Other Translations: Deutsch , English , ગુજરાતી , Polski , ру́сский язы́к , Srpski
From:
Majjhima Nikāya 3 मज्झिम निकाय ३
Dhammadāyādasutta धर्म-वारिस सूत्र
Evaṁ me sutaṁ—ऐसा मैंने सुना—
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. एक समय भगवंत श्रावस्ति के पास अनाथपिंडीका के जेतवन में विहार कर रहे थे।
Tatra kho bhagavā bhikkhū āmantesi: वहां भगवंत ने भिक्षुओं से कहा:
“bhikkhavo”ti. “भिक्षुओं”।
“Bhadante”ti te bhikkhū bhagavato paccassosuṁ. “भदंत”, भिक्षुओं ने जवाब दिया।
Bhagavā etadavoca: भगवंतने ऐसा कहा:
“Dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā. “भिक्षुओं, धर्म में मेरे वारिस बनो, जायदाद में नहीं।
Atthi me tumhesu anukampā: मुझ में तुम्हारे लिए ऐसी अनुकंपा है:
‘kinti me sāvakā dhammadāyādā bhaveyyuṁ, no āmisadāyādā’ti. ‘किस तरह से मेरे श्रावक धर्म में मेरे वारिस बने, जायदाद में नहीं’।
Tumhe ca me, bhikkhave, āmisadāyādā bhaveyyātha no dhammadāyādā, tumhepi tena ādiyā bhaveyyātha: मानो के, भिक्षुओं, जायदाद में मेरे वारिस बने धर्म में नहीं, तो दूसरे लोग तुम्हें देख के ऐसा कहेंगे:
‘āmisadāyādā satthusāvakā viharanti, no dhammadāyādā’ti; ‘यह गुरु के श्रावक जायदाद में वारिस बन कर रहते हैं, धर्म में नहीं’;
ahampi tena ādiyo bhaveyyaṁ: और मुझे देख के कहेंगे:
‘āmisadāyādā satthusāvakā viharanti, no dhammadāyādā’ti. ‘यह गुरु के साधक जायदाद में वारिस बन कर रहते हैं, धर्म में नहीं’।
Tumhe ca me, bhikkhave, dhammadāyādā bhaveyyātha, no āmisadāyādā, tumhepi tena na ādiyā bhaveyyātha: मानो के, भिक्षुओं, आप धर्म में मेरे वारिस बनकर रहें, जायदाद में नहीं, तो दूसरे लोग आपको देख कर कहेंगे:
‘dhammadāyādā satthusāvakā viharanti, no āmisadāyādā’ti; ‘यह गुरु के साधक धर्म में वारिस बन कर रहते हैं, जायदाद में नहीं’;
ahampi tena na ādiyo bhaveyyaṁ: और मुझे देख के कहेंगे:
‘dhammadāyādā satthusāvakā viharanti, no āmisadāyādā’ti. ‘यह गुरु के साधक धर्म में वारिस बन कर रहते हैं, जायदाद में नहीं’।
Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā. इस लिये भिक्षुओं, धर्म में मेरे वारिस बनो, जायदाद में नहीं।
Atthi me tumhesu anukampā: मुझ में तुम्हारे लिए ऐसी अनुकंपा है:
‘kinti me sāvakā dhammadāyādā bhaveyyuṁ, no āmisadāyādā’ti. ‘किस तरह से मेरे श्रावक धर्म में मेरे वारिस बने, जायदाद में नहीं’।
Idhāhaṁ, bhikkhave, bhuttāvī assaṁ pavārito paripuṇṇo pariyosito suhito yāvadattho; मानो के, मैंने खा लिया हो और पेट भर जाने की वजह से और खाना मना कर दिया हो;
siyā ca me piṇḍapāto atirekadhammo chaḍḍanīyadhammo. और कुछ बचा हुआ भिक्षान्न फेंक देना हो।
Atha dve bhikkhū āgaccheyyuṁ jighacchādubbalyaparetā. फिर दो भूख से कमजोर भिक्षु आएं।
Tyāhaṁ evaṁ vadeyyaṁ: ऐसा मैं उनसे कहूँ:
‘ahaṁ khomhi, bhikkhave, bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; 'भिक्षुओं, मैंने खा लिया है, और पेट भर जाने की वजह से और खाना मना कर दिया है;
atthi ca me ayaṁ piṇḍapāto atirekadhammo chaḍḍanīyadhammo. और कुछ बचा हुआ भिक्षान्न फेंक देना है।
Sace ākaṅkhatha, bhuñjatha, no ce tumhe bhuñjissatha, idānāhaṁ appaharite vā chaḍḍessāmi, appāṇake vā udake opilāpessāmī’ti. अगर तुम्हें खाना हो तो खाओ, वरना मैं इसे बेजान जगह या बेजान पानी में फेंक दूँगा’।
Tatrekassa bhikkhuno evamassa: तब एक भिक्षु ऐसा सोचे:
‘bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; ‘भगवंत ने खा लिया है, और पेट भर जाने की वजह से और खाना मना कर दिया है;
atthi cāyaṁ bhagavato piṇḍapāto atirekadhammo chaḍḍanīyadhammo. और कुछ बचा हुआ भिक्षान्न फेंक देना है।
Sace mayaṁ na bhuñjissāma, idāni bhagavā appaharite vā chaḍḍessati, appāṇake vā udake opilāpessati. अगर मैं नहीं खाएुंगा तो भगवंत इसे बेजान जगह या बेजान पानी में फेंक देंगे'।
Vuttaṁ kho panetaṁ bhagavatā: परंतु भगवंत ने ऐसा भी कहा है:
“dhammadāyādā me, bhikkhave, bhavatha, mā āmisadāyādā”ti. “भिक्षुओं, धर्म में मेरे वारिस बनो, जायदाद में नहीं”।
Āmisaññataraṁ kho panetaṁ, yadidaṁ piṇḍapāto. और भिक्षान्न एक तरह की शारीरिक जायदाद है।
Yannūnāhaṁ imaṁ piṇḍapātaṁ abhuñjitvā imināva jighacchādubbalyena evaṁ imaṁ rattindivaṁ vītināmeyyan’ti. भिक्षान्न खाने के बदले मैं यह दिन व रात भूख से कमजोर क्यों न बिताऊं’।
So taṁ piṇḍapātaṁ abhuñjitvā teneva jighacchādubbalyena evaṁ taṁ rattindivaṁ vītināmeyya. और उन्होंने ऐसे ही भिक्षान्न न खाके वह दिन व रात भूख से कमजोर हो कर बिताई।
Atha dutiyassa bhikkhuno evamassa: किंतु दूसरे भिक्षु ने ऐसा सोचा:
‘bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāvadattho; ‘भगवंत ने खा लिया है, और पेट भर जाने की वजह से और खाना मना कर दिया है;
atthi cāyaṁ bhagavato piṇḍapāto atirekadhammo chaḍḍanīyadhammo. और कुछ बचा हुआ भिक्षान्न फेंक देना है।
Sace mayaṁ na bhuñjissāma, idāni bhagavā appaharite vā chaḍḍessati, appāṇake vā udake opilāpessati. अगर हम नहीं खाएं तो भगवंत इसे बेजान जगह या बेजान पानी में फेंक देंगे।
Yannūnāhaṁ imaṁ piṇḍapātaṁ bhuñjitvā jighacchādubbalyaṁ paṭivinodetvā evaṁ imaṁ rattindivaṁ vītināmeyyan’ti. क्यों न मैं भिक्षान्न खा के यह दिन व रात भूख व कमजोरी दूर करके बिताऊं’।
So taṁ piṇḍapātaṁ bhuñjitvā jighacchādubbalyaṁ paṭivinodetvā evaṁ taṁ rattindivaṁ vītināmeyya. और उन्होंने ऐसे ही भिक्षान्न खाके वह दिन व रात भूख व कमजोरी दूर करके बिताई।
Kiñcāpi so, bhikkhave, bhikkhu taṁ piṇḍapātaṁ bhuñjitvā jighacchādubbalyaṁ paṭivinodetvā evaṁ taṁ rattindivaṁ vītināmeyya, atha kho asuyeva me purimo bhikkhu pujjataro ca pāsaṁsataro ca. यद्यपि वह भिक्षु ने भिक्षान्न खाके वह दिन व रात भूख व कमजोरी दूर करके बिताई, पहला भिक्षु आदर व प्रशंसा के लिये ज्यादा लायक है।
Taṁ kissa hetu? ऐसा किस लिये?
Tañhi tassa, bhikkhave, bhikkhuno dīgharattaṁ appicchatāya santuṭṭhiyā sallekhāya subharatāya vīriyārambhāya saṁvattissati. क्योंकि ऐसा आचार भिक्षु के लंबे समय तक कम इच्छावान, संतुष्ट, सादगीपसंद, बोझिल, और ऊर्जावान रहने का कारणभूत है।
Tasmātiha me, bhikkhave, dhammadāyādā bhavatha, mā āmisadāyādā. इस लिये भिक्षुओं, धर्म में मेरे वारिस बनो, जायदाद में नहीं।
Atthi me tumhesu anukampā: मुझ में तुम्हारे लिए ऐसी अनुकंपा है:
‘kinti me sāvakā dhammadāyādā bhaveyyuṁ, no āmisadāyādā’”ti. ‘किस तरह से मेरे श्रावक धर्म में मेरे वारिस बने, जायदाद में नहीं’”।
Idamavoca bhagavā. भगवंत ने ऐसा कहा।
Idaṁ vatvāna sugato uṭṭhāyāsanā vihāraṁ pāvisi. ऐसा कह कर सुगत अपनी बैठक से उठ कर अपने विहार में गये।
Tatra kho āyasmā sāriputto acirapakkantassa bhagavato bhikkhū āmantesi: भगवंत के जाने के बाद आयुष्यमान सारिपुत्र ने भिक्षुओं को संबोधित किया:
“āvuso bhikkhave”ti. “आदरणीय भिक्षुओं”।
“Āvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. “हाँ आदरणीय”, भिक्षुओं ने सारिपुत्र को जवाब दिया।
Āyasmā sāriputto etadavoca: आयुष्यमान सारिपुत्र ने ऐसा कहा:
“Kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti, kittāvatā ca pana satthu pavivittassa viharato sāvakā vivekamanusikkhantī”ti? “आदरणीयों, जो गुरु स्वयं एकांतवासी हों उनके श्रावक किस तरह से एकांतवास का अभ्यास नहीं करते, और किस तरह से एकांतवास का अभ्यास करते हैं”?
“Dūratopi kho mayaṁ, āvuso, āgacchāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṁ. “आदरणीय, हम बहुत दूर से भी आएंगे, आयुष्यमान सारिपुत्र के पास यह उपदेष का अर्थ सुन ने के लिये।
Sādhu vatāyasmantaṁyeva sāriputtaṁ paṭibhātu etassa bhāsitassa attho; आदरणीय सारिपुत्र ही इस का अर्थ स्पष्ट करें तो अच्छा;
āyasmato sāriputtassa sutvā bhikkhū dhāressantī”ti. जैसे आदरणीय सारिपुत्र कहेंगे वैसे ही भिक्षु याद रखेंगे”।
“Tena hāvuso, suṇātha, sādhukaṁ manasi karotha, bhāsissāmī”ti. “तो आदरणीयों, सुनो, और अच्छी तरह से मन में धारण करो, कहता हूँ”।
“Evamāvuso”ti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ. “हाँ आदरणीय”, भिक्षुओं ने सारिपुत्र को जवाब दिया।
Āyasmā sāriputto etadavoca: आयुष्यमान सारिपुत्र ने ऐसा कहा:
“Kittāvatā nu kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti? “आदरणीयों, जो गुरु स्वयं एकांतवासी हों उनके श्रावक किस तरह से एकांतवास का अभ्यास नहीं करते?
Idhāvuso, satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti, एकांतवासी गुरु के श्रावक एकांतवास का अभ्यास नहीं करते,
yesañca dhammānaṁ satthā pahānamāha, te ca dhamme nappajahanti, गुरु ने जो चीजों का त्याग करना कहा हो उनका त्याग नहीं करते,
bāhulikā ca honti, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā. वह अतिभोगी, प्रमादी, पतन में सब से आगे, एकांतवास का अनादर करने वाले होते हैं।
Tatrāvuso, therā bhikkhū tīhi ṭhānehi gārayhā bhavanti. इस परिस्थिति में वरिष्ठ भिक्षु तीन मुद्दों पर टिका के लायक हैं।
‘Satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhantī’ti—‘एकांतवासी गुरु के श्रावक एकांतवास का अभ्यास नहीं करते’—
iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti. यह पहला मुद्दा है।
‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme nappajahantī’ti—‘गुरु ने जो चीजों का त्याग करना कहा हो उनका त्याग नहीं करते’—
iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti. यह दूसरा मुद्दा है।
‘Bāhulikā ca, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā’ti—‘वह अतिभोगी, प्रमादी, पतन में सब से आगे, एकांतवास का अनादर करते हैं’—
iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti. यह तीसरा मुद्दा है।
Therā, āvuso, bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. वरिष्ठ भिक्षु इस तीन मुद्दों पर टिका के लायक हैं।
Tatrāvuso, majjhimā bhikkhū …pe… इस परिस्थिति में मझले भिक्षु तीन मुद्दों पर …
navā bhikkhū tīhi ṭhānehi gārayhā bhavanti. इस परिस्थिति में नये भिक्षु तीन मुद्दों पर टिका के लायक हैं।
‘Satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhantī’ti—‘एकांतवासी गुरु के श्रावक एकांतवास का अभ्यास नहीं करते’—
iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti. यह पहला मुद्दा है।
‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme nappajahantī’ti—‘गुरु ने जो चीजों का त्याग करना कहा हो उनका त्याग नहीं करते’—
iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti. यह दूसरा मुद्दा है।
‘Bāhulikā ca honti, sāthalikā, okkamane pubbaṅgamā, paviveke nikkhittadhurā’ti—‘वह अतिभोगी, प्रमादी, पतन में सब से आगे, एकांतवास का अनादर करते हैं’—
iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti. यह तीसरा मुद्दा है।
Navā, āvuso, bhikkhū imehi tīhi ṭhānehi gārayhā bhavanti. नये भिक्षु इस तीन मुद्दों पर टिका के लायक हैं।
Ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekaṁ nānusikkhanti. इस तरह एकांतवासी गुरु के श्रावक एकांतवास का अभ्यास नहीं करते।
Kittāvatā ca panāvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti? आदरणीयों, जो गुरु स्वयं एकांतवासी हों उनके श्रावक किस तरह से एकांतवास का अभ्यास करते हैं?
Idhāvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti—एकांतवासी गुरु के श्रावक एकांतवास का अभ्यास करते हैं—
yesañca dhammānaṁ satthā pahānamāha te ca dhamme pajahanti; गुरु ने जो चीजों का त्याग करना कहा हो उनका त्याग करते हैं;
na ca bāhulikā honti, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā. वह अतिभोगी, प्रमादी, पतन में सब से आगे नहीं होते, एकांतवास का अनादर नहीं करते।
Tatrāvuso, therā bhikkhū tīhi ṭhānehi pāsaṁsā bhavanti. इस परिस्थिति में वरिष्ठ भिक्षु तीन मुद्दों पर प्रशंसा के लायक हैं।
‘Satthu pavivittassa viharato sāvakā vivekamanusikkhantī’ti—‘एकांतवासी गुरु के श्रावक एकांतवास का अभ्यास करते हैं’—
iminā paṭhamena ṭhānena therā bhikkhū pāsaṁsā bhavanti. यह पहला मुद्दा है।
‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme pajahantī’ti—‘गुरु ने जो चीजों का त्याग करना कहा हो उनका त्याग करते हैं’—
iminā dutiyena ṭhānena therā bhikkhū pāsaṁsā bhavanti. यह दूसरा मुद्दा है।
‘Na ca bāhulikā, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā’ti—‘वह अतिभोगी, प्रमादी, पतन में सब से आगे नहीं होते, एकांतवास का अनादर नहीं करते’—
iminā tatiyena ṭhānena therā bhikkhū pāsaṁsā bhavanti. यह तीसरा मुद्दा है।
Therā, āvuso, bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti. इस परिस्थिति में वरिष्ठ भिक्षु तीन मुद्दों पर प्रशंसा के लायक हैं।
Tatrāvuso, majjhimā bhikkhū …pe… इस परिस्थिति में मझले भिक्षु तीन मुद्दों पर …
navā bhikkhū tīhi ṭhānehi pāsaṁsā bhavanti. इस परिस्थिति में नये भिक्षु तीन मुद्दों पर प्रशंसा के लायक हैं।
‘Satthu pavivittassa viharato sāvakā vivekamanusikkhantī’ti—‘एकांतवासी गुरु के श्रावक एकांतवास का अभ्यास करते हैं’—
iminā paṭhamena ṭhānena navā bhikkhū pāsaṁsā bhavanti. यह पहला मुद्दा है।
‘Yesañca dhammānaṁ satthā pahānamāha te ca dhamme pajahantī’ti—‘गुरु ने जो चीजों का त्याग करना कहा हो उनका त्याग करते हैं’—
iminā dutiyena ṭhānena navā bhikkhū pāsaṁsā bhavanti. यह दूसरा मुद्दा है।
‘Na ca bāhulikā, na sāthalikā okkamane nikkhittadhurā paviveke pubbaṅgamā’ti—‘वह अतिभोगी, प्रमादी, पतन में सब से आगे नहीं होते, एकांतवास का अनादर नहीं करते’—
iminā tatiyena ṭhānena navā bhikkhū pāsaṁsā bhavanti. यह तीसरा मुद्दा है।
Navā, āvuso, bhikkhū imehi tīhi ṭhānehi pāsaṁsā bhavanti. इस परिस्थिति में नये भिक्षु तीन मुद्दों पर प्रशंसा के लायक हैं।
Ettāvatā kho, āvuso, satthu pavivittassa viharato sāvakā vivekamanusikkhanti. इस तरह एकांतवासी गुरु के श्रावक एकांतवास का अभ्यास करते हैं।
Tatrāvuso, lobho ca pāpako doso ca pāpako. आदरणीयों, यहां लोभ व द्वेष बुराई है।
Lobhassa ca pahānāya dosassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. लोभ और द्वेष के त्याग के लिये है मध्यम मार्ग जो प्रकाश और ज्ञान उत्पन्न करता है, और शांति, संबोधि, और निर्वाण की ओर ले जाता है।
Katamā ca sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati? आदरणीयों, यह कैसा मध्यम मार्ग जो प्रकाश और ज्ञान उत्पन्न करता है, और शांति, संबोधि, और निर्वाण की ओर ले जाता है?
Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—वह यही आर्य अष्टांग मार्ग ही है—
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. सम्यक् दृष्टि, सम्यक् संकल्प, सम्यक् वाणी, सम्यक् कार्य, सम्यक् आजीविका, सम्यक् उद्यम, सम्यक् स्मृति, सम्यक् समाधि।
Ayaṁ kho sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. आदरणीयों, यही वह मध्यम मार्ग जो प्रकाश और ज्ञान उत्पन्न करता है, और शांति, संबोधि, और निर्वाण की ओर ले जाता है।
Tatrāvuso, kodho ca pāpako upanāho ca pāpako …pe… आदरणीयों, यहां क्रोध व कटुता बुराई है …
makkho ca pāpako paḷāso ca pāpako, तुच्छकार व तिरस्कार बुराई है,
issā ca pāpikā maccherañca pāpakaṁ, ईर्षा व कंजूसी बुराई है,
māyā ca pāpikā sāṭheyyañca pāpakaṁ, छल-कपट व धोका बुराई है,
thambho ca pāpako sārambho ca pāpako, हठ व शत्रुता बुराई है,
māno ca pāpako atimāno ca pāpako, अभिमान व अहंकार बुराई है,
mado ca pāpako pamādo ca pāpako. घमंड व लापरवाही बुराई है।
Madassa ca pahānāya pamādassa ca pahānāya atthi majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. घमंड और लापरवाही के त्याग के लिये है मध्यम मार्ग जो प्रकाश और ज्ञान उत्पन्न करता है, और शांति, संबोधि, और निर्वाण की ओर ले जाता है।
Katamā ca sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattati? आदरणीयों, यह कैसा मध्यम मार्ग जो प्रकाश और ज्ञान उत्पन्न करता है, और शांति, संबोधि, और निर्वाण की ओर ले जाता है?
Ayameva ariyo aṭṭhaṅgiko maggo, seyyathidaṁ—वह यही आर्य अष्टांग मार्ग ही है—
sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. सम्यक् दृष्टि, सम्यक् संकल्प, सम्यक् वाणी, सम्यक् कार्य, सम्यक् आजीविका, सम्यक् उद्यम, सम्यक् स्मृति, सम्यक् समाधि।
Ayaṁ kho sā, āvuso, majjhimā paṭipadā cakkhukaraṇī ñāṇakaraṇī upasamāya abhiññāya sambodhāya nibbānāya saṁvattatī”ti. आदरणीयों, यही वह मध्यम मार्ग जो प्रकाश और ज्ञान उत्पन्न करता है, और शांति, संबोधि, और निर्वाण की ओर ले जाता है”।
Idamavocāyasmā sāriputto. सारिपुत्र ने भिक्षुओं से ऐसा कहा।
Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinandunti. वह भिक्षु सारिपुत्र के वचनों से संतुष्ट और आनंदित हुए।
Dhammadāyādasuttaṁ niṭṭhitaṁ tatiyaṁ. धर्म-वारिस सूत्र की समाप्ति।