Other Translations: Deutsch , English

From:

PreviousNext

Theragāthā 2.10 Стихи старших монахов 2.10

Dukanipāta Две строфы

Paṭhamavagga Глава первая

Vasabhattheragāthā Васабха Тхера

“Pubbe hanati attānaṁ,

pacchā hanati so pare; Других убивая,

Suhataṁ hanti attānaṁ, Ты губишь себя;

vītaṁseneva pakkhimā. Как птицелов пойман в сети свои же.

Na brāhmaṇo bahivaṇṇo, Брахман сияет не вовне —

anto vaṇṇo hi brāhmaṇo; Сияет он внутри;

Yasmiṁ pāpāni kammāni,

sa ve kaṇho sujampatī”ti. Творящий зло непригляден в мире.

… Vasabho thero …

vaggo paṭhamo.

Tassuddānaṁ

Uttaro ceva piṇḍolo,

valliyo tīriyo isi;

Ajino ca meḷajino,

rādho surādho gotamo;

Vasabhena ime honti,

dasa therā mahiddhikāti.
PreviousNext