŠ­āŠĶāŠūāŠŊāŦ€ āŠ›āŦ‡, āŠĪāŦ‹ āŠŠāŠ›āŦ€ āŠ•āŠūāŠŊāŠū āŠ…āŠĻāŦ‡ āŠĩāŠūāŠĢāŦ€āŠĻāŠū āŠ•āŦāŠķāŠģ āŠ†āŠšāŠūāŠ°āŠĻāŦ€ āŠĩāŠūāŠĪ āŠœ āŠŠāŦāŠ›āŠĩāŠūāŠĻāŦ€ āŠĻāŠđāŦ€āŠ‚.

Tasmātiha, cunda, ‘pare vihiáđsakā bhavissanti, mayamettha avihiáđsakā bhavissāmā’ti cittaáđ uppādetabbaáđ. āŠāŠŸāŠēāŠū āŠŪāŠūāŠŸāŦ‡, āŠšāŦāŠ‚āŠĶ, āŠĪāŠŪāŠūāŠ°āŦ‡ āŠāŠĩāŦāŠ‚ āŠŪāŠūāŠĻāŠļāŠŋāŠ• āŠĩāŠēāŠĢ āŠ°āŠūāŠ–āŠĩāŦāŠ‚, ‘āŠŽāŦ€āŠœāŠū āŠđāŠŋāŠ‚āŠļāŠ• āŠđāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠđāŠŋāŠ‚āŠļāŠ• āŠĻāŠđāŦ€āŠ‚ āŠđāŦ‹āŠ‡āŠâ€™.

‘Pare pāáđ‡ÄtipātÄŦ bhavissanti, mayamettha pāáđ‡Ätipātā paáđ­iviratā bhavissāmā’ti cittaáđ uppādetabbaáđ â€Ķpeâ€Ķ ‘āŠŽāŦ€āŠœāŠū āŠŠāŦāŠ°āŠūāŠĢ āŠēāŦ‡āŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠŠāŦāŠ°āŠūāŠĢ āŠĻāŠđāŦ€āŠ‚ āŠēāŠ‡āŠâ€™ â€Ķ

‘pare sandiáđ­áđ­hiparāmāsÄŦ ādhānaggāhÄŦ duppaáđ­inissaggÄŦ bhavissanti, mayamettha asandiáđ­áđ­hiparāmāsÄŦ anādhānaggāhÄŦ suppaáđ­inissaggÄŦ bhavissāmā’ti cittaáđ uppādetabbaáđ. āŠāŠŸāŠēāŠū āŠŪāŠūāŠŸāŦ‡, āŠšāŦāŠ‚āŠĶ, āŠĪāŠŪāŠūāŠ°āŦ‡ āŠāŠĩāŦāŠ‚ āŠŪāŠūāŠĻāŠļāŠŋāŠ• āŠĩāŠēāŠĢ āŠ°āŠūāŠ–āŠĩāŦāŠ‚, ‘āŠŽāŦ€āŠœāŠū āŠŠāŦ‹āŠĪāŠūāŠĻāŠū āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‡ āŠĩāŠģāŠ—āŦ€ āŠ°āŠđāŦ‡āŠķāŦ‡, āŠšāŦāŠļāŦāŠĪ āŠŠāŠ•āŠĄ āŠ°āŠūāŠ–āŦ€āŠĻāŦ‡ āŠ°āŠđāŦ‡āŠķāŦ‡, āŠ…āŠĻāŦ‡ āŠāŠŪāŠĻāŦ‡ āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹ āŠ›āŦ‹āŠĄāŠĩāŠūāŠŪāŠūāŠ‚ āŠŪāŦāŠķāŦāŠ•āŦ‡āŠēāŦ€ āŠŠāŠĄāŠķāŦ‡, āŠŠāŠĢ āŠ…āŠđāŠŋāŠ‚āŠŊāŠū āŠ†āŠŠāŠĢāŦ‡ āŠŠāŦ‹āŠĪāŠūāŠĻāŠū āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‡ āŠĻāŠđāŦ€āŠ‚ āŠĩāŠģāŠ—āŦ€āŠ, āŠšāŦāŠļāŦāŠĪ āŠŠāŠ•āŠĄ āŠĻāŠđāŦ€āŠ‚ āŠ°āŠūāŠ–āŦ€āŠ, āŠ…āŠĻāŦ‡ āŠāŠŪāŠĻāŦ‡ āŠļāŠ°āŠģāŠĪāŠūāŠĨāŦ€ āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠķāŦāŠ‚’.

3. Parikkamanapariyāya āŦĐ. āŠŠāŠ°āŠŋāŠ•āŦāŠ°āŠŪāŠĢ āŠŠāŦāŠ°āŠĩāŠšāŠĻ

Seyyathāpi, cunda, visamo maggo assa, tassa aÃąÃąo samo maggo parikkamanāya; āŠšāŦāŠ‚āŠĶ, āŠ§āŠūāŠ°āŦ‹āŠ•āŦ‡ āŠāŠ• āŠ†āŠĄāŦ‹āŠĪāŦ‡āŠĄāŦ‹ āŠ°āŠļāŦāŠĪāŦ‹ āŠđāŦ‹āŠŊ āŠ…āŠĻāŦ‡ āŠāŠĻāŠū āŠŠāŠ°āŠŋāŠ•āŦāŠ°āŠŪāŠĢ āŠŪāŠūāŠŸāŦ‡ āŠŽāŦ€āŠœāŦ‹ āŠāŠ• āŠļāŦ€āŠ§āŦ‹ āŠ°āŠļāŦāŠĪāŦ‹ āŠđāŦ‹āŠŊ;

seyyathā vā pana, cunda, visamaáđ titthaáđ assa, tassa aÃąÃąaáđ samaáđ titthaáđ parikkamanāya; āŠšāŦāŠ‚āŠĶ, āŠ…āŠĨāŠĩāŠū āŠ§āŠūāŠ°āŦ‹āŠ•āŦ‡ āŠāŠ• āŠ†āŠĄāŦ‹āŠĪāŦ‡āŠĄāŦ‹ āŠ˜āŠūāŠŸ āŠđāŦ‹āŠŊ āŠ…āŠĻāŦ‡ āŠāŠĻāŠū āŠŠāŠ°āŠŋāŠ•āŦāŠ°āŠŪāŠĢ āŠŪāŠūāŠŸāŦ‡ āŠŽāŦ€āŠœāŦ‹ āŠāŠ• āŠļāŦ€āŠ§āŦ‹ āŠ˜āŠūāŠŸ āŠđāŦ‹āŠŊ;

evameva kho, cunda, vihiáđsakassa purisapuggalassa avihiáđsā hoti parikkamanāya, pāáđ‡Ätipātissa purisapuggalassa pāáđ‡Ätipātā veramaáđ‡ÄŦ hoti parikkamanāya, adinnādāyissa purisapuggalassa adinnādānā veramaáđ‡ÄŦ hoti parikkamanāya, abrahmacārissa purisapuggalassa abrahmacariyā veramaáđ‡ÄŦ hoti parikkamanāya, musāvādissa purisapuggalassa musāvādā veramaáđ‡ÄŦ hoti parikkamanāya, pisuáđ‡avācassa purisapuggalassa pisuáđ‡Äya vācāya veramaáđ‡ÄŦ hoti parikkamanāya, pharusavācassa purisapuggalassa pharusāya vācāya veramaáđ‡ÄŦ hoti parikkamanāya, samphappalāpissa purisapuggalassa samphappalāpā veramaáđ‡ÄŦ hoti parikkamanāya, abhijjhālussa purisapuggalassa anabhijjhā hoti parikkamanāya, byāpannacittassa purisapuggalassa abyāpādo hoti parikkamanāya. āŠāŠĩāŦ€ āŠœ āŠ°āŦ€āŠĪāŦ‡, āŠšāŦāŠ‚āŠĶ, āŠāŠ• āŠđāŠŋāŠ‚āŠļāŠ• āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ…āŠđāŠŋāŠ‚āŠļāŠ• āŠĨāŠ‡āŠĻāŦ‡ āŠŠāŠ°āŠŋāŠ•āŦāŠ°āŠŪāŠĢ āŠ•āŠ°āŦ‡ āŠ›āŦ‡. āŠāŠ• āŠŠāŦāŠ°āŠūāŠĢ āŠēāŦ‡āŠĻāŠūāŠ° āŠŠāŦāŠ°āŠūāŠĢ āŠĻāŠū āŠēāŠ‡āŠĻāŦ‡ āŠŠāŠ°āŠŋāŠ•āŦāŠ°āŠŪāŠĢ āŠ•āŠ°āŦ‡ āŠ›āŦ‡, â€Ķ , āŠāŠ• āŠĶāŦāŠ°āŦāŠ­āŠūāŠĩāŠĻāŠū āŠ°āŠūāŠ–āŠĩāŠūāŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠĶāŦāŠ°āŦāŠ­āŠūāŠĩāŠĻāŠū āŠĻāŠū āŠ°āŠūāŠ–āŦ€āŠĻāŦ‡ āŠŠāŠ°āŠŋāŠ•āŦāŠ°āŠŪāŠĢ āŠ•āŠ°āŦ‡ āŠ›āŦ‡.

Micchādiáđ­áđ­hissa purisapuggalassa sammādiáđ­áđ­hi hoti parikkamanāya, micchāsaáđ…kappassa purisapuggalassa sammāsaáđ…kappo hoti parikkamanāya, micchāvācassa purisapuggalassa sammāvācā hoti parikkamanāya, micchākammantassa purisapuggalassa sammākammanto hoti parikkamanāya, micchāājÄŦvassa purisapuggalassa sammāājÄŦvo hoti parikkamanāya, micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parikkamanāya, micchāsatissa purisapuggalassa sammāsati hoti parikkamanāya, micchāsamādhissa purisapuggalassa sammāsamādhi hoti parikkamanāya, micchÄÃąÄáđ‡issa purisapuggalassa sammÄÃąÄáđ‡aáđ hoti parikkamanāya, micchāvimuttissa purisapuggalassa sammāvimutti hoti parikkamanāya. āŠāŠ• āŠ–āŦ‹āŠŸāŦ€ āŠĶāŦāŠ°āŠ·āŦāŠŸāŠŋ āŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠļāŠūāŠšāŦ€ āŠĶāŦāŠ°āŠ·āŦāŠŸāŠŋ āŠĶāŦāŠĩāŠūāŠ°āŠū āŠŠāŠ°āŠŋāŠ•āŦāŠ°āŠŪāŠĢ āŠ•āŠ°āŦ‡ āŠ›āŦ‡, â€Ķ , āŠāŠ• āŠ–āŦ‹āŠŸāŦ€ āŠĩāŠŋāŠŪāŦāŠ•āŦāŠĪāŦ€āŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠļāŠūāŠšāŦ€ āŠĩāŠŋāŠŪāŦāŠ•āŦāŠĪāŦ€ āŠĶāŦāŠĩāŠūāŠ°āŠū āŠŠāŠ°āŠŋāŠ•āŦāŠ°āŠŪāŠĢ āŠ•āŠ°āŦ‡ āŠ›āŦ‡.

Thinamiddhapariyuáđ­áđ­hitassa purisapuggalassa vigatathinamiddhatā hoti parikkamanāya, uddhatassa purisapuggalassa anuddhaccaáđ hoti parikkamanāya, vicikicchissa purisapuggalassa tiáđ‡áđ‡avicikicchatā hoti parikkamanāya, kodhanassa purisapuggalassa akkodho hoti parikkamanāya, upanāhissa purisapuggalassa anupanāho hoti parikkamanāya, makkhissa purisapuggalassa amakkho hoti parikkamanāya, paáļ·Äsissa purisapuggalassa apaáļ·Äso hoti parikkamanāya, issukissa purisapuggalassa anissukitā hoti parikkamanāya, maccharissa purisapuggalassa amacchariyaáđ hoti parikkamanāya, saáđ­hassa purisapuggalassa asāáđ­heyyaáđ hoti parikkamanāya, māyāvissa purisapuggalassa amāyā hoti parikkamanāya, thaddhassa purisapuggalassa atthaddhiyaáđ hoti parikkamanāya, atimānissa purisapuggalassa anatimāno hoti parikkamanāya, dubbacassa purisapuggalassa sovacassatā hoti parikkamanāya, pāpamittassa purisapuggalassa kalyāáđ‡amittatā hoti parikkamanāya, pamattassa purisapuggalassa appamādo hoti parikkamanāya, assaddhassa purisapuggalassa saddhā hoti parikkamanāya, ahirikassa purisapuggalassa hirÄŦ hoti parikkamanāya, anottāpissa purisapuggalassa ottappaáđ hoti parikkamanāya, appassutassa purisapuggalassa bāhusaccaáđ hoti parikkamanāya, kusÄŦtassa purisapuggalassa vÄŦriyārambho hoti parikkamanāya, muáđ­áđ­hassatissa purisapuggalassa upaáđ­áđ­hitassatitā hoti parikkamanāya, duppaÃąÃąassa purisapuggalassa paÃąÃąÄsampadā hoti parikkamanāya, sandiáđ­áđ­hiparāmāsiādhānaggāhiduppaáđ­inissaggissa purisapuggalassa asandiáđ­áđ­hiparāmāsianādhānaggāhisuppaáđ­inissaggitā hoti parikkamanāya. āŠ†āŠģāŠļāŦ āŠ…āŠĻāŦ‡ āŠļāŦāŠļāŦāŠĪ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ†āŠģāŠļ āŠ…āŠĻāŦ‡ āŠļāŦāŠļāŦāŠĪāŦ€ āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠŠāŠ°āŠŋāŠ•āŦāŠ°āŠŪāŠĢ āŠ•āŠ°āŦ‡ āŠ›āŦ‡, â€Ķ , āŠŠāŦ‹āŠĪāŠūāŠĻāŠū āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‡ āŠĩāŠģāŠ—āŦ€ āŠ°āŠđāŦ‡āŠĻāŠūāŠ°, āŠšāŦāŠļāŦāŠĪ āŠŠāŠ•āŠĄ āŠ°āŠūāŠ–āŦ€āŠĻāŦ‡ āŠ°āŠđāŦ‡āŠĻāŠūāŠ°, āŠ…āŠĻāŦ‡ āŠœāŦ‡āŠĻāŦ‡ āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹ āŠ›āŦ‹āŠĄāŠĩāŠūāŠŪāŠūāŠ‚ āŠŪāŦāŠķāŦāŠ•āŦ‡āŠēāŦ€ āŠŠāŠĄāŦ‡ āŠ›āŦ‡ āŠāŠĩāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠŠāŦ‹āŠĪāŠūāŠĻāŠū āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‡ āŠĻāŠū āŠĩāŠģāŠ—āŦ€āŠĻāŦ‡, āŠšāŦāŠļāŦāŠĪ āŠŠāŠ•āŠĄ āŠĻāŠū āŠ°āŠūāŠ–āŦ€āŠĻāŦ‡, āŠļāŠđāŦ‡āŠēāŠūāŠ‡āŠĨāŦ€ āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‡ āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠŠāŠ°āŠŋāŠ•āŦāŠ°āŠŪāŠĢ āŠ•āŠ°āŦ‡ āŠ›āŦ‡.

4. Uparibhāgapariyāya āŦŠ. āŠ‰āŠšāŦāŠš āŠļāŦāŠĪāŠ°āŠĻāŦāŠ‚ āŠŠāŦāŠ°āŠĩāŠšāŠĻ

Seyyathāpi, cunda, ye keci akusalā dhammā sabbe te adhobhāgaáđ…gamanÄŦyā, ye keci kusalā dhammā sabbe te uparibhāgaáđ…gamanÄŦyā; āŠšāŦāŠ‚āŠĶ, āŠœāŦ‡āŠŪ āŠŽāŠ§āŦ€ āŠ…āŠ•āŦāŠķāŠģ āŠŪāŠĻāŦ‹āŠļāŦāŠĨāŠŋāŠĪāŠŋāŠ“ āŠĻāŦ€āŠšāŦ‡āŠĻāŦ€ āŠĪāŠ°āŠŦ āŠēāŠ‡ āŠœāŠūāŠŊ āŠ›āŦ‡, āŠĪāŦ‡ āŠ°āŦ€āŠĪāŦ‡ āŠŽāŠ§āŦ€ āŠ•āŦāŠķāŠģ āŠŪāŠĻāŦ‹āŠļāŦāŠĨāŠŋāŠĪāŠŋāŠ“ āŠ‰āŠšāŦāŠš āŠļāŦāŠĪāŠ° āŠĪāŠ°āŠŦ āŠēāŠ‡ āŠœāŠūāŠŊ āŠ›āŦ‡;

evameva kho, cunda, vihiáđsakassa purisapuggalassa avihiáđsā hoti uparibhāgāya, pāáđ‡Ätipātissa purisapuggalassa pāáđ‡Ätipātā veramaáđ‡ÄŦ hoti uparibhāgāya â€Ķpeâ€Ķ āŠāŠĩāŦ€ āŠœ āŠ°āŦ€āŠĪāŦ‡, āŠšāŦāŠ‚āŠĶ, āŠāŠ• āŠđāŠŋāŠ‚āŠļāŠ• āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ…āŠđāŠŋāŠ‚āŠļāŠ• āŠĨāŠ‡āŠĻāŦ‡ āŠ‰āŠšāŦāŠš āŠļāŦāŠĪāŠ° āŠĪāŠ°āŠŦ āŠœāŠūāŠŊ āŠ›āŦ‡. āŠāŠ• āŠŠāŦāŠ°āŠūāŠĢ āŠēāŦ‡āŠĻāŠūāŠ° āŠŠāŦāŠ°āŠūāŠĢ āŠĻāŠū āŠēāŠ‡āŠĻāŦ‡ āŠ‰āŠšāŦāŠš āŠļāŦāŠĪāŠ° āŠĪāŠ°āŠŦ āŠœāŠūāŠŊ āŠ›āŦ‡, â€Ķ , āŠāŠ• āŠĶāŦāŠ°āŦāŠ­āŠūāŠĩāŠĻāŠū āŠ°āŠūāŠ–āŠĩāŠūāŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠĶāŦāŠ°āŦāŠ­āŠūāŠĩāŠĻāŠū āŠĻāŠū āŠ°āŠūāŠ–āŦ€āŠĻāŦ‡ āŠ‰āŠšāŦāŠš āŠļāŦāŠĪāŠ° āŠĪāŠ°āŠŦ āŠœāŠūāŠŊ āŠ›āŦ‡.

sandiáđ­áđ­hiparāmāsiādhānaggāhiduppaáđ­inissaggissa purisapuggalassa asandiáđ­áđ­hiparāmāsianādhānaggāhisuppaáđ­inissaggitā hoti uparibhāgāya. āŠŠāŦ‹āŠĪāŠūāŠĻāŠū āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‡ āŠĩāŠģāŠ—āŦ€ āŠ°āŠđāŦ‡āŠĻāŠūāŠ°, āŠšāŦāŠļāŦāŠĪ āŠŠāŠ•āŠĄ āŠ°āŠūāŠ–āŦ€āŠĻāŦ‡ āŠ°āŠđāŦ‡āŠĻāŠūāŠ°, āŠ…āŠĻāŦ‡ āŠœāŦ‡āŠĻāŦ‡ āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹ āŠ›āŦ‹āŠĄāŠĩāŠūāŠŪāŠūāŠ‚ āŠŪāŦāŠķāŦāŠ•āŦ‡āŠēāŦ€ āŠŠāŠĄāŦ‡ āŠ›āŦ‡ āŠāŠĩāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠŠāŦ‹āŠĪāŠūāŠĻāŠū āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‡ āŠĻāŠū āŠĩāŠģāŠ—āŦ€āŠĻāŦ‡, āŠšāŦāŠļāŦāŠĪ āŠŠāŠ•āŠĄ āŠĻāŠū āŠ°āŠūāŠ–āŦ€āŠĻāŦ‡, āŠļāŠđāŦ‡āŠēāŠūāŠ‡āŠĨāŦ€ āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‡ āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠ‰āŠšāŦāŠš āŠļāŦāŠĪāŠ° āŠĪāŠ°āŠŦ āŠœāŠūāŠŊ āŠ›āŦ‡.

5. Parinibbānapariyāya āŦŦ. āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪāŠŋāŠŪāŠūāŠ°āŦāŠ—āŠĻāŦāŠ‚ āŠŠāŦāŠ°āŠĩāŠšāŠĻ

So vata, cunda, attanā palipapalipanno paraáđ palipapalipannaáđ uddharissatÄŦti netaáđ áđ­hānaáđ vijjati. āŠ–āŠ°āŦ‡āŠ–āŠ° , āŠšāŦāŠ‚āŠĶ, āŠœāŦ‡ āŠŠāŦ‹āŠĪāŦ‡ āŠ•āŠūāŠĶāŠĩāŠŪāŠūāŠ‚ āŠĄāŦ‚āŠŽāŠĪāŦ‹ āŠđāŦ‹āŠŊ āŠ āŠŽāŦ€āŠœāŠū āŠ•āŠūāŠĶāŠĩāŠŪāŠūāŠ‚ āŠĄāŦ‚āŠŽāŠĻāŠūāŠ°āŠūāŠĻāŦ‡ āŠ–āŦ‡āŠ‚āŠšāŦ€ āŠ•āŠūāŠĒāŦ‡ āŠ āŠ…āŠļāŠ‚āŠ­āŠĩ āŠ›āŦ‡.

So vata, cunda, attanā apalipapalipanno paraáđ palipapalipannaáđ uddharissatÄŦti áđ­hānametaáđ vijjati. āŠŠāŠĢ āŠšāŦāŠ‚āŠĶ, āŠœāŦ‡ āŠŠāŦ‹āŠĪāŦ‡ āŠ•āŠūāŠĶāŠĩāŠŪāŠūāŠ‚ āŠĄāŦ‚āŠŽāŠĪāŦ‹ āŠĻāŠū āŠđāŦ‹āŠŊ āŠ āŠŽāŦ€āŠœāŠū āŠ•āŠūāŠĶāŠĩāŠŪāŠūāŠ‚ āŠĄāŦ‚āŠŽāŠĻāŠūāŠ°āŠūāŠĻāŦ‡ āŠ–āŦ‡āŠ‚āŠšāŦ€ āŠ•āŠūāŠĒāŦ‡ āŠ āŠļāŠ‚āŠ­āŠĩ āŠ›āŦ‡.

So vata, cunda, attanā adanto avinÄŦto aparinibbuto paraáđ damessati vinessati parinibbāpessatÄŦti netaáđ áđ­hānaáđ vijjati. āŠ–āŠ°āŦ‡āŠ–āŠ° āŠšāŦāŠ‚āŠĶ, āŠœāŦ‡ āŠŠāŦ‹āŠĪāŦ‡ āŠ•āŠūāŠŽāŦ āŠĩāŠ—āŠ°āŠĻāŦ‹, āŠ…āŠŠāŦāŠ°āŠķāŠŋāŠ•āŦāŠ·āŠŋāŠĪ, āŠ…āŠĻāŦ‡ āŠ…āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠđāŦ‹āŠŊ, āŠ āŠŽāŦ€āŠœāŠūāŠĻāŦ‡ āŠ•āŠūāŠŽāŦāŠŪāŠūāŠ‚ āŠēāŠūāŠĩāŦ‡, āŠŠāŦāŠ°āŠķāŠŋāŠ•āŦāŠ·āŠŋāŠĪ āŠ•āŠ°āŦ‡, āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠ•āŠ°āŦ‡ āŠ āŠ…āŠļāŠ‚āŠ­āŠĩ āŠ›āŦ‡.

So vata, cunda, attanā danto vinÄŦto parinibbuto paraáđ damessati vinessati parinibbāpessatÄŦti áđ­hānametaáđ vijjati. āŠŠāŠĢ āŠšāŦāŠ‚āŠĶ, āŠœāŦ‡ āŠŠāŦ‹āŠĪāŦ‡ āŠ•āŠūāŠŽāŦāŠŪāŠūāŠ‚ āŠ›āŦ‡, āŠŠāŦāŠ°āŠķāŠŋāŠ•āŦāŠ·āŠŋāŠĪ āŠ›āŦ‡, āŠ…āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠ›āŦ‡, āŠ āŠŽāŦ€āŠœāŠūāŠĻāŦ‡ āŠ•āŠūāŠŽāŦāŠŪāŠūāŠ‚ āŠēāŠūāŠĩāŦ‡, āŠŠāŦāŠ°āŠķāŠŋāŠ•āŦāŠ·āŠŋāŠĪ āŠ•āŠ°āŦ‡, āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠ•āŠ°āŦ‡ āŠ āŠļāŠ‚āŠ­āŠĩ āŠ›āŦ‡.

Evameva kho, cunda, vihiáđsakassa purisapuggalassa avihiáđsā hoti parinibbānāya, pāáđ‡Ätipātissa purisapuggalassa pāáđ‡Ätipātā veramaáđ‡ÄŦ hoti parinibbānāya. āŠāŠĩāŦ€ āŠœ āŠ°āŦ€āŠĪāŦ‡, āŠšāŦāŠ‚āŠĶ, āŠāŠ• āŠđāŠŋāŠ‚āŠļāŠ• āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ…āŠđāŠŋāŠ‚āŠļāŠ• āŠĨāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡. āŠāŠ• āŠŠāŦāŠ°āŠūāŠĢ āŠēāŦ‡āŠĻāŠūāŠ° āŠŠāŦāŠ°āŠūāŠĢ āŠĻāŠū āŠēāŠ‰āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Adinnādāyissa purisapuggalassa adinnādānā veramaáđ‡ÄŦ hoti parinibbānāya. āŠāŠ• āŠšāŦ‹āŠ°āŦ€ āŠ•āŠ°āŠĻāŠūāŠ° āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠšāŦ‹āŠ°āŦ€ āŠĻāŠū āŠ•āŠ°āŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Abrahmacārissa purisapuggalassa abrahmacariyā veramaáđ‡ÄŦ hoti parinibbānāya. āŠāŠ• āŠ…āŠŽāŦāŠ°āŠđāŦāŠŪāŠšāŠūāŠ°āŦ€ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠŽāŦāŠ°āŠđāŦāŠŪāŠšāŠūāŠ°āŦ€ āŠĨāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Musāvādissa purisapuggalassa musāvādā veramaáđ‡ÄŦ hoti parinibbānāya. āŠāŠ• āŠœāŦāŠ āŦāŠ āŦ āŠŽāŦ‹āŠēāŠĻāŠūāŠ° āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠœāŦāŠ āŦāŠ āŦ āŠĻāŠū āŠŽāŦ‹āŠēāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Pisuáđ‡avācassa purisapuggalassa pisuáđ‡Äya vācāya veramaáđ‡ÄŦ hoti parinibbānāya. āŠāŠ• āŠĶāŦāŠĩāŦ‡āŠ·āŠŠāŦ‚āŠ°āŦāŠĢ āŠŽāŦ‹āŠēāŠĻāŠūāŠ° āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠĶāŦāŠĩāŦ‡āŠ·āŠŠāŦ‚āŠ°āŦāŠĢ āŠĻāŠū āŠŽāŦ‹āŠēāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Pharusavācassa purisapuggalassa pharusāya vācāya veramaáđ‡ÄŦ hoti parinibbānāya. āŠāŠ• āŠ•āŠ āŦ‹āŠ°āŠĪāŠūāŠĨāŦ€ āŠŽāŦ‹āŠēāŠĻāŠūāŠ° āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ•āŠ āŦ‹āŠ°āŠĪāŠūāŠĨāŦ€ āŠĻāŠū āŠŽāŦ‹āŠēāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Samphappalāpissa purisapuggalassa samphappalāpā veramaáđ‡ÄŦ hoti parinibbānāya. āŠāŠ• āŠŽāŠ•āŠĩāŠūāŠļ āŠ•āŠ°āŠĻāŠūāŠ° āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠŽāŠ•āŠĩāŠūāŠļ āŠĻāŠū āŠ•āŠ°āŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Abhijjhālussa purisapuggalassa anabhijjhā hoti parinibbānāya. āŠāŠ• āŠēāŦ‹āŠ­ āŠ•āŠ°āŠĻāŠūāŠ° āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠēāŦ‹āŠ­ āŠĻāŠū āŠ•āŠ°āŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Byāpannacittassa purisapuggalassa abyāpādo hoti parinibbānāya. āŠāŠ• āŠĶāŦāŠ°āŦāŠ­āŠūāŠĩāŠĻāŠū āŠ°āŠūāŠ–āŠĻāŠūāŠ° āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠĶāŦāŠ°āŦāŠ­āŠūāŠĩāŠĻāŠū āŠĻāŠū āŠ°āŠūāŠ–āŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Micchādiáđ­áđ­hissa purisapuggalassa sammādiáđ­áđ­hi hoti parinibbānāya. āŠāŠ• āŠ–āŦ‹āŠŸāŦ€ āŠĶāŦƒāŠ·āŦāŠŸāŠŋāŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠļāŠūāŠšāŦ€ āŠĶāŦƒāŠ·āŦāŠŸāŠŋ āŠ•āŦ‡āŠģāŠĩāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Micchāsaáđ…kappassa purisapuggalassa sammāsaáđ…kappo hoti parinibbānāya. āŠāŠ• āŠ–āŦ‹āŠŸāŠū āŠļāŠ‚āŠ•āŦāŠēāŠŠāŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠļāŠūāŠšāŦ‹ āŠļāŠ‚āŠ•āŠēāŦāŠŠ āŠ•āŦ‡āŠģāŠĩāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Micchāvācassa purisapuggalassa sammāvācā hoti parinibbānāya. āŠāŠ• āŠ–āŦ‹āŠŸāŦ€ āŠĩāŠūāŠĢāŦ€āŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠļāŠūāŠšāŦ€ āŠĩāŠūāŠĢāŦ€ āŠ•āŦ‡āŠģāŠĩāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Micchākammantassa purisapuggalassa sammākammanto hoti parinibbānāya. āŠāŠ• āŠ–āŦ‹āŠŸāŠū āŠ•āŠ°āŦāŠŪāŦ‹ āŠ•āŠ°āŠĻāŠūāŠ° āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠļāŠūāŠšāŠū āŠ•āŠ°āŦāŠŪāŦ‹ āŠ•āŠ°āŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

MicchāājÄŦvassa purisapuggalassa sammāājÄŦvo hoti parinibbānāya. āŠāŠ• āŠ–āŦ‹āŠŸāŦ€ āŠ†āŠœāŦ€āŠĩāŠŋāŠ•āŠūāŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠļāŠūāŠšāŦ€ āŠ†āŠœāŦ€āŠĩāŠŋāŠ•āŠū āŠ•āŦ‡āŠģāŠĩāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Micchāvāyāmassa purisapuggalassa sammāvāyāmo hoti parinibbānāya. āŠāŠ• āŠ–āŦ‹āŠŸāŦ‹ āŠŠāŠ°āŠŋāŠķāŦāŠ°āŠŪ āŠ•āŠ°āŠĻāŠūāŠ° āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠļāŠūāŠšāŦ‹ āŠŠāŠ°āŠŋāŠķāŦāŠ°āŠŪ āŠ•āŠ°āŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Micchāsatissa purisapuggalassa sammāsati hoti parinibbānāya. āŠāŠ• āŠ–āŦ‹āŠŸāŦ€ āŠļāŠšāŦ‡āŠĪāŠĻāŠūāŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠļāŠūāŠšāŦ€ āŠļāŠšāŦ‡āŠĪāŠĻāŠū āŠ•āŦ‡āŠģāŠĩāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Micchāsamādhissa purisapuggalassa sammāsamādhi hoti parinibbānāya. āŠāŠ• āŠ–āŦ‹āŠŸāŦ€ āŠļāŠŪāŠūāŠ§āŠŋāŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠļāŠūāŠšāŦ€ āŠļāŠŪāŠūāŠ§āŠŋ āŠ•āŦ‡āŠģāŠĩāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

MicchÄÃąÄáđ‡issa purisapuggalassa sammÄÃąÄáđ‡aáđ hoti parinibbānāya. āŠāŠ• āŠ–āŦ‹āŠŸāŠū āŠœāŦāŠžāŠūāŠĻāŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠļāŠūāŠšāŦāŠ‚ āŠœāŦāŠžāŠūāŠĻ āŠ•āŦ‡āŠģāŠĩāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Micchāvimuttissa purisapuggalassa sammāvimutti hoti parinibbānāya. āŠāŠ• āŠ–āŦ‹āŠŸāŦ€ āŠĩāŠŋāŠŪāŦāŠ•āŦāŠĪāŦ€āŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠļāŠūāŠšāŦ€ āŠĩāŠŋāŠŪāŦāŠ•āŦāŠĪāŦ€ āŠ•āŦ‡āŠģāŠĩāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Thinamiddhapariyuáđ­áđ­hitassa purisapuggalassa vigatathinamiddhatā hoti parinibbānāya. āŠāŠ• āŠ†āŠģāŠļāŦ āŠ…āŠĻāŦ‡ āŠļāŦāŠļāŦāŠĪ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ†āŠģāŠļ āŠ…āŠĻāŦ‡ āŠļāŦāŠļāŦāŠĪāŦ€ āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Uddhatassa purisapuggalassa anuddhaccaáđ hoti parinibbānāya. āŠāŠ• āŠĩāŦāŠŊāŠūāŠ•āŦāŠģ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠĩāŦāŠŊāŠūāŠ•āŦāŠģāŠĪāŠū āŠ›āŦ‹āŠĄāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Vicikicchissa purisapuggalassa tiáđ‡áđ‡avicikicchatā hoti parinibbānāya. āŠāŠ• āŠķāŠ‚āŠ•āŠūāŠķāŦ€āŠē āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠķāŠ‚āŠ•āŠū āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Kodhanassa purisapuggalassa akkodho hoti parinibbānāya. āŠāŠ• āŠ•āŦāŠ°āŦ‹āŠ§āŠŋ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ•āŦāŠ°āŦ‹āŠ§ āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Upanāhissa purisapuggalassa anupanāho hoti parinibbānāya. āŠāŠ• āŠ°āŦ‹āŠ·āŠŋ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ°āŦ‹āŠ· āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Makkhissa purisapuggalassa amakkho hoti parinibbānāya. āŠāŠ• āŠ˜āŦƒāŠĢāŠūāŠŊāŦāŠ•āŦāŠĪ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ˜āŦƒāŠĢāŠū āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Paáļ·Äsissa purisapuggalassa apaáļ·Äso hoti parinibbānāya. āŠāŠ• āŠ‰āŠĶāŦāŠ§āŠĪ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ°āŦ‹āŠ· āŠ‰āŠĶāŦāŠ§āŠĪāŠūāŠ‡ āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Issukissa purisapuggalassa anissukitā hoti parinibbānāya. āŠāŠ• āŠ‡āŠ°āŦāŠ·āŠūāŠģāŦ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ‡āŠ°āŦāŠ·āŠū āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Maccharissa purisapuggalassa amacchariyaáđ hoti parinibbānāya. āŠāŠ• āŠ•āŠ‚āŠœāŦ‚āŠļ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ•āŠ‚āŠœāŦ‚āŠļāŠūāŠ‡ āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Saáđ­hassa purisapuggalassa asāáđ­heyyaáđ hoti parinibbānāya. āŠāŠ• āŠ•āŠŠāŠŸāŦ€ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ•āŠŠāŠŸ āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Māyāvissa purisapuggalassa amāyā hoti parinibbānāya. āŠāŠ• āŠ§āŦāŠĪāŠūāŠ°āŦ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ§āŦāŠĪāŠūāŠ° āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Thaddhassa purisapuggalassa atthaddhiyaáđ hoti parinibbānāya. āŠāŠ• āŠœāŦ€āŠĶāŦāŠĶāŦ€ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠœāŦ€āŠĶ āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Atimānissa purisapuggalassa anatimāno hoti parinibbānāya. āŠāŠ• āŠ…āŠ­āŠŋāŠŪāŠūāŠĻāŦ€ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ…āŠ­āŠŋāŠŪāŠūāŠĻ āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Dubbacassa purisapuggalassa sovacassatā hoti parinibbānāya. āŠāŠ• āŠ āŠŠāŠ•āŠūāŠ°āŠĩāŠūāŠŪāŠūāŠ‚ āŠŪāŦāŠķāŦāŠ•āŦ‡āŠē āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ āŠŠāŠ•āŦ‹ āŠļāŠ°āŠģāŠĪāŠūāŠĨāŦ€ āŠļāŦāŠĩāŦ€āŠ•āŠūāŠ°āŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Pāpamittassa purisapuggalassa kalyāáđ‡amittatā hoti parinibbānāya. āŠāŠ• āŠŠāŠūāŠŠāŦ€ āŠŪāŠŋāŠĪāŦāŠ°āŦ‹āŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ•āŠēāŦāŠŊāŠūāŠĢāŠŪāŠŋāŠĪāŦāŠ°āŦ‹āŠĨāŦ€ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Pamattassa purisapuggalassa appamādo hoti parinibbānāya. āŠāŠ• āŠŽāŦ‡āŠĶāŠ°āŠ•āŠūāŠ° āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠĶāŠ°āŠ•āŠūāŠ° āŠ•āŠ°āŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Assaddhassa purisapuggalassa saddhā hoti parinibbānāya. āŠāŠ• āŠ…āŠķāŦāŠ°āŠĶāŦāŠ§āŠūāŠģāŦ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠķāŦāŠ°āŠĶāŦāŠ§āŠū āŠ•āŦ‡āŠģāŠĩāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Ahirikassa purisapuggalassa hirÄŦ hoti parinibbānāya. āŠāŠ• āŠŽāŦ‡āŠķāŠ°āŠŪ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠķāŠ°āŠŪ āŠ•āŦ‡āŠģāŠĩāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Anottāpissa purisapuggalassa ottappaáđ hoti parinibbānāya. āŠāŠ• āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠœāŦ‡āŠĻāŦ‡ āŠ•āŦāŠ•āŠ°āŦāŠŪāŦ‹āŠĻāŦ‹ āŠĄāŠ° āŠĻāŠū āŠđāŦ‹āŠŊ āŠĪāŦ‡ āŠ•āŦāŠ•āŠ°āŦāŠŪāŦ‹āŠĻāŦ‹ āŠĄāŠ° āŠ•āŦ‡āŠģāŠĩāŦ€āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Appassutassa purisapuggalassa bāhusaccaáđ hoti parinibbānāya. āŠāŠ• āŠ…āŠ­āŠĢ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ­āŠĢāŦ‡āŠēāŦ‹ āŠĨāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

KusÄŦtassa purisapuggalassa vÄŦriyārambho hoti parinibbānāya. āŠāŠ• āŠ†āŠģāŠļāŦ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠŪāŠđāŦ‡āŠĻāŠĪāŦ āŠĨāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Muáđ­áđ­hassatissa purisapuggalassa upaáđ­áđ­hitassatitā hoti parinibbānāya. āŠāŠ• āŠŪāŦ‚āŠĒ āŠļāŠšāŦ‡āŠĪāŠĻāŠūāŠĩāŠūāŠģāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠ‰āŠŠāŠļāŦāŠĨāŠŋāŠĪ āŠļāŠšāŦ‡āŠĪāŠĻāŠūāŠĨāŦ€ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

DuppaÃąÃąassa purisapuggalassa paÃąÃąÄsampadā hoti parinibbānāya. āŠāŠ• āŠ…āŠŠāŦāŠ°āŠœāŦāŠž āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠŠāŦāŠ°āŠœāŦāŠžāŠūāŠļāŠ‚āŠŠāŠĻāŦāŠĻ āŠĨāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Sandiáđ­áđ­hiparāmāsiādhānaggāhiduppaáđ­inissaggissa purisapuggalassa asandiáđ­áđ­hiparāmāsianādhānaggāhisuppaáđ­inissaggitā hoti parinibbānāya. āŠŠāŦ‹āŠĪāŠūāŠĻāŠū āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‡ āŠĩāŠģāŠ—āŦ€ āŠ°āŠđāŦ‡āŠĻāŠūāŠ°, āŠšāŦāŠļāŦāŠĪ āŠŠāŠ•āŠĄ āŠ°āŠūāŠ–āŦ€āŠĻāŦ‡ āŠ°āŠđāŦ‡āŠĻāŠūāŠ°, āŠ…āŠĻāŦ‡ āŠœāŦ‡āŠĻāŦ‡ āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹ āŠ›āŦ‹āŠĄāŠĩāŠūāŠŪāŠūāŠ‚ āŠŪāŦāŠķāŦāŠ•āŦ‡āŠēāŦ€ āŠŠāŠĄāŦ‡ āŠ›āŦ‡ āŠāŠĩāŦ‹ āŠĩāŦāŠŊāŠ•āŦāŠĪāŠŋ āŠŠāŦ‹āŠĪāŠūāŠĻāŠū āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‡ āŠĻāŠū āŠĩāŠģāŠ—āŦ€āŠĻāŦ‡, āŠšāŦāŠļāŦāŠĪ āŠŠāŠ•āŠĄ āŠĻāŠū āŠ°āŠūāŠ–āŦ€āŠĻāŦ‡, āŠļāŠđāŦ‡āŠēāŠūāŠ‡āŠĨāŦ€ āŠŪāŠ‚āŠĪāŠĩāŦāŠŊāŦ‹āŠĻāŦ‡ āŠ›āŦ‹āŠĄāŦ€ āŠĶāŠ‡āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪ āŠĨāŠūāŠŊ āŠ›āŦ‡.

Iti kho, cunda, desito mayā sallekhapariyāyo, desito cittuppādapariyāyo, desito parikkamanapariyāyo, desito uparibhāgapariyāyo, desito parinibbānapariyāyo. āŠĪāŦ‹ āŠšāŦāŠ‚āŠĶ, āŠŪāŦ‡āŠ‚ āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠĻāŦ‹ āŠ‰āŠŠāŠĶāŦ‡āŠ· āŠ†āŠŠāŦāŠŊāŦ‹ āŠ›āŦ‡, āŠŪāŠūāŠĻāŠļāŠŋāŠ• āŠĩāŠēāŠĢāŠĻāŦ‹ āŠ‰āŠŠāŠĶāŦ‡āŠ·āŦāŠŊ āŠ†āŠŠāŦāŠŊāŦ‹ āŠ›āŦ‡, āŠŠāŠ°āŠŋāŠ•āŦāŠ°āŠŪāŠĢāŠĻāŦ‹ āŠ‰āŠŠāŠĶāŦ‡āŠ· āŠ†āŠŠāŦāŠŊāŦ‹ āŠ›āŦ‡, āŠ‰āŠšāŦāŠš āŠļāŦāŠĪāŠ° āŠĪāŠ°āŠŦ āŠēāŠ‡ āŠœāŠĪ āŠŪāŠūāŠ°āŦāŠ—āŠĻāŦ‹ āŠ‰āŠŠāŠĶāŦ‡āŠ· āŠ†āŠŠāŦāŠŊāŦ‹ āŠ›āŦ‡, āŠ…āŠĻāŦ‡ āŠĻāŠŋāŠĩāŦƒāŠĪāŦāŠĪāŠŋāŠĻāŠū āŠŪāŠūāŠ°āŦāŠ—āŠĻāŦ‹ āŠ‰āŠŠāŠĶāŦ‡āŠ· āŠ†āŠŠāŦāŠŊāŦ‹ āŠ›āŦ‡.

Yaáđ kho, cunda, satthārā karaáđ‡ÄŦyaáđ sāvakānaáđ hitesinā anukampakena anukampaáđ upādāya, kataáđ vo taáđ mayā. āŠšāŦāŠ‚āŠĶ, āŠ…āŠĻāŦāŠ•āŠ‚āŠŠāŠūāŠĻāŦ‡ āŠēāŦ€āŠ§āŦ‡ āŠķāŠŋāŠ•āŦāŠ·āŠ•āŦ‡ āŠķāŠŋāŠ•āŦāŠ·āŠūāŠ°āŦāŠĨāŦ€āŠ“āŠĻāŠū āŠđāŠŋāŠĪ āŠŪāŠūāŠŸāŦ‡ āŠœāŦ‡ āŠ•āŠ°āŠĩāŦāŠ‚ āŠœāŦ‹āŠ‡āŠ āŠ āŠŪāŦ‡āŠ‚ āŠ•āŠ°āŦāŠŊāŦāŠ‚ āŠ›āŦ‡.

Etāni, cunda, rukkhamÅŦlāni, etāni suÃąÃąÄgārāni, jhāyatha, cunda, mā pamādattha, mā pacchāvippaáđ­isārino ahuvattha—ayaáđ kho amhākaáđ anusāsanÄŦ”ti. āŠ…āŠđāŠŋāŠ‚āŠŊāŠūāŠ‚ āŠ† āŠāŠūāŠĄāŠĻāŠūāŠ‚ āŠĪāŠģāŠŋāŠŊāŠū āŠ›āŦ‡, āŠ…āŠđāŠŋāŠ‚āŠŊāŠūāŠ‚ āŠ† āŠ–āŠūāŠēāŦ€ āŠ•āŦāŠŸāŦ€āŠ“ āŠ›āŦ‡, āŠ§āŦāŠŊāŠūāŠĻ āŠ§āŠ°āŦ‹ āŠšāŦāŠ‚āŠĶ! āŠŽāŦ‡āŠĶāŠ°āŠ•āŠūāŠ°āŦ€ āŠĻāŠū āŠ•āŠ°āŦ‹, āŠŪāŦ‹āŠĄāŦ‡āŠĨāŦ€ āŠŠāŠļāŦāŠĪāŠūāŠĩāŦ‹ āŠĻāŠū āŠ•āŠ°āŦ‹â€” āŠ† āŠŪāŠūāŠ°āŦ‹ āŠ‰āŠŠāŠĶāŦ‡āŠķ āŠ›āŦ‡â€.

Idamavoca bhagavā. āŠ­āŠ—āŠĩāŠ‚āŠĪāŦ‡ āŠāŠĩāŦ āŠ•āŠđāŦāŠŊāŦāŠ‚.

Attamano āyasmā mahācundo bhagavato bhāsitaáđ abhinandÄŦti. āŠšāŦāŠ‚āŠĶ āŠ­āŠ—āŠĩāŠ‚āŠĪāŠĻāŠū āŠĩāŠšāŠĻāŦ‹āŠĨāŦ€ āŠļāŠ‚āŠĪāŦāŠ·āŦāŠŸ āŠ…āŠĻāŦ‡ āŠ†āŠĻāŠ‚āŠĶāŠŋāŠĪ āŠĨāŠŊāŠū.

CatuttālÄŦsapadā vuttā, āŠšāŦāŠŪāŦāŠŪāŠūāŠģāŦ€āŠļ āŠŽāŠūāŠŽāŠĪāŦ‹ āŠœāŠĢāŠūāŠĩāŦ€ āŠ›āŦ‡,

sandhayo paÃąca desitā; āŠŠāŠūāŠ‚āŠš āŠļāŠ‚āŠ§āŠūāŠĻāŠŪāŠū āŠ—āŦ‹āŠ āŠĩāŦ€āŠĻāŦ‡;

Sallekho nāma suttanto, “āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€â€ āŠ† āŠļāŦ‚āŠĪāŦāŠ°āŠĻāŦāŠ‚ āŠĻāŠūāŠŪ āŠ›āŦ‡,

gambhÄŦro sāgarÅŦpamoti. āŠœāŦ‡ āŠļāŠūāŠ—āŠ° āŠœāŦ‡āŠĩāŦāŠ‚ āŠ—āŠđāŠĻ āŠ›āŦ‡.

Sallekhasuttaáđ niáđ­áđ­hitaáđ aáđ­áđ­hamaáđ. āŠļāŦāŠĩāŠŊāŠ‚āŠĻāŠūāŠŽāŦ‚āŠĶāŦ€āŠļāŦ‚āŠĪāŦāŠ°āŠĻāŦ€ āŠļāŠ‚āŠŠāŦ‚āŠ°āŦāŠĢāŠĪāŠū.
PreviousNext