Other Translations: Deutsch , English

From:

PreviousNext

Theragāthā 2.49 Стихи старших монахов 2.49

Dukanipāta Две строфы

Pañcamavagga Глава пятая

Sandhitattheragāthā Сандхита Тхера

“Assatthe haritobhāse, Под древом Бодхи,

saṁvirūḷhamhi pādape; Зелёным и цветущим,

Ekaṁ buddhagataṁ saññaṁ, В памятовании пребывая,

alabhitthaṁ patissato. Я сделал восприятие своё единым с образом Будды.

Ekatiṁse ito kappe, Случилось это тридцать кальп назад,

yaṁ saññamalabhiṁ tadā; Когда я сделал восприятие единым с образом Будды.

Tassā saññāya vāhasā,

patto me āsavakkhayo”ti. Исходом стало то, что я уничтожил все влечения.

… Sandhito thero …

vaggo pañcamo.

Tassuddānaṁ

Kumārakassapo thero,

dhammapālo ca brahmāli;

Mogharājā visākho ca,

cūḷako ca anūpamo;

Vajjito sandhito thero,

kilesarajavāhanoti.

Dukanipāto niṭṭhito.

Tatruddānaṁ

Gāthādukanipātamhi,

navuti ceva aṭṭha ca;

Therā ekūnapaññāsaṁ,

bhāsitā nayakovidāti.
PreviousNext