Other Translations: Deutsch , English , Français
From:
Aṅguttara Nikāya 1 増支部経典 一集
7. Vīriyārambhādivagga 第七 活力を呼び起こす(発精進等品)
61
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, vīriyārambho. 「托鉢僧侶たちよ、活力を呼び起こす事ほど、技量があると言える性質を起こし、技量がないと言える性質を減らすものは他に一つも見ることはありません。
Āraddhavīriyassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī”ti. 活力があると、技量があると言える性質が起こり、技量がないと言える性質が減ります。」
Paṭhamaṁ.
62
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, mahicchatā. 「托鉢僧侶たちよ、願望が多い事ほど、技量がないと言える性質を起こし、技量があると言える性質を減らすものは他に一つも見ることはありません。
Mahicchassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī”ti. 願望が多いと、技量がないと言える性質が起こり、技量があると言える性質が減ります。」
Dutiyaṁ.
63
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, appicchatā. 「托鉢僧侶たちよ、願望が少ない事ほど、技量があると言える性質を起こし、技量がないと言える性質を減らすものは他に一つも見ることはありません。
Appicchassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī”ti. 願望が少ないと、技量があると言える性質が起こり、技量がないと言える性質が減ります。」
Tatiyaṁ.
64
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, asantuṭṭhitā. 「托鉢僧侶たちよ、不満足である事ほど、技量がないと言える性質を起こし、技量があると言える性質を減らすものは他に一つも見ることはありません。
Asantuṭṭhassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī”ti. 不満足だと、技量がないと言える性質が起こり、技量があると言える性質が減ります。」
Catutthaṁ.
65
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, santuṭṭhitā. 「托鉢僧侶たちよ、満足である事ほど、技量がないと言える性質を起こし、技量があると言える性質を減らすものは他に一つも見ることはありません。
Santuṭṭhassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī”ti. 満足だと、技量があると言える性質が起こり、技量がないと言える性質が減ります。」
Pañcamaṁ.
66
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, ayonisomanasikāro. 「托鉢僧侶たちよ、不適正な注意ほど、技量がないと言える性質を起こし、技量があると言える性質を減らすものは他に一つも見ることはありません。
Ayoniso, bhikkhave, manasi karoto anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī”ti. 不適正な注意を払うと、技量がないと言える性質が起こり、技量があると言える性質が減ります。」
Chaṭṭhaṁ.
67
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, yonisomanasikāro. 「托鉢僧侶たちよ、適正な注意ほど、技量があると言える性質を起こし、技量がないと言える性質を減らすものは他に一つも見ることはありません。
Yoniso, bhikkhave, manasi karoto anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī”ti. 適正な注意を払うと、技量があると言える性質が起こり、技量がないと言える性質が減ります。」
Sattamaṁ.
68
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, asampajaññaṁ. 「托鉢僧侶たちよ、状況認識力がない事ほど、技量がないと言える性質を起こし、技量があると言える性質を減らすものは他に一つも見ることはありません。
Asampajānassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī”ti. 状況認識力がないと、技量がないと言える性質が起こり、技量があると言える性質が減ります。」
Aṭṭhamaṁ.
69
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, sampajaññaṁ. 「托鉢僧侶たちよ、状況認識力がある事ほど、技量がないと言える性質を起こし、技量があると言える性質を減らすものは他に一つも見ることはありません。
Sampajānassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī”ti. 状況認識力があると、技量があると言える性質が起こり、技量がないと言える性質が減ります。」
Navamaṁ.
70
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, pāpamittatā. 「托鉢僧侶たちよ、悪い友達ほど、技量がないと言える性質を起こし、技量があると言える性質を減らすものは他に一つも見ることはありません。
Pāpamittassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī”ti. 悪い友達を持つと、技量がないと言える性質が起こり、技量があると言える性質が減ります。」
Dasamaṁ.
Vīriyārambhādivaggo sattamo.