Other Translations: Deutsch , English
From:
Theragāthā 2.30 Стихи старших монахов 2.30
Dukanipāta Две строфы
Tatiyavagga Глава третья
Kaṇhadinnattheragāthā Канхадинна Тхера
“Upāsitā sappurisā, Ученье слушал долго я,
sutā dhammā abhiṇhaso; Людей премудрых навещал;
Sutvāna paṭipajjissaṁ, Они наставили меня на путь прямой,
añjasaṁ amatogadhaṁ. Прочь от погибели ведущий.
Bhavarāgahatassa me sato, Развенчана вся страсть к существованию,
Bhavarāgo puna me na vijjati; Исчезла и не возникнет она вновь.
Na cāhu na ca me bhavissati,
Na ca me etarahi vijjatī”ti.
… Kaṇhadinno thero …
vaggo tatiyo.
Tassuddānaṁ
Uttaro bhaddajitthero,
sobhito valliyo isi;
Vītasoko ca yo thero,
puṇṇamāso ca nandako;
Bharato bhāradvājo ca,
kaṇhadinno mahāmunīti.