Other Translations: Deutsch , English
From:
Theragāthā 2.10 Стихи старших монахов 2.10
Dukanipāta Две строфы
Paṭhamavagga Глава первая
Vasabhattheragāthā Васабха Тхера
“Pubbe hanati attānaṁ,
pacchā hanati so pare; Других убивая,
Suhataṁ hanti attānaṁ, Ты губишь себя;
vītaṁseneva pakkhimā. Как птицелов пойман в сети свои же.
Na brāhmaṇo bahivaṇṇo, Брахман сияет не вовне —
anto vaṇṇo hi brāhmaṇo; Сияет он внутри;
Yasmiṁ pāpāni kammāni,
sa ve kaṇho sujampatī”ti. Творящий зло непригляден в мире.
… Vasabho thero …
vaggo paṭhamo.
Tassuddānaṁ
Uttaro ceva piṇḍolo,
valliyo tīriyo isi;
Ajino ca meḷajino,
rādho surādho gotamo;
Vasabhena ime honti,
dasa therā mahiddhikāti.