Other Translations: Deutsch , English , Français
From:
Aṅguttara Nikāya 1 増支部経典 一集
12. Anāpattivagga 第十二 違反ではないこと(無犯等品)
150
“Ye te, bhikkhave, bhikkhū anāpattiṁ āpattīti dīpenti te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. 「托鉢僧侶たちよ、違反でない事を違反だと説明する托鉢僧侶は、大衆を傷つけ不幸にし、神々と人類に害を及ぼし、傷つけ、苦悩をもたらす為に行動しています。
Bahuñca te, bhikkhave, bhikkhū apuññaṁ pasavanti, te cimaṁ saddhammaṁ antaradhāpentī”ti. 彼らは多くの良くない報いのもとを作り真の教えを消滅させます。」
Paṭhamaṁ.
151
“Ye te, bhikkhave, bhikkhū āpattiṁ anāpattīti dīpenti te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. 「托鉢僧侶たちよ、違反である事を違反でないと説明する托鉢僧侶は、大衆を傷つけ不幸にし、神々と人類に害を及ぼし、傷つけ、苦悩をもたらす為に行動しています。
Bahuñca te, bhikkhave, bhikkhū apuññaṁ pasavanti, te cimaṁ saddhammaṁ antaradhāpentī”ti. 彼らは多くの良くない報いのもとを作り真の教えを消滅させます。」
Dutiyaṁ.
152–159
“Ye te, bhikkhave, bhikkhū lahukaṁ āpattiṁ garukā āpattīti dīpenti …pe… garukaṁ āpattiṁ lahukā āpattīti dīpenti …pe… duṭṭhullaṁ āpattiṁ aduṭṭhullā āpattīti dīpenti …pe… aduṭṭhullaṁ āpattiṁ duṭṭhullā āpattīti dīpenti …pe… sāvasesaṁ āpattiṁ anavasesā āpattīti dīpenti …pe… anavasesaṁ āpattiṁ sāvasesā āpattīti dīpenti …pe… sappaṭikammaṁ āpattiṁ appaṭikammā āpattīti dīpenti …pe… appaṭikammaṁ āpattiṁ sappaṭikammā āpattīti dīpenti te, bhikkhave, bhikkhū bahujanaahitāya paṭipannā bahujanaasukhāya, bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. 「托鉢僧侶たちよ、軽い違反を重い違反だと… 重い違反を軽い違反だと… 下心のある違反を下心のない違反だと… 下心のない違反を下心のある違反だと… 心を改める訓練が必要な違反を心を改める訓練が不必要な違反だと… 心を改める訓練が不必要な違反を心を改める訓練が必要な違反だと… 償いが必要な違反を償いが不必要な違反だと… 償いが不必要な違反を償いが必要な違反だと説明する托鉢僧侶は、大衆を傷つけ不幸にし、神々と人類に害を及ぼし、傷つけ、苦悩をもたらす為に行動しています。
Bahuñca te, bhikkhave, bhikkhū apuññaṁ pasavanti, te cimaṁ saddhammaṁ antaradhāpentī”ti. 彼らは多くの良くない報いのもとを作り真の教えを消滅させます。」
Dasamaṁ.
160
“Ye te, bhikkhave, bhikkhū anāpattiṁ anāpattīti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. 「托鉢僧侶たちよ、違反でない事を違反でないと説明する托鉢僧侶は、大衆の健康と幸福、神々と人類の利益と健康と幸福の為に修行しています。
Bahuñca te, bhikkhave, bhikkhū puññaṁ pasavanti, te cimaṁ saddhammaṁ ṭhapentī”ti. 彼らは多くの良い報いのもとを作り真の教えを存続させます。」
Ekādasamaṁ.
161
“Ye te, bhikkhave, bhikkhū āpattiṁ āpattīti dīpenti te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. 「托鉢僧侶たちよ、違反である事を違反であると説明する托鉢僧侶は、大衆の健康と幸福、神々と人類の利益と健康と幸福の為に修行しています。
Bahuñca te, bhikkhave, bhikkhū puññaṁ pasavanti, te cimaṁ saddhammaṁ ṭhapentī”ti. 彼らは多くの良い報いのもとを作り真の教えを存続させます。」
Dvādasamaṁ.
162–169
“Ye te, bhikkhave, bhikkhū lahukaṁ āpattiṁ lahukā āpattīti dīpenti … garukaṁ āpattiṁ garukā āpattīti dīpenti … duṭṭhullaṁ āpattiṁ duṭṭhullā āpattīti dīpenti … aduṭṭhullaṁ āpattiṁ aduṭṭhullā āpattīti dīpenti … sāvasesaṁ āpattiṁ sāvasesā āpattīti dīpenti … anavasesaṁ āpattiṁ anavasesā āpattīti dīpenti … sappaṭikammaṁ āpattiṁ sappaṭikammā āpattīti dīpenti … appaṭikammaṁ āpattiṁ appaṭikammā āpattīti dīpenti; 「托鉢僧侶たちよ、軽い違反を軽い違反だと… 重い違反を思い違反だと… 下心のある違反を下心のある違反だと… 下心のない違反を下心のない違反だと… 心を改める訓練が必要な違反を心を改める訓練が必要な違反だと… 心を改める訓練が不必要な違反を心を改める訓練が不必要な違反だと… 償いが必要な違反を償いが必要な違反だと… 償いが不必要な違反を償いが不必要な違反だと説明する托鉢僧侶は、
te, bhikkhave, bhikkhū bahujanahitāya paṭipannā bahujanasukhāya, bahuno janassa atthāya hitāya sukhāya devamanussānaṁ. 大衆の健康と幸福、神々と人類の利益と健康と幸福の為に修行しています。
Bahuñca te, bhikkhave, bhikkhū puññaṁ pasavanti, te cimaṁ saddhammaṁ ṭhapentī”ti. 彼らは多くの良い報いのもとを作り真の教えを存続させます。」
Vīsatimaṁ.
Anāpattivaggo dvādasamo.