Other Translations: Deutsch , English
From:
Aṅguttara Nikāya 2
12. Āyācanavagga
130
“Saddho, bhikkhave, bhikkhu evaṁ sammā āyācamāno āyāceyya:
‘tādiso homi yādisā sāriputtamoggallānā’ti.
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ yadidaṁ sāriputtamoggallānā”ti.
131
“Saddhā, bhikkhave, bhikkhunī evaṁ sammā āyācamānā āyāceyya:
‘tādisī homi yādisī khemā ca bhikkhunī uppalavaṇṇā cā’ti.
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvikānaṁ bhikkhunīnaṁ yadidaṁ khemā ca bhikkhunī uppalavaṇṇā cā”ti.
132
“Saddho, bhikkhave, upāsako evaṁ sammā āyācamāno āyāceyya:
‘tādiso homi yādiso citto ca gahapati hatthako ca āḷavako’ti.
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvakānaṁ upāsakānaṁ yadidaṁ citto ca gahapati hatthako ca āḷavako”ti.
133
“Saddhā, bhikkhave, upāsikā evaṁ sammā āyācamānā āyāceyya:
‘tādisī homi yādisī khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā’ti.
Esā, bhikkhave, tulā etaṁ pamāṇaṁ mama sāvikānaṁ upāsikānaṁ yadidaṁ khujjuttarā ca upāsikā veḷukaṇḍakiyā ca nandamātā”ti.
134
“Dvīhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṁ, bahuñca apuññaṁ pasavati.
Katamehi dvīhi?
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati,
ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati.
Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṁ, bahuñca apuññaṁ pasavatīti.
Dvīhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṁ, bahuñca puññaṁ pasavati.
Katamehi dvīhi?
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati,
anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati.
Imehi kho, bhikkhave, dvīhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṁ, bahuñca puññaṁ pasavatī”ti.
135
“Dvīhi, bhikkhave, dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṁ, bahuñca apuññaṁ pasavati.
Katamehi dvīhi?
Ananuvicca apariyogāhetvā appasādanīye ṭhāne pasādaṁ upadaṁseti,
ananuvicca apariyogāhetvā pasādanīye ṭhāne appasādaṁ upadaṁseti.
Imehi kho, bhikkhave, dvīhi dhammehi samannāgato bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṁ, bahuñca apuññaṁ pasavatīti.
Dvīhi, bhikkhave, dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṁ, bahuñca puññaṁ pasavati.
Katamehi dvīhi?
Anuvicca pariyogāhetvā appasādanīye ṭhāne appasādaṁ upadaṁseti,
anuvicca pariyogāhetvā pasādanīye ṭhāne pasādaṁ upadaṁseti.
Imehi kho, bhikkhave, dvīhi dhammehi samannāgato paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṁ, bahuñca puññaṁ pasavatī”ti.
136
“Dvīsu, bhikkhave, micchāpaṭipajjamāno bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṁ, bahuñca apuññaṁ pasavati.
Katamesu dvīsu?
Mātari ca pitari ca.
Imesu kho, bhikkhave, dvīsu micchāpaṭipajjamāno bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṁ, bahuñca apuññaṁ pasavatīti.
Dvīsu, bhikkhave, sammāpaṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṁ, bahuñca puññaṁ pasavati.
Katamesu dvīsu?
Mātari ca pitari ca.
Imesu kho, bhikkhave, dvīsu sammāpaṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṁ, bahuñca puññaṁ pasavatī”ti.
137
“Dvīsu, bhikkhave, micchāpaṭipajjamāno bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṁ, bahuñca apuññaṁ pasavati.
Katamesu dvīsu?
Tathāgate ca tathāgatasāvake ca.
Imesu kho, bhikkhave, micchāpaṭipajjamāno bālo abyatto asappuriso khataṁ upahataṁ attānaṁ pariharati, sāvajjo ca hoti sānuvajjo ca viññūnaṁ, bahuñca apuññaṁ pasavatīti.
Dvīsu, bhikkhave, sammāpaṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṁ, bahuñca puññaṁ pasavati.
Katamesu dvīsu?
Tathāgate ca tathāgatasāvake ca.
Imesu kho, bhikkhave, dvīsu sammāpaṭipajjamāno paṇḍito viyatto sappuriso akkhataṁ anupahataṁ attānaṁ pariharati, anavajjo ca hoti ananuvajjo ca viññūnaṁ, bahuñca puññaṁ pasavatī”ti.
138
“Dveme, bhikkhave, dhammā.
Katame dve?
Sacittavodānañca na ca kiñci loke upādiyati.
Ime kho, bhikkhave, dve dhammā”ti.
139
“Dveme, bhikkhave, dhammā.
Katame dve?
Kodho ca upanāho ca.
Ime kho, bhikkhave, dve dhammā”ti.
140
“Dveme, bhikkhave, dhammā.
Katame dve?
Kodhavinayo ca upanāhavinayo ca.
Ime kho, bhikkhave, dve dhammā”ti.
Āyācanavaggo dutiyo.