Other Translations: Deutsch , English
From:
Theragāthā 2.49 Стихи старших монахов 2.49
Dukanipāta Две строфы
Pañcamavagga Глава пятая
Sandhitattheragāthā Сандхита Тхера
“Assatthe haritobhāse, Под древом Бодхи,
saṁvirūḷhamhi pādape; Зелёным и цветущим,
Ekaṁ buddhagataṁ saññaṁ, В памятовании пребывая,
alabhitthaṁ patissato. Я сделал восприятие своё единым с образом Будды.
Ekatiṁse ito kappe, Случилось это тридцать кальп назад,
yaṁ saññamalabhiṁ tadā; Когда я сделал восприятие единым с образом Будды.
Tassā saññāya vāhasā,
patto me āsavakkhayo”ti. Исходом стало то, что я уничтожил все влечения.
… Sandhito thero …
vaggo pañcamo.
Tassuddānaṁ
Kumārakassapo thero,
dhammapālo ca brahmāli;
Mogharājā visākho ca,
cūḷako ca anūpamo;
Vajjito sandhito thero,
kilesarajavāhanoti.
Dukanipāto niṭṭhito.
Tatruddānaṁ
Gāthādukanipātamhi,
navuti ceva aṭṭha ca;
Therā ekūnapaññāsaṁ,
bhāsitā nayakovidāti.