Other Translations: Deutsch , English

From:

PreviousNext

Theragāthā 2.30 Стихи старших монахов 2.30

Dukanipāta Две строфы

Tatiyavagga Глава третья

Kaṇhadinnattheragāthā Канхадинна Тхера

“Upāsitā sappurisā, Ученье слушал долго я,

sutā dhammā abhiṇhaso; Людей премудрых навещал;

Sutvāna paṭipajjissaṁ, Они наставили меня на путь прямой,

añjasaṁ amatogadhaṁ. Прочь от погибели ведущий.

Bhavarāgahatassa me sato, Развенчана вся страсть к существованию,

Bhavarāgo puna me na vijjati; Исчезла и не возникнет она вновь.

Na cāhu na ca me bhavissati,

Na ca me etarahi vijjatī”ti.

… Kaṇhadinno thero …

vaggo tatiyo.

Tassuddānaṁ

Uttaro bhaddajitthero,

sobhito valliyo isi;

Vītasoko ca yo thero,

puṇṇamāso ca nandako;

Bharato bhāradvājo ca,

kaṇhadinno mahāmunīti.
PreviousNext