Other Translations: Deutsch , English , ગુજરાતી , हिन्दी , Polski , Srpski

From:

PreviousNext

Majjhima Nikāya 4 Мадджхима Никая 4

Bhayabheravasutta Страх и ужас

Evaṁ me sutaṁ—Так я слышал.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Однажды Благословенный проживал в Саваттхи, в роще Джеты, в парке Анатхапиндики.

Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṁ sammodi. И тогда брахман Джануссони отправился к Благословенному и обменялся с ним приветствиями.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jāṇussoṇi brāhmaṇo bhagavantaṁ etadavoca: После обмена вежливыми приветствиями и любезностями он сел рядом и сказал:

“yeme, bho gotama, kulaputtā bhavantaṁ gotamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, bhavaṁ tesaṁ gotamo pubbaṅgamo, bhavaṁ tesaṁ gotamo bahukāro, bhavaṁ tesaṁ gotamo samādapetā; – Господин Готама, когда представители клана оставляют жизнь домохозяйскую ради жизни бездомной из веры в господина Готаму, то [получается ли так, что] господин Готама – их предводитель, их помощник, их проводник?

bhoto ca pana gotamassa sā janatā diṭṭhānugatiṁ āpajjatī”ti. И следуют ли эти люди примеру господина Готамы?»

“Evametaṁ, brāhmaṇa, evametaṁ, brāhmaṇa. – Так оно, брахман, так оно.

Ye te, brāhmaṇa, kulaputtā mamaṁ uddissa saddhā agārasmā anagāriyaṁ pabbajitā, ahaṁ tesaṁ pubbaṅgamo, ahaṁ tesaṁ bahukāro, ahaṁ tesaṁ samādapetā; Когда представители клана оставляют жизнь домохозяйскую ради жизни бездомной из веры в меня, [получается так, что] я их предводитель, их помощник, их проводник.

mama ca pana sā janatā diṭṭhānugatiṁ āpajjatī”ti. И эти люди следуют моему примеру».

“Durabhisambhavāni hi kho, bho gotama, araññavanapatthāni pantāni senāsanāni, dukkaraṁ pavivekaṁ, durabhiramaṁ ekatte, – Но, господин Готама, удалённые обиталища в лесных чащах трудно вытерпеть, затворничество трудно практиковать, уединением трудно наслаждаться.

haranti maññe mano vanāni samādhiṁ alabhamānassa bhikkhuno”ti. Ведь, можно полагать, лес украдёт ум монаха, если у него нет сосредоточения

“Evametaṁ, brāhmaṇa, evametaṁ, brāhmaṇa. – Так оно, брахман, так оно.

Durabhisambhavāni hi kho, brāhmaṇa, araññavanapatthāni pantāni senāsanāni, dukkaraṁ pavivekaṁ, durabhiramaṁ ekatte, Удалённые обиталища в лесных чащах трудно вытерпеть, затворничество трудно практиковать, уединением трудно наслаждаться. Ведь, можно полагать, лес украдёт ум монаха, если у него нет сосредоточения.

haranti maññe mano vanāni samādhiṁ alabhamānassa bhikkhuno.

Mayhampi kho, brāhmaṇa, pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: До моего просветления, когда я всё ещё был непросветлённым бодхисаттой, я также рассуждал так:

‘durabhisambhavāni hi kho araññavanapatthāni pantāni senāsanāni, dukkaraṁ pavivekaṁ, durabhiramaṁ ekatte, «Удалённые обиталища в лесных чащах трудно вытерпеть, затворничество трудно практиковать, уединением трудно наслаждаться.

haranti maññe mano vanāni samādhiṁ alabhamānassa bhikkhuno’ti. Ведь, можно полагать, лес украдёт ум монаха, если у него нет сосредоточения»

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘ye kho keci samaṇā vā brāhmaṇā vā aparisuddhakāyakammantā araññavanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhakāyakammantasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. «Когда какие-либо жрецы и отшельники с неочищенным телесным поведением затворяются в удалённых обиталищах в лесных чащах, то из-за изъяна их неочищенного телесного поведения эти почтенные жрецы и отшельники пробуждают [в себе] неблагой страх и ужас.

Na kho panāhaṁ aparisuddhakāyakammanto araññavanapatthāni pantāni senāsanāni paṭisevāmi; Но я не отправляюсь в удалённые обиталища в лесных чащах с неочищенным телесным поведением.

parisuddhakāyakammantohamasmi. Я чист в телесном поведении.

Ye hi vo ariyā parisuddhakāyakammantā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti. Я отправляюсь в удалённые обиталища в лесных чащах, как те благородные с очищенным телесным поведением».

Etamahaṁ, brāhmaṇa, parisuddhakāyakammataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya. Видя в себе эту чистоту телесного поведения, я обнаружил великое утешение в пребывании в лесу.

Tassa mayhaṁ, brāhmaṇa, etadahosi:

‘ye kho keci samaṇā vā brāhmaṇā vā aparisuddhavacīkammantā …pe…

aparisuddhamanokammantā …pe…

aparisuddhājīvā araññavanapatthāni pantāni senāsanāni paṭisevanti, aparisuddhājīvasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti.

Na kho panāhaṁ aparisuddhājīvo araññavanapatthāni pantāni senāsanāni paṭisevāmi;

parisuddhājīvohamasmi.

Ye hi vo ariyā parisuddhājīvā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, parisuddhājīvataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘ye kho keci samaṇā vā brāhmaṇā vā abhijjhālū kāmesu tibbasārāgā araññavanapatthāni pantāni senāsanāni paṭisevanti, abhijjhālukāmesutibbasārāgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. «Когда какие-либо жрецы и отшельники, алчные и полные страсти…

Na kho panāhaṁ abhijjhālu kāmesu tibbasārāgo araññavanapatthāni pantāni senāsanāni paṭisevāmi;

anabhijjhālūhamasmi. Я не алчный…

Ye hi vo ariyā anabhijjhālū araññavanapatthāni pantāni senāsanāni paṭisevanti, tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, anabhijjhālutaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘ye kho keci samaṇā vā brāhmaṇā vā byāpannacittā paduṭṭhamanasaṅkappā araññavanapatthāni pantāni senāsanāni paṭisevanti, byāpannacittapaduṭṭhamanasaṅkappasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. «Когда какие-либо жрецы и отшельники с недоброжелательным умом и злобными намерениями…

Na kho panāhaṁ byāpannacitto paduṭṭhamanasaṅkappo araññavanapatthāni pantāni senāsanāni paṭisevāmi;

mettacittohamasmi. У меня доброжелательный ум…

Ye hi vo ariyā mettacittā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, mettacittataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘ye kho keci samaṇā vā brāhmaṇā vā thinamiddhapariyuṭṭhitā araññavanapatthāni pantāni senāsanāni paṭisevanti, thinamiddhapariyuṭṭhānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. «Когда какие-либо жрецы и отшельники, одолеваемые ленью и апатией…

Na kho panāhaṁ thinamiddhapariyuṭṭhito araññavanapatthāni pantāni senāsanāni paṭisevāmi;

vigatathinamiddhohamasmi. Я не имею лени и апатии…

Ye hi vo ariyā vigatathinamiddhā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, vigatathinamiddhataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘ye kho keci samaṇā vā brāhmaṇā vā uddhatā avūpasantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, uddhataavūpasantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. Когда какие-либо жрецы и отшельники, одолеваемые неугомонностью и неспокойные умом…

Na kho panāhaṁ uddhato avūpasantacitto araññavanapatthāni pantāni senāsanāni paṭisevāmi;

vūpasantacittohamasmi. У меня спокойный ум…

Ye hi vo ariyā vūpasantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, vūpasantacittataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘ye kho keci samaṇā vā brāhmaṇā vā kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni paṭisevanti, kaṅkhivicikicchisandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. «Когда какие-либо жрецы и отшельники, неуверенные и сомневающиеся…

Na kho panāhaṁ kaṅkhī vicikicchī araññavanapatthāni pantāni senāsanāni paṭisevāmi;

tiṇṇavicikicchohamasmi. Я вышел за пределы сомнений…

Ye hi vo ariyā tiṇṇavicikicchā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, tiṇṇavicikicchataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘ye kho keci samaṇā vā brāhmaṇā vā attukkaṁsakā paravambhī araññavanapatthāni pantāni senāsanāni paṭisevanti, attukkaṁsanaparavambhanasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. «Когда какие-либо жрецы и отшельники, которые предаются самовосхвалению и принижению других…

Na kho panāhaṁ attukkaṁsako paravambhī araññavanapatthāni pantāni senāsanāni paṭisevāmi;

anattukkaṁsako aparavambhīhamasmi. Я не предаюсь самовосхвалению и принижению других…

Ye hi vo ariyā anattukkaṁsakā aparavambhī araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, anattukkaṁsakataṁ aparavambhitaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘ye kho keci samaṇā vā brāhmaṇā vā chambhī bhīrukajātikā araññavanapatthāni pantāni senāsanāni paṭisevanti, chambhibhīrukajātikasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. «Когда какие-либо жрецы и отшельники, подверженные тревоге и страху…

Na kho panāhaṁ chambhī bhīrukajātiko araññavanapatthāni pantāni senāsanāni paṭisevāmi;

vigatalomahaṁsohamasmi. Я свободен от трепетания…

Ye hi vo ariyā vigatalomahaṁsā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, vigatalomahaṁsataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘ye kho keci samaṇā vā brāhmaṇā vā lābhasakkārasilokaṁ nikāmayamānā araññavanapatthāni pantāni senāsanāni paṭisevanti, lābhasakkārasilokanikāmanasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. «Когда какие-либо жрецы и отшельники, желающие обретений, хвалы, признания…

Na kho panāhaṁ lābhasakkārasilokaṁ nikāmayamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi;

appicchohamasmi. У меня мало желаний.

Ye hi vo ariyā appicchā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, appicchataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘ye kho keci samaṇā vā brāhmaṇā vā kusītā hīnavīriyā araññavanapatthāni pantāni senāsanāni paṭisevanti, kusītahīnavīriyasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. «Когда какие-либо жрецы и отшельники, ленивые, с недостающим усердием…

Na kho panāhaṁ kusīto hīnavīriyo araññavanapatthāni pantāni senāsanāni paṭisevāmi;

āraddhavīriyohamasmi. Я усерден.

Ye hi vo ariyā āraddhavīriyā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, āraddhavīriyataṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘ye kho keci samaṇā vā brāhmaṇā vā muṭṭhassatī asampajānā araññavanapatthāni pantāni senāsanāni paṭisevanti, muṭṭhassatiasampajānasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. Когда какие-либо жрецы и отшельники, не осознанные и не бдительные…

Na kho panāhaṁ muṭṭhassati asampajāno araññavanapatthāni pantāni senāsanāni paṭisevāmi;

upaṭṭhitassatihamasmi. Я утверждён в осознанности.

Ye hi vo ariyā upaṭṭhitassatī araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, upaṭṭhitassatitaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘ye kho keci samaṇā vā brāhmaṇā vā asamāhitā vibbhantacittā araññavanapatthāni pantāni senāsanāni paṭisevanti, asamāhitavibbhantacittasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. «Когда какие-либо жрецы и отшельники, несосредоточенные, с блуждающими умами…

Na kho panāhaṁ asamāhito vibbhantacitto araññavanapatthāni pantāni senāsanāni paṭisevāmi;

samādhisampannohamasmi. Я обладаю сосредоточением.

Ye hi vo ariyā samādhisampannā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti.

Etamahaṁ, brāhmaṇa, samādhisampadaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘ye kho keci samaṇā vā brāhmaṇā vā duppaññā eḷamūgā araññavanapatthāni pantāni senāsanāni paṭisevanti, duppaññaeḷamūgasandosahetu have te bhonto samaṇabrāhmaṇā akusalaṁ bhayabheravaṁ avhāyanti. «Когда какие-либо жрецы и отшельники, лишённые мудрости, тупоумные, затворяются в удалённых обиталищах в лесных чащах, то из-за изъяна, состоящего в их отсутствии мудрости и [наличия] тупоумия, эти почтенные жрецы и отшельники пробуждают [в себе] неблагой страх и ужас.

Na kho panāhaṁ duppañño eḷamūgo araññavanapatthāni pantāni senāsanāni paṭisevāmi; Но я не отправляюсь в удалённые обиталища в лесных чащах, будучи лишённым мудрости и тупоумным.

paññāsampannohamasmi. Я наделён мудростью.

Ye hi vo ariyā paññāsampannā araññavanapatthāni pantāni senāsanāni paṭisevanti tesamahaṁ aññataro’ti. Я отправляюсь в удалённые обиталища в лесных чащах как те благородные, наделённые мудростью».

Etamahaṁ, brāhmaṇa, paññāsampadaṁ attani sampassamāno bhiyyo pallomamāpādiṁ araññe vihārāya. Видя в себе это обладание мудростью, я обнаружил великое утешение в пребывании в лесу.

Soḷasapariyāyaṁ niṭṭhitaṁ.

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я рассуждал так:

‘yannūnāhaṁ yā tā rattiyo abhiññātā abhilakkhitā—«Есть особо благоприятные ночи

cātuddasī pañcadasī aṭṭhamī ca pakkhassa—восьмого, четырнадцатого, пятнадцатого дней половин месяца.

tathārūpāsu rattīsu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṁsanakāni salomahaṁsāni tathārūpesu senāsanesu vihareyyaṁ appeva nāmāhaṁ bhayabheravaṁ passeyyan’ti. Что если я в эти ночи буду пребывать во вселяющих страх, ужасающих обителях, таких как святилища в садах, святилища в лесах, святилища у дерева? Быть может, я повстречаю этот страх и ужас».

So kho ahaṁ, brāhmaṇa, aparena samayena yā tā rattiyo abhiññātā abhilakkhitā—И какое-то время спустя,

cātuddasī pañcadasī aṭṭhamī ca pakkhassa—И какое-то время спустя, в особо благоприятные ночи восьмого, четырнадцатого, пятнадцатого дней половин месяца

tathārūpāsu rattīsu yāni tāni ārāmacetiyāni vanacetiyāni rukkhacetiyāni bhiṁsanakāni salomahaṁsāni tathārūpesu senāsanesu viharāmi. я пребывал во вселяющих страх, ужасающих обителях, таких как святилища в садах, святилища в лесах, святилища у дерева.

Tattha ca me, brāhmaṇa, viharato mago vā āgacchati, moro vā kaṭṭhaṁ pāteti, vāto vā paṇṇakasaṭaṁ ereti; И по мере того как я пребывал там, дикое животное подходило ко мне, или павлин отламывал ветку, или ветер шелестел листвой.

tassa mayhaṁ brāhmaṇa etadahosi: Я думал:

‘etaṁ nūna taṁ bhayabheravaṁ āgacchatī’ti. «Что, если сейчас наступит страх и ужас?»

Tassa mayhaṁ, brāhmaṇa, etadahosi: Я думал:

‘kiṁ nu kho ahaṁ aññadatthu bhayapaṭikaṅkhī viharāmi? «Почему я пребываю в постоянном ожидании страха и ужаса?

Yannūnāhaṁ yathābhūtaṁ yathābhūtassa me taṁ bhayabheravaṁ āgacchati, tathābhūtaṁ tathābhūtova taṁ bhayabheravaṁ paṭivineyyan’ti. Что, если я подавлю этот страх и ужас, находясь в этой самой позе, в которой я нахожусь, когда он возникнет во мне?»

Tassa mayhaṁ, brāhmaṇa, caṅkamantassa taṁ bhayabheravaṁ āgacchati. И по мере того как я ходил, страх и ужас возникал во мне.

So kho ahaṁ, brāhmaṇa, neva tāva tiṭṭhāmi na nisīdāmi na nipajjāmi, yāva caṅkamantova taṁ bhayabheravaṁ paṭivinemi. Я ни вставал, ни садился, ни ложился до тех пор, пока не подавлял этот страх и ужас.

Tassa mayhaṁ, brāhmaṇa, ṭhitassa taṁ bhayabheravaṁ āgacchati. По мере того как я стоял, страх и ужас возникал во мне.

So kho ahaṁ, brāhmaṇa, neva tāva caṅkamāmi na nisīdāmi na nipajjāmi. Yāva ṭhitova taṁ bhayabheravaṁ paṭivinemi. Я ни ходил, ни садился, ни ложился до тех пор, пока не подавлял этот страх и ужас.

Tassa mayhaṁ, brāhmaṇa, nisinnassa taṁ bhayabheravaṁ āgacchati. По мере того как я сидел, страх и ужас возникал во мне.

So kho ahaṁ, brāhmaṇa, neva tāva nipajjāmi na tiṭṭhāmi na caṅkamāmi, yāva nisinnova taṁ bhayabheravaṁ paṭivinemi. Я ни ходил, ни вставал, ни ложился до тех пор, пока не подавлял этот страх и ужас.

Tassa mayhaṁ, brāhmaṇa, nipannassa taṁ bhayabheravaṁ āgacchati. По мере того как я лежал, страх и ужас возникал во мне.

So kho ahaṁ, brāhmaṇa, neva tāva nisīdāmi na tiṭṭhāmi na caṅkamāmi, yāva nipannova taṁ bhayabheravaṁ paṭivinemi. Я ни ходил, ни вставал, ни садился до тех пор, пока не подавлял этот страх и ужас.

Santi kho pana, brāhmaṇa, eke samaṇabrāhmaṇā rattiṁyeva samānaṁ divāti sañjānanti, divāyeva samānaṁ rattīti sañjānanti. Брахман, есть жрецы и отшельники, которые воспринимают день, когда имеет место ночь, и [воспринимают] ночь, когда имеет место день.

Idamahaṁ tesaṁ samaṇabrāhmaṇānaṁ sammohavihārasmiṁ vadāmi. Я говорю тебе, что в этом отношении это является их пребыванием в заблуждении.

Ahaṁ kho pana, brāhmaṇa, rattiṁyeva samānaṁ rattīti sañjānāmi, divāyeva samānaṁ divāti sañjānāmi. Но я воспринимаю ночь, когда имеет место ночь, и день, когда имеет место день.

Yaṁ kho taṁ, brāhmaṇa, sammā vadamāno vadeyya: Если бы кто-либо правдиво говорил о ком-либо:

‘asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti, mameva taṁ sammā vadamāno vadeyya: «Существо, которое не подвержено заблуждению, появилось в мире ради благополучия и счастья многих, из сострадания к миру, ради блага, благополучия и счастья богов и людей», то именно обо мне этот правдиво говорящий мог бы так сказать.

‘asammohadhammo satto loke uppanno bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānan’ti.

Āraddhaṁ kho pana me, brāhmaṇa, vīriyaṁ ahosi asallīnaṁ, upaṭṭhitā sati asammuṭṭhā, passaddho kāyo asāraddho, samāhitaṁ cittaṁ ekaggaṁ. Неутомимое усердие было зарождено во мне и утверждена неослабевающая осознанность. Моё тело было безмятежным, не имеющим взволнованности. Мой ум был сосредоточенным и собранным.

So kho ahaṁ, brāhmaṇa, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsiṁ. Будучи отстранённым от чувственных удовольствий, отстранённым от неблагих состояний [ума], я вошёл и пребывал в первой джхане, которая сопровождается направлением и удержанием [ума на объекте медитации], с восторгом и удовольствием, что возникли из-за [этой] отстранённости.

Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsiṁ. С угасанием направления и удержания [ума на объекте], я вошёл и пребывал во второй джхане, в которой наличествуют уверенность в себе и единение ума, в которой нет направления и удержания, но есть восторг и удовольствие, что возникли посредством сосредоточения.

Pītiyā ca virāgā upekkhako ca vihāsiṁ, sato ca sampajāno sukhañca kāyena paṭisaṁvedesiṁ; yaṁ taṁ ariyā ācikkhanti: ‘upekkhako satimā sukhavihārī’ti tatiyaṁ jhānaṁ upasampajja vihāsiṁ. С угасанием восторга я пребывал невозмутимым, осознанным, бдительным, всё ещё ощущая приятное телом. Я вошёл и пребывал в третьей джхане, о которой благородные говорят так: «Он невозмутим, осознан, находится в приятном пребывании».

Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthaṅgamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsiṁ. С оставлением удовольствия и боли, равно как и с предыдущим угасанием радости и грусти, я вошёл и пребывал в четвёртой джхане, которая является ни-приятной-ни-болезненной, характеризуется чистейшей осознанностью из-за невозмутимости.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṁ abhininnāmesiṁ. So anekavihitaṁ pubbenivāsaṁ anussarāmi, Когда мой ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, я направил его к знанию воспоминаний прошлых жизней. Я вспомнил свои многочисленные прошлые жизни –

seyyathidaṁ—ekampi jātiṁ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattālīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṁvaṭṭakappe anekepi vivaṭṭakappe anekepi saṁvaṭṭavivaṭṭakappe: ‘amutrāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto amutra udapādiṁ; tatrāpāsiṁ evaṁnāmo evaṅgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhappaṭisaṁvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarāmi. одну, две, три, четыре, пять, десять, двадцать, тридцать, сорок, пятьдесят, сто, тысячу, сто тысяч, многие циклы свёртывания мира, многие циклы развёртывания мира, многие циклы свёртывания и развёртывания мира, [вспоминая]: «Там у меня было такое-то имя, я жил в таком-то роду, имел такую-то внешность. Таковой была моя пища, таковым было моё переживание удовольствия и боли, таковым был срок моей жизни. Умерев там, я появился где-то ещё; и здесь также у меня также было такое-то имя, я жил в таком-то роду, имел такую-то внешность. Таковой была моя пища, таковым было моё переживание удовольствия и боли, таковым был срок моей жизни. Умерев там, я появился здесь». Так я вспомнил свои многочисленные прошлые жизни в подробностях и деталях.

Ayaṁ kho me, brāhmaṇa, rattiyā paṭhame yāme paṭhamā vijjā adhigatā, Это было первым истинным знанием, которое я обрёл в первую стражу ночи.

avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato. Неведение было выдворено; истинное знание появилось; тьма была выдворена, возник свет – так происходит с тем, кто пребывает прилежным, старательным и решительным.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṁ cutūpapātañāṇāya cittaṁ abhininnāmesiṁ. Когда мой ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, я направил его к знанию смерти и перерождения существ.

So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ‘ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā; te kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Божественным глазом, очищенным и превосходящим человеческий, я увидел умирающих и перерождающихся существ. [Я распознал] низших и высочайших, красивых и уродливых, счастливых и несчастных. Я понял, как существа переходят [из жизни в жизнь] в соответствии с их поступками: «Эти достойные существа, что имели дурное поведение телом, речью и умом, оскорблявшие благородных, придерживавшиеся неправильных воззрений и действовавшие под влиянием неправильных воззрений, с распадом тела, после смерти, родились в состоянии лишений, в плохих местах, в погибели, даже в аду. Но эти достойные существа, что имели хорошее поведение телом, речью и умом, не оскорблявшие благородных, придерживавшиеся правильных воззрений и действовавшие под влиянием правильных воззрений, с распадом тела, после смерти, родились в благих местах, даже в небесном мире». Так, божественным глазом, очищенным и превосходящим человеческий, я увидел умирающих и перерождающихся существ, [распознал] низших и высочайших, красивых и уродливых, счастливых и несчастных. Я понял, как существа переходят [из жизни в жизнь] в соответствии с их поступками.

Ayaṁ kho me, brāhmaṇa, rattiyā majjhime yāme dutiyā vijjā adhigatā, Это было вторым истинным знанием, которое я обрёл в срединную стражу ночи.

avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato. Неведение было выдворено; истинное знание появилось; тьма была выдворена, возник свет – так происходит с тем, кто пребывает прилежным, старательным и решительным.

So evaṁ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṁ khayañāṇāya cittaṁ abhininnāmesiṁ. Когда мой ум стал таким сосредоточенным, очищенным, ярким, безупречным, избавленным от недостатков, гибким, податливым, устойчивым и непоколебимым, я направил его к знанию уничтожения пятен [загрязнений ума].

So ‘idaṁ dukkhan’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ. Я напрямую познал в соответствии с действительностью: «Это – страдание… Это – происхождение страдания… Это – прекращение страдания… Это – путь, ведущий к прекращению страдания…

‘Ime āsavā’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavasamudayo’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodho’ti yathābhūtaṁ abbhaññāsiṁ, ‘ayaṁ āsavanirodhagāminī paṭipadā’ti yathābhūtaṁ abbhaññāsiṁ. Я напрямую познал в соответствии с действительностью: «Это – пятна [загрязнений ума]… Это – происхождение пятен [загрязнений]… Это – прекращение пятен… Это – путь, ведущий к прекращению пятен».

Tassa me evaṁ jānato evaṁ passato kāmāsavāpi cittaṁ vimuccittha, bhavāsavāpi cittaṁ vimuccittha, avijjāsavāpi cittaṁ vimuccittha. Когда я узнал и увидел это, мой ум освободился от пятна чувственного желания, от пятна существования, от пятна неведения.

Vimuttasmiṁ vimuttamiti ñāṇaṁ ahosi. Когда он освободился, пришло знание: «Он освобождён».

‘Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā’ti abbhaññāsiṁ. Я напрямую знал: «Рождение уничтожено, святая жизнь прожита, сделано то, что следовало сделать, не будет более появления в каком-либо состоянии существования».

Ayaṁ kho me, brāhmaṇa, rattiyā pacchime yāme tatiyā vijjā adhigatā, Это было третьим истинным знанием, которое я обрёл в последнюю стражу ночи.

avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṁ appamattassa ātāpino pahitattassa viharato. Неведение было выдворено; истинное знание появилось; тьма была выдворена, возник свет – так происходит с тем, кто пребывает прилежным, старательным и решительным.

Siyā kho pana te, brāhmaṇa, evamassa: И теперь, брахман, ты можешь подумать:

‘ajjāpi nūna samaṇo gotamo avītarāgo avītadoso avītamoho, tasmā araññavanapatthāni pantāni senāsanāni paṭisevatī’ti. «Быть может, отшельник Готама не освобождён от жажды, злобы, заблуждения даже и сегодня, и вот почему он всё ещё затворяется в удалённых обиталищах в лесах».

Na kho panetaṁ, brāhmaṇa, evaṁ daṭṭhabbaṁ. Но тебе не следует думать так.

Dve kho ahaṁ, brāhmaṇa, atthavase sampassamāno araññavanapatthāni pantāni senāsanāni paṭisevāmi—Из-за того, что я вижу два вида пользы, я всё ещё затворяюсь в удалённых обиталищах в лесах.

attano ca diṭṭhadhammasukhavihāraṁ sampassamāno, pacchimañca janataṁ anukampamāno”ti. Я вижу [в этом] для себя приятное пребывание здесь и сейчас, а также [этим проявляю] сострадание к будущим поколениям [монахов].

“Anukampitarūpā vatāyaṁ bhotā gotamena pacchimā janatā, yathā taṁ arahatā sammāsambuddhena. – Воистину, поскольку господин Готама – совершенный, полностью просветлённый, у него есть сострадание к будущим поколениям.

Abhikkantaṁ, bho gotama. Abhikkantaṁ, bho gotama. Великолепно, господин Готама! Великолепно, господин Готама!

Seyyathāpi, bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito. Как если бы он поставил на место то, что было перевёрнуто, раскрыл спрятанное, показал путь тому, кто потерялся, внёс лампу во тьму, чтобы зрячий да мог увидеть, – точно также господин Готама различными способами прояснил Дхамму.

Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Я принимаю прибежище в господине Готаме, прибежище в Дхамме и прибежище в Сангхе монахов.

Upāsakaṁ maṁ bhavaṁ gotamo dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti. Пусть господин Готама помнит меня как мирского последователя, принявшего в нём прибежище с этого дня и на всю жизнь.

Bhayabheravasuttaṁ niṭṭhitaṁ catutthaṁ.
PreviousNext