Other Translations: Deutsch , English , Français

From:

PreviousNext

Aṅguttara Nikāya 1 増支部経典 一集

2. Nīvaraṇappahānavagga 第二 妨げを捨て去る (断蓋品)

11

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando uppajjati uppanno vā kāmacchando bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, subhanimittaṁ. 「托鉢僧侶たちよ、美しさという特性ほど、五感の欲求を起こし、一度起こればそれを強くて大きいものにするものは他に一つも見ることはありません。

Subhanimittaṁ, bhikkhave, ayoniso manasi karoto anuppanno ceva kāmacchando uppajjati uppanno ca kāmacchando bhiyyobhāvāya vepullāya saṁvattatī”ti. 美しさという特性に不適正な注意を払うと、五感の欲求が起こり、一度起こればそれは強く大きくなります。」

Paṭhamaṁ.

12

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā byāpādo uppajjati uppanno vā byāpādo bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, paṭighanimittaṁ. 「托鉢僧侶たちよ、厳しさという特性ほど、悪感情を起こし、一度起こればそれを強くて大きいものにするものは他に一つも見ることはありません。

Paṭighanimittaṁ, bhikkhave, ayoniso manasi karoto anuppanno ceva byāpādo uppajjati uppanno ca byāpādo bhiyyobhāvāya vepullāya saṁvattatī”ti. 厳しさという特性に不適正な注意を払うと、悪感情が起こり、一度起こればそれは強く大きくなります。」

Dutiyaṁ.

13

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannaṁ vā thinamiddhaṁ uppajjati uppannaṁ vā thinamiddhaṁ bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, arati tandī vijambhitā bhattasammado cetaso ca līnattaṁ. 「托鉢僧侶たちよ、不満、怠けること、あくび、食べすぎ、心の横着さほど、だるさや眠気を起こし、一度起こればそれを強くて大きいものにするものは他に一つも見ることはありません。

Līnacittassa, bhikkhave, anuppannañceva thinamiddhaṁ uppajjati uppannañca thinamiddhaṁ bhiyyobhāvāya vepullāya saṁvattatī”ti. 横着な心があると、だるさや眠気が起こり、一度起これば強く大きくなります。」

Tatiyaṁ.

14

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannaṁ vā uddhaccakukkuccaṁ uppajjati uppannaṁ vā uddhaccakukkuccaṁ bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, cetaso avūpasamo. 「托鉢僧侶たちよ、安らぎのない心ほど、落ち着きのなさや悔やみを起こし、一度起こればそれを強くて大きいものにするものは他に一つも見ることはありません。

Avūpasantacittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṁ uppajjati uppannañca uddhaccakukkuccaṁ bhiyyobhāvāya vepullāya saṁvattatī”ti. 心の安らぎがないと、落ち着きのなさや悔やみが起こり、一度起これば強く大きくなります。」

Catutthaṁ.

15

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā uppajjati uppannā vā vicikicchā bhiyyobhāvāya vepullāya saṁvattati yathayidaṁ, bhikkhave, ayonisomanasikāro. 「托鉢僧侶たちよ、不適正な注意ほど、疑いを起こし、一度起こればそれを強くて大きいものにするものは他に一つも見ることはありません。

Ayoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā uppajjati uppannā ca vicikicchā bhiyyobhāvāya vepullāya saṁvattatī”ti. 不適正な注意を払うと、疑いが起こり、一度起こればそれは強く大きくなります。」

Pañcamaṁ.

16

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā kāmacchando nuppajjati uppanno vā kāmacchando pahīyati yathayidaṁ, bhikkhave, asubhanimittaṁ. 「托鉢僧侶たちよ、醜さという特性ほど、五感の欲求を起こさず、すでに起こった欲求を捨て去る物は他には一つも見ません。

Asubhanimittaṁ, bhikkhave, yoniso manasi karoto anuppanno ceva kāmacchando nuppajjati uppanno ca kāmacchando pahīyatī”ti. 醜さという特性に適正な注意を払うと、五感の欲求が起こらず、すでに起こった欲求は捨て去られます。」

Chaṭṭhaṁ.

17

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppanno vā byāpādo nuppajjati uppanno vā byāpādo pahīyati yathayidaṁ, bhikkhave, mettā cetovimutti. 「托鉢僧侶たちよ、愛情による心の解放ほど、悪感情を起こさず、すでに起こった悪感情を捨て去る物は他には一つも見ません。

Mettaṁ, bhikkhave, cetovimuttiṁ yoniso manasi karoto anuppanno ceva byāpādo nuppajjati uppanno ca byāpādo pahīyatī”ti. 愛情による心の解放に適正な注意を払うと、、悪感情が起こらず、すでに起こった悪感情は捨て去られます。」

Sattamaṁ.

18

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannaṁ vā thinamiddhaṁ nuppajjati uppannaṁ vā thinamiddhaṁ pahīyati yathayidaṁ, bhikkhave, ārambhadhātu nikkamadhātu parakkamadhātu. 「托鉢僧侶たちよ、やる気の要素、根気の要素、活気の要素ほど、だるさや眠気を起こさず、すでに起こっただるさや眠気を捨て去る物は他には一つも見ません。

Āraddhavīriyassa, bhikkhave, anuppannañceva thinamiddhaṁ nuppajjati uppannañca thinamiddhaṁ pahīyatī”ti. 活気に満ちていると、だるさや眠気が起こらず、すでに起こっただるさや眠気は捨て去られます。」

Aṭṭhamaṁ.

19

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannaṁ vā uddhaccakukkuccaṁ nuppajjati uppannaṁ vā uddhaccakukkuccaṁ pahīyati yathayidaṁ, bhikkhave, cetaso vūpasamo. 「托鉢僧侶たちよ、心の安らぎほど、落ち着きのなさや悔やみを起こさず、すでに起こった落ち着きのなさや悔やみを捨て去る物は他には一つも見ません。

Vūpasantacittassa, bhikkhave, anuppannañceva uddhaccakukkuccaṁ nuppajjati uppannañca uddhaccakukkuccaṁ pahīyatī”ti. 心安らかだと、落ち着きのなさや悔やみが起こらず、すでに起こった落ち着きのなさや悔やみは捨て去られます。」

Navamaṁ.

20

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā vicikicchā nuppajjati uppannā vā vicikicchā pahīyati yathayidaṁ, bhikkhave, yonisomanasikāro. 「托鉢僧侶たちよ、適正な注意ほど、疑いを起こさず、すでに起こった疑いを捨て去る物は他には一つも見ません。

Yoniso, bhikkhave, manasi karoto anuppannā ceva vicikicchā nuppajjati uppannā ca vicikicchā pahīyatī”ti. 適正な注意を払うと、疑いが起こらず、すでに起こった疑いは捨て去られます。」

Dasamaṁ.

Nīvaraṇappahānavaggo dutiyo.
PreviousNext