Other Translations: Deutsch , English
From:
Aṅguttara Nikāya 2 増支部経典 二集
18. Vinayapeyyāla 第十八 戒律についての要約文(律品)
280
“Dveme, bhikkhave, atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattaṁ. 「托鉢僧侶たちよ、悟った方は弟子たちのために二つの理由で戒律を制定しました。
Katame dve? どの二つでしょうか。
Saṅghasuṭṭhutāya saṅghaphāsutāya … dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya … diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya … diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya … diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya … diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya … diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya … gihīnaṁ anukampāya, pāpicchānaṁ bhikkhūnaṁ pakkhupacchedāya … appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya … saddhammaṭṭhitiyā vinayānuggahāya. 僧侶の一団の満足のいく状態と安楽な状態のため… 対処が難しい人を阻止する事と良い心の持ち主である托鉢僧侶たちの安楽な状態のため… 現在の人生に影響を与える穢れを抑制する事と未来の人生に影響を与える穢れから守るため… 現在の人生への脅威を抑制する事と未来の人生への脅威から守るため… 現在の人生に影響を与える過ちを抑制する事と未来の人生に影響を与える過ちから守るため… 現在の人生に影響を与える危険を抑制する事と未来の人生に影響を与える危険から守るため… 現在の人生に影響を与える技量がないと言える性質を抑制する事と未来の人生に影響を与える技量がないと言える性質から守るため… 在家たちへの同情心と不道徳な欲望を持つ托鉢僧侶たちの派閥を壊すため… 確信を持たない人に確信を奮起させる事と確信を持つ人のそれを増大させるため… 真の教えの継続と戒律修行の援助のためです。
Ime kho, bhikkhave, dve atthavase paṭicca tathāgatena sāvakānaṁ sikkhāpadaṁ paññattan”ti. これらの二つの理由で悟った方は弟子たちのために戒律を制定しました。」
281–309
“Dveme, bhikkhave, atthavase paṭicca tathāgatena sāvakānaṁ pātimokkhaṁ paññattaṁ …pe… pātimokkhuddeso paññatto … pātimokkhaṭṭhapanaṁ paññattaṁ … pavāraṇā paññattā … pavāraṇaṭṭhapanaṁ paññattaṁ … tajjanīyakammaṁ paññattaṁ … niyassakammaṁ paññattaṁ … pabbājanīyakammaṁ paññattaṁ … paṭisāraṇīyakammaṁ paññattaṁ … ukkhepanīyakammaṁ paññattaṁ … parivāsadānaṁ paññattaṁ … mūlāyapaṭikassanaṁ paññattaṁ … mānattadānaṁ paññattaṁ … abbhānaṁ paññattaṁ … osāraṇīyaṁ paññattaṁ … nissāraṇīyaṁ paññattaṁ … upasampadā paññattā … ñattikammaṁ paññattaṁ … ñattidutiyakammaṁ paññattaṁ … ñatticatutthakammaṁ paññattaṁ … apaññatte paññattaṁ … paññatte anupaññattaṁ … sammukhāvinayo paññatto … sativinayo paññatto … amūḷhavinayo paññatto … paṭiññātakaraṇaṁ paññattaṁ … yebhuyyasikā paññattā … tassapāpiyasikā paññattā … tiṇavatthārako paññatto. 「托鉢僧侶たちよ、悟った方は弟子たちのために二つの理由で托鉢僧侶戒律を… 托鉢僧侶戒律の暗唱を… 托鉢僧侶戒律の暗唱の一時停止を… 忠告依頼を… 忠告依頼の停止を… 制定しました。
Katame dve? どの二つでしょうか。
Saṅghasuṭṭhutāya, saṅghaphāsutāya … dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya … diṭṭhadhammikānaṁ āsavānaṁ saṁvarāya, samparāyikānaṁ āsavānaṁ paṭighātāya … diṭṭhadhammikānaṁ verānaṁ saṁvarāya, samparāyikānaṁ verānaṁ paṭighātāya … diṭṭhadhammikānaṁ vajjānaṁ saṁvarāya, samparāyikānaṁ vajjānaṁ paṭighātāya … diṭṭhadhammikānaṁ bhayānaṁ saṁvarāya, samparāyikānaṁ bhayānaṁ paṭighātāya … diṭṭhadhammikānaṁ akusalānaṁ dhammānaṁ saṁvarāya, samparāyikānaṁ akusalānaṁ dhammānaṁ paṭighātāya … gihīnaṁ anukampāya, pāpicchānaṁ bhikkhūnaṁ pakkhupacchedāya … appasannānaṁ pasādāya, pasannānaṁ bhiyyobhāvāya … saddhammaṭṭhitiyā, vinayānuggahāya. 僧侶の一団の満足のいく状態と安楽な状態のため… 対処が難しい人を阻止する事と良い心の持ち主である托鉢僧侶たちの安楽な状態のため… 現在の人生に影響を与える穢れを抑制する事と未来の人生に影響を与える穢れから守るため… 現在の人生への脅威を抑制する事と未来の人生への脅威から守るため… 現在の人生に影響を与える過ちを抑制する事と未来の人生に影響を与える過ちから守るため… 現在の人生に影響を与える危険を抑制する事と未来の人生に影響を与える危険から守るため… 現在の人生に影響を与える技量がないと言える性質を抑制する事と未来の人生に影響を与える技量がないと言える性質から守るため… 在家たちへの同情心と不道徳な欲望を持つ托鉢僧侶たちの派閥を壊すため… 確信を持たない人に確信を奮起させる事と確信を持つ人のそれを増大させるため… 真の教えの継続と戒律修行の援助のためです。
Ime kho, bhikkhave, dve atthavase paṭicca tathāgatena sāvakānaṁ tiṇavatthārako paññatto”ti.
Vinayapeyyālaṁ niṭṭhitaṁ.