Other Translations: Deutsch , English
From:
Theragāthā 2.1 Стихи старших монахов 2.1
Dukanipāta Две строфы
Paṭhamavagga Глава первая
Uttarattheragāthā Уттара Тхера
“Natthi koci bhavo nicco, Любое бытие не вечно:
saṅkhārā vāpi sassatā; Из частей сотканное изменчиво,
Uppajjanti ca te khandhā,
cavanti aparāparaṁ. Рождается оно и погибает.
Etamādīnavaṁ ñatvā, Об этом зная,
bhavenamhi anatthiko; Бытие отринул я;
Nissaṭo sabbakāmehi, Я сладострастие отбросил,
patto me āsavakkhayo”ti. Оковы все разбил.
Itthaṁ sudaṁ āyasmā uttaro thero gāthāyo abhāsitthāti.