Other Translations: Deutsch , English , Français

From:

PreviousNext

Aṅguttara Nikāya 1 増支部経典 一集

8. Kalyāṇamittādivagga 第八 良い友達(善友等品)

71

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, kalyāṇamittatā. 「托鉢僧侶たちよ、良い友達ほど、技量があると言える性質を起こし、技量がないと言える性質を減らすものは他に一つも見ることはありません。

Kalyāṇamittassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī”ti. 良い友達がいると、技量があると言える性質が起こり、技量がないと言える性質が減ります。」

Paṭhamaṁ.

72

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, anuyogo akusalānaṁ dhammānaṁ, ananuyogo kusalānaṁ dhammānaṁ. 「托鉢僧侶たちよ、悪い習慣を続けて良い習慣を続けない事ほど、技量がないと言える性質を起こし、技量があると言える性質を減らすものは他に一つも見ることはありません。

Anuyogā, bhikkhave, akusalānaṁ dhammānaṁ, ananuyogā kusalānaṁ dhammānaṁ anuppannā ceva akusalā dhammā uppajjanti uppannā ca kusalā dhammā parihāyantī”ti. 悪い習慣を続けて良い習慣を続けないと、技量がないと言える性質が起こり、技量があると言える性質が減ります。」

Dutiyaṁ.

73

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, anuyogo kusalānaṁ dhammānaṁ, ananuyogo akusalānaṁ dhammānaṁ. 「托鉢僧侶たちよ、良い習慣を続けて悪い習慣を続けない事ほど、技量があると言える性質を起こし、技量がないと言える性質を減らすものは他に一つも見ることはありません。

Anuyogā, bhikkhave, kusalānaṁ dhammānaṁ, ananuyogā akusalānaṁ dhammānaṁ anuppannā ceva kusalā dhammā uppajjanti uppannā ca akusalā dhammā parihāyantī”ti. 良い習慣を続けて悪い習慣を続けると、技量があると言える性質が起こり、技量がないと言える性質が減ります。」

Tatiyaṁ.

74

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā nuppajjanti uppannā vā bojjhaṅgā na bhāvanāpāripūriṁ gacchanti yathayidaṁ, bhikkhave, ayonisomanasikāro. 「托鉢僧侶たちよ、不適正な注意ほど、覚りの要素を起こさず、すでに起こった覚りの要素を完全に発達させないものは他に一つも見ることはありません。

Ayoniso, bhikkhave, manasi karoto anuppannā ceva bojjhaṅgā nuppajjanti uppannā ca bojjhaṅgā na bhāvanāpāripūriṁ gacchantī”ti. 不適正な注意を払うと、覚りの要素が起こらず、すでに起こった覚りの要素は完全に発達しません。」

Catutthaṁ.

75

“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā bojjhaṅgā uppajjanti uppannā vā bojjhaṅgā bhāvanāpāripūriṁ gacchanti yathayidaṁ, bhikkhave, yonisomanasikāro. 「托鉢僧侶たちよ、適正な注意ほど、覚りの要素を起こし、すでに起こった覚りの要素を完全に発達させるものは他に一つも見ることはありません。

Yoniso, bhikkhave, manasi karoto anuppannā ceva bojjhaṅgā uppajjanti uppannā ca bojjhaṅgā bhāvanāpāripūriṁ gacchantī”ti. 適正な注意を払うと、覚りの要素が起こり、すでに起こった覚りの要素は完全に発達します。」

Pañcamaṁ.

76

“Appamattikā esā, bhikkhave, parihāni yadidaṁ ñātiparihāni. 「托鉢僧侶たちよ、親族を失う事は些細な事です。

Etaṁ patikiṭṭhaṁ, bhikkhave, parihānīnaṁ yadidaṁ paññāparihānī”ti. 最悪なのは智慧を失う事です。」

Chaṭṭhaṁ.

77

“Appamattikā esā, bhikkhave, vuddhi yadidaṁ ñātivuddhi. 「托鉢僧侶たちよ、親族が増える事は些細な事です。

Etadaggaṁ, bhikkhave, vuddhīnaṁ yadidaṁ paññāvuddhi. 最良なのは智慧が増える事です。

Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ: だからこのように訓練すべきです。

‘paññāvuddhiyā vaddhissāmā’ti. 『智慧を増やそう。』

Evañhi vo, bhikkhave, sikkhitabban”ti. このようにあなた達は訓練すべきです。」

Sattamaṁ.

78

“Appamattikā esā, bhikkhave, parihāni yadidaṁ bhogaparihāni. 「托鉢僧侶たちよ、富を失う事は些細な事です。

Etaṁ patikiṭṭhaṁ, bhikkhave, parihānīnaṁ yadidaṁ paññāparihānī”ti. 最悪なのは智慧を失う事です。」

Aṭṭhamaṁ.

79

“Appamattikā esā, bhikkhave, vuddhi yadidaṁ bhogavuddhi. 「托鉢僧侶たちよ、富が増える事は些細な事です。

Etadaggaṁ, bhikkhave, vuddhīnaṁ yadidaṁ paññāvuddhi. 最良なのは智慧が増える事です。

Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ: だからこのように訓練すべきです。

‘paññāvuddhiyā vaddhissāmā’ti. 『智慧を増やそう。』

Evañhi vo, bhikkhave, sikkhitabban”ti. このようにあなた達は訓練すべきです。」

Navamaṁ.

80

“Appamattikā esā, bhikkhave, parihāni yadidaṁ yasoparihāni. 「托鉢僧侶たちよ、名声を失う事は些細な事です。

Etaṁ patikiṭṭhaṁ, bhikkhave, parihānīnaṁ yadidaṁ paññāparihānī”ti. 最悪なのは智慧を失う事です。」

Dasamaṁ.

81

“Appamattikā esā, bhikkhave, vuddhi yadidaṁ yasovuddhi. 「托鉢僧侶たちよ、名声が上がる事は些細な事です。

Etadaggaṁ, bhikkhave, vuddhīnaṁ yadidaṁ paññāvuddhi. 最良なのは智慧が増える事です。

Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ: だからこのように訓練すべきです。

‘paññāvuddhiyā vaddhissāmā’ti. 『智慧を増やそう。』

Evañhi vo, bhikkhave, sikkhitabban”ti. このようにあなた達は訓練すべきです。」

Ekādasamaṁ.

Kalyāṇamittādivaggo aṭṭhamo.
PreviousNext