Other Translations: Deutsch , English
From:
Theragāthā 1.40 Стихи старших монахов 1.40
Ekakanipāta Одна строфа
Catutthavagga Глава четвертая
Vaḍḍhamānattheragāthā Ваддхамана Тхера
“Sattiyā viya omaṭṭho, Словно пронзён он копьём,
ḍayhamānova matthake; Словно объят он огнём,
Bhavarāgappahānāya, Бхиккху, пребывая в памятовании, ведёт святую жизнь
sato bhikkhu paribbaje”ti. Для разрушения жажды к существованию.
… Vaḍḍhamāno thero …
vaggo catuttho.
Tassuddānaṁ
Gahvaratīriyo suppiyo,
sopāko ceva posiyo;
Sāmaññakāni kumāputto,
kumāputtasahāyako;
Gavampati tissatthero,
vaḍḍhamāno mahāyasoti.