Other Translations: Deutsch , English , Français

From:

PreviousNext

Aṅguttara Nikāya 1 増支部経典 一集

27. Catutthavagga 第二十七 一つのもの(第四)(一法品)

333

“Seyyathāpi, bhikkhave, appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇirāmaṇeyyakaṁ; 「托鉢僧侶たちよ、ちょうど、インドでは快適な公園、森林、草原や蓮の池は少ないが、

atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakaṭṭhānaṁ pabbatavisamaṁ; 起伏の多い地帯、近づけない河川地帯、切り株やとげのある植物が多い地帯や険しい山々は多い。

evamevaṁ kho, bhikkhave, appakā te sattā ye thalajā, atha kho eteva sattā bahutarā ye odakā. 同じ様に、地上に生まれてくる生けるものは少ないが、水中に生まれてくる生けるものは多いのです。

334

… Evamevaṁ kho, bhikkhave, appakā te sattā ye manussesu paccājāyanti; … 同じ様に、人間として生まれ変わる生けるものは少ないが、

atha kho eteva sattā bahutarā ye aññatra manussehi paccājāyanti. 人間として生まれ変わらない生けるものは多いのです。

335

… Evamevaṁ kho, bhikkhave, appakā te sattā ye majjhimesu janapadesu paccājāyanti; … 同じ様に、先進国に生まれ変わる生けるものは少ないが、

atha kho eteva sattā bahutarā ye paccantimesu janapadesu paccājāyanti aviññātāresu milakkhesu. 治安の不安定な国ざかいや変わった非文明の民族の中に生まれ変わる生けるものは多いのです。

336

… Evamevaṁ kho, bhikkhave, appakā te sattā ye paññavanto ajaḷā aneḷamūgā paṭibalā subhāsitadubbhāsitassa atthamaññātuṁ; … 同じ様に、智慧があり、頭が良くて、利口で、上手な話し方と下手な話し方の区別が出来る生けるものは少ないが、

atha kho eteva sattā bahutarā ye duppaññā jaḷā eḷamūgā na paṭibalā subhāsitadubbhāsitassa atthamaññātuṁ. 智慧に欠け、頭が悪く、馬鹿で、上手な話し方と下手な話し方の区別が出来ない生けるものは多いのです。

337

… Evamevaṁ kho, bhikkhave, appakā te sattā ye ariyena paññācakkhunā samannāgatā; … 同じ様に、高尚で智慧の目を持つ生けるものは少ないが、

atha kho eteva sattā bahutarā ye avijjāgatā sammūḷhā. 無知で困惑した生けるものは多いのです。

338

… Evamevaṁ kho, bhikkhave, appakā te sattā ye labhanti tathāgataṁ dassanāya; … 同じ様に、悟った方と対面できる生けるものは少ないが、

atha kho eteva sattā bahutarā ye na labhanti tathāgataṁ dassanāya. 悟った方と対面できない生けるものは多いのです。

339

… Evamevaṁ kho, bhikkhave, appakā te sattā ye labhanti tathāgatappaveditaṁ dhammavinayaṁ savanāya; … 同じ様に、悟った方によって示された教えと規律を聞くにいたる生けるものは少ないが、

atha kho eteva sattā bahutarā ye na labhanti tathāgatappaveditaṁ dhammavinayaṁ savanāya. 悟った方によって示された教えと規律を聞くにいたる生けるものは多いのです。

340

… Evamevaṁ kho, bhikkhave, appakā te sattā ye sutvā dhammaṁ dhārenti; … 同じ様に、聞いた教えを覚えている生けるものは少ないが、

atha kho eteva sattā bahutarā ye sutvā dhammaṁ na dhārenti. 聞いた教えを覚えていない生けるものは多いのです。

341

… Evamevaṁ kho, bhikkhave, appakā te sattā ye dhātānaṁ dhammānaṁ atthaṁ upaparikkhanti; … 同じ様に、覚えた教えの意味を考える生けるものは少ないが、

atha kho eteva sattā bahutarā ye dhātānaṁ dhammānaṁ atthaṁ na upaparikkhanti. 覚えた教えの意味を考えない生けるものは多いのです。

342

… Evamevaṁ kho, bhikkhave, appakā te sattā ye atthamaññāya dhammamaññāya dhammānudhammaṁ paṭipajjanti; … 同じ様に、教えの意味を理解し、それに従って訓練する生けるものは少ないが、

atha kho eteva sattā bahutarā ye atthamaññāya dhammamaññāya dhammānudhammaṁ na paṭipajjanti. 教えの意味を理解し、それに従って訓練しない生けるものは多いのです。

343

… Evamevaṁ kho, bhikkhave, appakā te sattā ye saṁvejaniyesu ṭhānesu saṁvijjanti; … 同じ様に、感銘を受けるべき場所に感銘する生けるものは少ないが、

atha kho eteva sattā bahutarā ye saṁvejaniyesu ṭhānesu na saṁvijjanti. 感銘を受けるべき場所に感銘しない生けるものは多いのです。

344

… Evamevaṁ kho, bhikkhave, appakā te sattā ye saṁviggā yoniso padahanti; … 同じ様に、感銘を受けて、効果的に励む生けるものは少ないが、

atha kho eteva sattā bahutarā ye saṁviggā yoniso na padahanti. 感銘を受けたが、効果的に励まない生けるものは多いのです。

345

… Evamevaṁ kho, bhikkhave, appakā te sattā ye vavassaggārammaṇaṁ karitvā labhanti samādhiṁ labhanti cittassekaggataṁ; … 同じ様に、手放すことから深い瞑想を得て、心の統一を得る生けるものは少ないが、

atha kho eteva sattā bahutarā ye vavassaggārammaṇaṁ karitvā na labhanti samādhiṁ na labhanti cittassekaggataṁ. 手放すことから深い瞑想を得ず、心の統一を得ない生けるものは多いのです。

346

… Evamevaṁ kho, bhikkhave, appakā te sattā ye annaggarasaggānaṁ lābhino; … 同じ様に、最高の食べ物と風味を得る生けるものは少ないが、

atha kho eteva sattā bahutarā ye annaggarasaggānaṁ na lābhino, uñchena kapālābhatena yāpenti. 最高の食べ物と風味を得ないで、お鉢の残飯でなんとかやっていく生けるものは多いのです。

347

… Evamevaṁ kho, bhikkhave, appakā te sattā ye attharasassa dhammarasassa vimuttirasassa lābhino; … 同じ様に、意味の真髄、教えの真髄、解放の真髄を得る生けるものは少ないが、

atha kho eteva sattā bahutarā ye attharasassa dhammarasassa vimuttirasassa na lābhino. 意味の真髄、教えの真髄、解放の真髄を得ない生けるものは多いのです。

Tasmātiha, bhikkhave, evaṁ sikkhitabbaṁ: だからこのように訓練すべきです。

‘attharasassa dhammarasassa vimuttirasassa lābhino bhavissāmā’ti. 『意味の真髄、教えの真髄、解放の真髄を得られるようにしよう』

Evañhi vo, bhikkhave, sikkhitabban”ti. このようにあなた達は訓練すべきです。」

348–350

“Seyyathāpi, bhikkhave, appamattakaṁ imasmiṁ jambudīpe ārāmarāmaṇeyyakaṁ vanarāmaṇeyyakaṁ bhūmirāmaṇeyyakaṁ pokkharaṇirāmaṇeyyakaṁ; 「托鉢僧侶たちよ、ちょうど、インドでは快適な公園、森林、草原や蓮の池は少ないが、

atha kho etadeva bahutaraṁ yadidaṁ ukkūlavikūlaṁ nadīviduggaṁ khāṇukaṇṭakaṭṭhānaṁ pabbatavisamaṁ. 起伏の多い地帯、近づけない河川地帯、切り株やとげのある植物が多い地帯や険しい山々は多い。

Evamevaṁ kho, bhikkhave, appakā te sattā ye manussā cutā manussesu paccājāyanti, atha kho eteva sattā bahutarā ye manussā cutā niraye paccājāyanti …pe… tiracchānayoniyā paccājāyanti …pe… pettivisaye paccājāyanti”. 同じ様に、人間として死んだ者がまた人間として生まれ変わる者は少ないが、人間として死んだ者が地獄や動物界や霊界で生まれ変わる者は多いのです。」

351–353

… Evamevaṁ kho, bhikkhave, appakā te sattā ye manussā cutā devesu paccājāyanti; 「… 同じ様に、人間として死んで神として生まれ変わる生けるものは少ないが、

atha kho eteva sattā bahutarā ye manussā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti. 人間として死んで地獄や動物界や霊界で生まれ変わる生けるものは多いのです。

354–356

… Evamevaṁ kho, bhikkhave, appakā te sattā ye devā cutā devesu paccājāyanti; 「… 同じ様に、神として死んで神として生まれ変わる生けるものは少ないが、

atha kho eteva sattā bahutarā ye devā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti. 神として死んで地獄や動物界や霊界で生まれ変わる生けるものは多いのです。」

357–359

… Evamevaṁ kho, bhikkhave, appakā te sattā ye devā cutā manussesu paccājāyanti; 「… 同じ様に、神として死んで人間として生まれ変わる生けるものは少ないが、

atha kho eteva sattā bahutarā ye devā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti. 神として死んで地獄や動物界や霊界で生まれ変わる生けるものは多いのです。」

360–362

… Evamevaṁ kho, bhikkhave, appakā te sattā ye nirayā cutā manussesu paccājāyanti; 「… 同じ様に、地獄で死んで人間として生まれ変わる生けるものは少ないが、

atha kho eteva sattā bahutarā ye nirayā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti. 地獄で死んで地獄や動物界や霊界で生まれ変わる生けるものは多いのです。」

363–365

… Evamevaṁ kho, bhikkhave, appakā te sattā ye nirayā cutā devesu paccājāyanti; 「… 同じ様に、地獄で死んで神として生まれ変わる生けるものは少ないが、

atha kho eteva sattā bahutarā ye nirayā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti. 地獄で死んで地獄や動物界や霊界で生まれ変わる生けるものは多いのです。」

366–368

… Evamevaṁ kho, bhikkhave, appakā te sattā ye tiracchānayoniyā cutā manussesu paccājāyanti; 「… 同じ様に、動物として死んで人間として生まれ変わる生けるものは少ないが、

atha kho eteva sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti. 動物として死んで地獄や動物界や霊界で生まれ変わる生けるものは多いのです。」

369–371

… Evamevaṁ kho, bhikkhave, appakā te sattā ye tiracchānayoniyā cutā devesu paccājāyanti; 「… 同じ様に、動物として死んで神として生まれ変わる生けるものは少ないが、

atha kho eteva sattā bahutarā ye tiracchānayoniyā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti. 動物として死んで地獄や動物界や霊界で生まれ変わる生けるものは多いのです。」

372–374

… Evamevaṁ kho, bhikkhave, appakā te sattā ye pettivisayā cutā manussesu paccājāyanti; 「… 同じ様に、霊として死んで人間として生まれ変わる生けるものは少ないが、

atha kho eteva sattā bahutarā ye pettivisayā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyanti. 霊として死んで地獄や動物界や霊界で生まれ変わる生けるものは多いのです。」

375–377

… Evamevaṁ kho, bhikkhave, appakā te sattā ye pettivisayā cutā devesu paccājāyanti; 「… 同じ様に、霊として死んで神として生まれ変わる生けるものは少ないが、

atha kho eteva sattā bahutarā ye pettivisayā cutā niraye paccājāyanti … tiracchānayoniyā paccājāyanti … pettivisaye paccājāyan”ti. 霊として死んで地獄や動物界や霊界で生まれ変わる生けるものは多いのです。」

vaggo catuttho.

(Jambudīpapeyyālo niṭṭhito.)
PreviousNext