Other Translations: Deutsch , English , Français , Lietuvių kalba
From:
Aṅguttara Nikāya 1 増支部経典 一集
25. Dutiyavagga 第二十五 一つのもの(第二)(一法品)
306
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā uppajjanti uppannā vā akusalā dhammā bhiyyobhāvāya vepullāya saṁvattanti yathayidaṁ, bhikkhave, micchādiṭṭhi. 「托鉢僧侶たちよ、間違った物の見かたほど、技量がないと言える性質を起こし、一度起こればそれを強くて大きいものにする物は他には一つも見ません。
Micchādiṭṭhikassa, bhikkhave, anuppannā ceva akusalā dhammā uppajjanti uppannā ca akusalā dhammā bhiyyobhāvāya vepullāya saṁvattantī”ti. 間違った物の見かたをすると、技量がないと言える性質が起こり、一度起こればそれは強く大きくなります。」
307
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā uppajjanti uppannā vā kusalā dhammā bhiyyobhāvāya vepullāya saṁvattanti yathayidaṁ, bhikkhave, sammādiṭṭhi. 「托鉢僧侶たちよ、正しい物の見かたほど、技量があると言える性質を起こし、一度起こればそれを強くて大きいものにする物は他には一つも見ません。
Sammādiṭṭhikassa, bhikkhave, anuppannā ceva kusalā dhammā uppajjanti uppannā ca kusalā dhammā bhiyyobhāvāya vepullāya saṁvattantī”ti. 正しい物の見かたをすると、技量があると言える性質が起こり、一度起こればそれは強く大きくなります。」
308
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā kusalā dhammā nuppajjanti uppannā vā kusalā dhammā parihāyanti yathayidaṁ, bhikkhave, micchādiṭṭhi. 「托鉢僧侶たちよ、間違った物の見かたほど、技量がないと言える性質を起こし、技量があると言える性質を減らす物は他には一つも見ません。
Micchādiṭṭhikassa, bhikkhave, anuppannā ceva kusalā dhammā nuppajjanti uppannā ca kusalā dhammā parihāyantī”ti. 間違った物の見かたをすると、技量がないと言える性質が起こり、技量があると言える性質が減ります。」
309
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā akusalā dhammā nuppajjanti uppannā vā akusalā dhammā parihāyanti yathayidaṁ, bhikkhave, sammādiṭṭhi. 「托鉢僧侶たちよ、正しい物の見かたほど、技量があると言える性質を起こし、技量がないと言える性質を減らす物は他には一つも見ません。
Sammādiṭṭhikassa, bhikkhave, anuppannā ceva akusalā dhammā nuppajjanti uppannā ca akusalā dhammā parihāyantī”ti. 正しい物の見かたをすると、技量があると言える性質が起こり、技量がないと言える性質が減ります。」
310
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā micchādiṭṭhi uppajjati uppannā vā micchādiṭṭhi pavaḍḍhati yathayidaṁ, bhikkhave, ayonisomanasikāro. 「托鉢僧侶たちよ、不適正な注意ほど、間違った物の見かたを起こし、一度起こればそれを大きいものにする物は他には一つも見ません。
Ayoniso, bhikkhave, manasi karoto anuppannā ceva micchādiṭṭhi uppajjati uppannā ca micchādiṭṭhi pavaḍḍhatī”ti. 不適正な注意を払うと、間違った物の見かたが起こり、一度起こればそれは大きくなります。」
311
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena anuppannā vā sammādiṭṭhi uppajjati uppannā vā sammādiṭṭhi pavaḍḍhati yathayidaṁ, bhikkhave, yonisomanasikāro. 「托鉢僧侶たちよ、適正な注意ほど、正しい物の見かたを起こし、一度起こればそれを大きいものにする物は他には一つも見ません。
Yoniso, bhikkhave, manasi karoto anuppannā ceva sammādiṭṭhi uppajjati uppannā ca sammādiṭṭhi pavaḍḍhatī”ti. 適正な注意を払うと、正しい物の見かたが起こり、一度起こればそれは大きくなります。」
312
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjanti yathayidaṁ, bhikkhave, micchādiṭṭhi. 「托鉢僧侶たちよ、間違った物の見かたほど、ある生けるものが、体がばらばらになる死後に喪失の地、悪い場所、下層界、地獄へ生まれ変わる事にさせる物は他には一つも見ません。
Micchādiṭṭhiyā, bhikkhave, samannāgatā sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ uppajjantī”ti. 間違った物の見かたが原因で、ある生けるものは、体がばらばらになる死後に喪失の地、悪い場所、下層界、地獄へ生まれ変わります。」
313
“Nāhaṁ, bhikkhave, aññaṁ ekadhammampi samanupassāmi yena sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ uppajjanti yathayidaṁ, bhikkhave, sammādiṭṭhi. 「托鉢僧侶たちよ、正しい物の見かたほど、ある生けるものが、体がばらばらになる死後に良い場所、天国へ生まれ変わる事にさせる物は他には一つも見ません。
Sammādiṭṭhiyā, bhikkhave, samannāgatā sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ uppajjantī”ti. 正しい物の見かたが原因で、ある生けるものは、体がばらばらになる死後に良い場所、天国へ生まれ変わるのです。」
314
“Micchādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ …pe… yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. 「托鉢僧侶たちよ、間違った物の見かたをする人の、その見かたに沿った体、言葉、心による行い、意図、目的、願い、決心は何であっても、全て好ましくない事、望まれない事、不快な事、害、そして苦悩を引き起こします。
Taṁ kissa hetu? どうしてでしょうか。
Diṭṭhi hissa, bhikkhave, pāpikā. なぜなら物の見かたが悪いからです。
Seyyathāpi, bhikkhave, nimbabījaṁ vā kosātakibījaṁ vā tittakālābubījaṁ vā allāya pathaviyā nikkhittaṁ yañceva pathavirasaṁ upādiyati yañca āporasaṁ upādiyati sabbaṁ taṁ tittakattāya kaṭukattāya asātattāya saṁvattati. 例えばニームの種やヒョウタンの種やニガウリの種を湿った土に植えたとします。その種からは、土と水から吸収する栄養素が何であっても苦くて、酸っぱくておいしくない実ができます。
Taṁ kissa hetu? どうしてでしょうか。
Bījañhissa, bhikkhave, pāpakaṁ. なぜなら種が悪いからです。
Evamevaṁ kho, bhikkhave, micchādiṭṭhikassa purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ …pe… yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṁvattanti. 同じ様に、間違った物の見かたをする人の、その見かたに沿った体、言葉、心による行い、意図、目的、願い、決心は何であっても、全て好ましくない事、望まれない事、不快な事、害、そして苦悩を引き起こします。
Taṁ kissa hetu? どうしてでしょうか。
Diṭṭhi hissa, bhikkhave, pāpikā”ti. なぜなら物の見かたが悪いからです。」
315
“Sammādiṭṭhikassa, bhikkhave, purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ …pe… yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. 「托鉢僧侶たちよ、良い物の見かたをする人の、その見かたに沿った体、言葉、心による行い、意図、目的、願い、決心は何であっても、全て好ましい事、望まれる事、快い事、有益な事、心地良い事を引き起こします。
Taṁ kissa hetu? どうしてでしょうか。
Diṭṭhi hissa, bhikkhave, bhaddikā. なぜなら物の見かたが良いからです。」
Seyyathāpi, bhikkhave, ucchubījaṁ vā sālibījaṁ vā muddikābījaṁ vā allāya pathaviyā nikkhittaṁ yañceva pathavirasaṁ upādiyati yañca āporasaṁ upādiyati sabbaṁ taṁ madhurattāya sātattāya asecanakattāya saṁvattati. 例えばサトウキビの種や良質の稲の種やブドウの種を湿った土に植えたとします。その種からは、土と水から吸収する栄養素が何であっても甘くて、味が良くておいしい実ができます。
Taṁ kissa hetu? どうしてでしょうか。
Bījaṁ hissa, bhikkhave, bhaddakaṁ. なぜなら種が良いからです。
Evamevaṁ kho, bhikkhave, sammādiṭṭhikassa purisapuggalassa yañceva kāyakammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yañca vacīkammaṁ …pe… yañca manokammaṁ yathādiṭṭhi samattaṁ samādinnaṁ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṁvattanti. 同じ様に、良い物の見かたをする人の、その見かたに沿った体、言葉、心による行い、意図、目的、願い、決心は何であっても、全て好ましい事、望まれる事、快い事、有益な事、心地良い事を引き起こします。
Taṁ kissa hetu? どうしてでしょうか。
Diṭṭhi hissa, bhikkhave, bhaddikā”ti. なぜなら物の見かたが良いからです。」
Vaggo dutiyo.