Other Translations: Deutsch , English
From:
Aṅguttara Nikāya 2 増支部経典 二集
16. Kodhapeyyāla 第十六 怒りから始まる短縮された説教(忿品)
180–184
“Dveme, bhikkhave, dhammā. 「托鉢僧侶たちよ、これら二つの事があります。
Katame dve? どの二つでしょうか。
Kodho ca upanāho ca … makkho ca paḷāso ca … issā ca macchariyañca … māyā ca sāṭheyyañca … ahirikañca anottappañca. 怒りと敵対心…
Ime kho, bhikkhave, dve dhammā”.
185–189
“Dveme, bhikkhave, dhammā.
Katame dve?
Akkodho ca anupanāho ca … amakkho ca apaḷāso ca … anissā ca amacchariyañca … amāyā ca asāṭheyyañca … hirī ca ottappañca.
Ime kho, bhikkhave, dve dhammā”.
190–194
“Dvīhi, bhikkhave, dhammehi samannāgato dukkhaṁ viharati.
Katamehi dvīhi?
Kodhena ca upanāhena ca … makkhena ca paḷāsena ca … issāya ca macchariyena ca … māyāya ca sāṭheyyena ca … ahirikena ca anottappena ca.
Imehi kho, bhikkhave, dvīhi dhammehi samannāgato dukkhaṁ viharati”.
195–199
“Dvīhi, bhikkhave, dhammehi samannāgato sukhaṁ viharati.
Katamehi dvīhi?
Akkodhena ca anupanāhena ca … amakkhena ca apaḷāsena ca … anissāya ca amacchariyena ca … amāyāya ca asāṭheyyena ca … hiriyā ca ottappena ca.
Imehi kho, bhikkhave, dvīhi dhammehi samannāgato sukhaṁ viharati”.
200–204
“Dveme, bhikkhave, dhammā sekhassa bhikkhuno parihānāya saṁvattanti.
Katame dve?
Kodho ca upanāho ca … makkho ca paḷāso ca … issā ca macchariyañca … māyā ca sāṭheyyañca … ahirikañca anottappañca.
Ime kho, bhikkhave, dve dhammā sekhassa bhikkhuno parihānāya saṁvattanti”.
205–209
“Dveme, bhikkhave, dhammā sekhassa bhikkhuno aparihānāya saṁvattanti.
Katame dve?
Akkodho ca anupanāho ca … amakkho ca apaḷāso ca … anissā ca amacchariyañca … amāyā ca asāṭheyyañca … hirī ca ottappañca.
Ime kho, bhikkhave, dve dhammā sekhassa bhikkhuno aparihānāya saṁvattanti”.
210–214
“Dvīhi, bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye.
Katamehi dvīhi?
Kodhena ca upanāhena ca … makkhena ca paḷāsena ca … issāya ca macchariyena ca … māyāya ca sāṭheyyena ca … ahirikena ca anottappena ca.
Imehi kho, bhikkhave, dvīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ niraye”.
215–219
“Dvīhi, bhikkhave, dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge.
Katamehi dvīhi?
Akkodhena ca anupanāhena ca … amakkhena ca apaḷāsena ca … anissāya ca amacchariyena ca … amāyāya ca asāṭheyyena ca … hiriyā ca ottappena ca.
Imehi kho, bhikkhave, dvīhi dhammehi samannāgato yathābhataṁ nikkhitto evaṁ sagge”.
220–224
“Dvīhi, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.
Katamehi dvīhi?
Kodhena ca upanāhena ca … makkhena ca paḷāsena ca … issāya ca macchariyena ca … māyāya ca sāṭheyyena ca … ahirikena ca anottappena ca.
Imehi kho, bhikkhave, dvīhi dhammehi samannāgato idhekacco kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati”.
225–229
“Dvīhi, bhikkhave, dhammehi samannāgato idhekacco kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati.
Katamehi dvīhi?
Akkodhena ca anupanāhena ca … amakkhena ca apaḷāsena ca … anissāya ca amacchariyena ca … amāyāya ca asāṭheyyena ca … hiriyā ca ottappena ca.
Imehi kho, bhikkhave, dvīhi dhammehi samannāgato idhekacco kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjati”.
Kodhapeyyālaṁ niṭṭhitaṁ.