Other Translations: Deutsch , English

From:

PreviousNext

Theragāthā 2.1 Стихи старших монахов 2.1

Dukanipāta Две строфы

Paṭhamavagga Глава первая

Uttarattheragāthā Уттара Тхера

“Natthi koci bhavo nicco, Любое бытие не вечно:

saṅkhārā vāpi sassatā; Из частей сотканное изменчиво,

Uppajjanti ca te khandhā,

cavanti aparāparaṁ. Рождается оно и погибает.

Etamādīnavaṁ ñatvā, Об этом зная,

bhavenamhi anatthiko; Бытие отринул я;

Nissaṭo sabbakāmehi, Я сладострастие отбросил,

patto me āsavakkhayo”ti. Оковы все разбил.

Itthaṁ sudaṁ āyasmā uttaro thero gāthāyo abhāsitthāti.
PreviousNext