Other Translations: Deutsch , English
From:
Aṅguttara Nikāya 4.182 増支部経典 四集
19. Brāhmaṇavagga 第十九. バラモン(婆羅門品)
Pāṭibhogasutta 182. 保証
“Catunnaṁ, bhikkhave, dhammānaṁ natthi koci pāṭibhogo—「托鉢僧侶たちよ、これら四つの事は誰も保証出来ません。
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ. 出家修行者でも、バラモンでも、神でも、マーラでも、梵天でも、世界のどんな人であってもです。
Katamesaṁ catunnaṁ? どの四つでしょうか。
‘Jarādhammaṁ mā jīrī’ti natthi koci pāṭibhogo—老いる定めである人に老いる事はないと誰も保証出来ません。
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ;
‘byādhidhammaṁ mā byādhiyī’ti natthi koci pāṭibhogo—病気になる定めである人に病気になる事はないと誰も保証出来ません。
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ;
‘maraṇadhammaṁ mā mīyī’ti natthi koci pāṭibhogo—死ぬ定めである人に死ぬ事はないと誰も保証出来ません。
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ;
‘yāni kho pana tāni pubbe attanā katāni pāpakāni kammāni saṅkilesikāni ponobhavikāni sadarāni dukkhavipākāni āyatiṁ jātijarāmaraṇikāni, tesaṁ vipāko mā nibbattī’ti natthi koci pāṭibhogo—前世の悪い行い、それは汚れていて、来世を引き起こし、その人を傷つけ、苦悩と未来での生まれ変わりと老齢と死をもたらしますが、それらをもたらさないと誰も保証出来ません。
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṁ.
Imesaṁ kho, bhikkhave, catunnaṁ dhammānaṁ natthi koci pāṭibhogo—これら四つの事は誰も保証出来ないのです。
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmin”ti. 出家修行者でも、バラモンでも、神でも、マーラでも、梵天でも、世界のどんな人であってもです。」
Dutiyaṁ.