Other Translations: Deutsch , English , Lietuvių kalba

From:

PreviousNext

Majjhima Nikāya 20 Мадджхима Никая 20

Vitakkasaṇṭhānasutta Устранение отвлекающих мыслей

Evaṁ me sutaṁ—Так я слышал.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Однажды Благословенный пребывал в Саваттхи, в роще Джеты, в парке Анатхапиндики.

Tatra kho bhagavā bhikkhū āmantesi: Там он обратился к монахам так:

“bhikkhavo”ti. “- Монахи!”

“Bhadante”ti te bhikkhū bhagavato paccassosuṁ. - Уважаемый, - отвечали монахи.

Bhagavā etadavoca: Благословенный сказал:

“Adhicittamanuyuttena, bhikkhave, bhikkhunā pañca nimittāni kālena kālaṁ manasi kātabbāni. – Монахи, когда монах занимается [тренировкой] высшего ума, то есть пять образов, которым он должен уделять внимание время от времени.

Katamāni pañca? Какие пять?

Idha, bhikkhave, bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṁ nimittaṁ manasi kātabbaṁ kusalūpasaṁhitaṁ. Монахи, вот, монах уделяет внимание некоему образу, и из-за этого образа в нём возникают плохие, неблагие мысли, связанные с жаждой, злобой, заблуждением. Ему следует уделять внимание некоему иному образу, связанному с тем, что является благим.

Tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Когда он уделяет внимание некоему иному образу, связанному с тем, что является благим, то тогда любые плохие, неблагие мысли, связанные с жаждой, злобой, заблуждением, отбрасываются в нём и затихают.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. С их оставлением его ум становится внутренне утверждённым, успокоенным, приведённым к единению, сосредоточенным.

Seyyathāpi, bhikkhave, dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṁ āṇiṁ abhinihaneyya abhinīhareyya abhinivatteyya; Подобно тому как умелый плотник или его ученик использовал бы небольшой колышек, чтобы выбить, вытащить, извлечь большой колышек, –

evameva kho, bhikkhave, bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṁ nimittaṁ manasi kātabbaṁ kusalūpasaṁhitaṁ. точно так же, когда монах уделяет внимание некоему образу, из-за этого образа в нём возникают плохие, неблагие мысли…

Tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. он уделяет внимание некоему иному образу…

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. ум становится внутренне утверждённым, успокоенным, приведённым к единению, сосредоточенным.

Tassa ce, bhikkhave, bhikkhuno tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ ādīnavo upaparikkhitabbo: Если, когда он уделяет внимание некоему иному образу, связанному с тем, что является благим, в нём всё ещё возникают плохие, неблагие мысли, связанные с жаждой, злобой, заблуждением, то ему следует изучить опасность этих мыслей так:

‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti. «Эти мысли – неблагие, они достойны порицания, они приводят к страданию».

Tassa tesaṁ vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Когда он изучает опасность этих мыслей, то тогда любые плохие, неблагие мысли, связанные с жаждой, злобой, заблуждением, отбрасываются в нём и затихают.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. С их оставлением его ум становится внутренне утверждённым, успокоенным, приведённым к единению, сосредоточенным.

Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya; Подобно тому как юная, молодая девушка или молодой человек, довольствующийся украшениями, был бы шокирован, оскорблён, испытал бы омерзение, если бы труп змеи, собаки или человека повесили бы ему на шею –

evameva kho, bhikkhave, tassa ce bhikkhuno tamhāpi nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ ādīnavo upaparikkhitabbo: – точно так же, когда монах…

‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti. ему следует изучить опасность этих мыслей…

Tassa tesaṁ vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. его ум становится внутренне утверждённым, успокоенным, приведённым к единению, сосредоточенным.

Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ ādīnavaṁ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ asatiamanasikāro āpajjitabbo. Если, когда он изучает опасность этих мыслей, в нём всё ещё возникают плохие, неблагие мысли, связанные с жаждой, злобой, заблуждением, то ему следует постараться забыть эти мысли, не уделять им внимание.

Tassa tesaṁ vitakkānaṁ asatiamanasikāraṁ āpajjato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Когда он старается забыть эти мысли, не уделять им внимание, то тогда любые плохие, неблагие мысли, связанные с жаждой, злобой, заблуждением, отбрасываются в нём и затихают.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. С их оставлением его ум становится внутренне утверждённым, успокоенным, приведённым к единению, сосредоточенным.

Seyyathāpi, bhikkhave, cakkhumā puriso āpāthagatānaṁ rūpānaṁ adassanakāmo assa; Подобно тому как человек с хорошим зрением, который не хотел бы видеть формы, что попадают в поле его зрения,

so nimīleyya vā aññena vā apalokeyya; закрыл бы глаза или отвернулся, –

evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ ādīnavaṁ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, te pahīyanti te abbhatthaṁ gacchanti. точно так же, если, когда он изучает опасность этих мыслей, в нём всё ещё возникают плохие, неблагие мысли…

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. он старается забыть эти мысли, [старается] не уделять им внимание… ум становится внутренне утверждённым, успокоенным, приведённым к единению, сосредоточенным.

Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tena, bhikkhave, bhikkhunā tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikātabbaṁ. Если, когда он старается забыть эти мысли, [старается] не уделять им внимание, в нём всё ещё возникают плохие, неблагие мысли, связанные с жаждой, злобой, заблуждением, то ему следует уделить внимание успокоению мысленного формирователя этих мыслей.

Tassa tesaṁ vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Когда он уделяет внимание успокоению мысленного формирователя этих мыслей, то тогда любые плохие, неблагие мысли, связанные с жаждой, злобой, заблуждением, отбрасываются в нём и затихают.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. С их оставлением его ум становится внутренне утверждённым, успокоенным, приведённым к единению, сосредоточенным.

Seyyathāpi, bhikkhave, puriso sīghaṁ gaccheyya. Подобно тому как если бы быстро идущий человек

Tassa evamassa: подумал:

‘kiṁ nu kho ahaṁ sīghaṁ gacchāmi? «Зачем я иду быстро?

Yannūnāhaṁ saṇikaṁ gaccheyyan’ti. Почему бы мне не пойти медленно?» –

So saṇikaṁ gaccheyya. и вот он бы пошёл медленно.

Tassa evamassa: Затем он бы подумал:

‘kiṁ nu kho ahaṁ saṇikaṁ gacchāmi? «Зачем я иду медленно?

Yannūnāhaṁ tiṭṭheyyan’ti. Почему бы мне не остановиться?»

So tiṭṭheyya. И вот бы он остановился.

Tassa evamassa: Затем он бы подумал:

‘kiṁ nu kho ahaṁ ṭhito? «Зачем я стою?

Yannūnāhaṁ nisīdeyyan’ti. Почему бы мне не сесть?»

So nisīdeyya. И вот он бы сел.

Tassa evamassa: Затем он бы подумал:

‘kiṁ nu kho ahaṁ nisinno? «Зачем я сижу?

Yannūnāhaṁ nipajjeyyan’ti. Почему бы мне не лечь?»

So nipajjeyya. И вот он бы лёг.

Evañhi so, bhikkhave, puriso oḷārikaṁ oḷārikaṁ iriyāpathaṁ abhinivajjetvā sukhumaṁ sukhumaṁ iriyāpathaṁ kappeyya. Делая так, он бы заменил грубую позу более утончённой.

Evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Точно так же…

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. становится внутренне утверждённым, успокоенным, приведённым к единению, сосредоточенным.

Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi. Если, когда он уделяет внимание успокоению мысленного формирователя этих мыслей, в нём всё ещё возникают плохие, неблагие мысли, связанные с жаждой, злобой, заблуждением,

Tena, bhikkhave, bhikkhunā dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhitabbaṁ abhinippīḷetabbaṁ abhisantāpetabbaṁ. то тогда, со стиснутыми зубами и поджатым к нёбу языком ему следует сбить, сдержать, сокрушить ум своим умом.

Tassa dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Когда он со стиснутыми зубами и поджатым к нёбу языком сбивает, сдерживает, сокрушает ум своим умом, то тогда любые плохие, неблагие мысли, связанные с жаждой, злобой, заблуждением, отбрасываются в нём и затихают.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. С их оставлением его ум становится внутренне утверждённым, успокоенным, приведённым к единению, сосредоточенным.

Seyyathāpi, bhikkhave, balavā puriso dubbalataraṁ purisaṁ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya; Подобно тому как если бы сильный человек схватил слабого за голову или плечи, сбил бы его, сдержал, сокрушил его,

evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi. то точно так же, когда монах…

Tena, bhikkhave, bhikkhunā dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhitabbaṁ abhinippīḷetabbaṁ abhisantāpetabbaṁ. то тогда, со стиснутыми зубами и поджатым к нёбу языком ему следует сбить, сдержать, сокрушить ум своим умом.

Tassa dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Когда он со стиснутыми зубами и поджатым к нёбу языком сбивает, сдерживает, сокрушает ум своим умом, то тогда любые плохие, неблагие мысли, связанные с жаждой, злобой, заблуждением, отбрасываются в нём и затихают.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. С их оставлением его ум становится внутренне утверждённым, успокоенным, приведённым к единению, сосредоточенным.

Yato kho, bhikkhave, bhikkhuno yaṁ nimittaṁ āgamma yaṁ nimittaṁ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi, tassa tamhā nimittā aññaṁ nimittaṁ manasikaroto kusalūpasaṁhitaṁ ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Монахи, когда монах уделяет внимание некоему образу…

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tesampi vitakkānaṁ ādīnavaṁ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. изучает опасность этих мыслей…

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tesampi vitakkānaṁ asatiamanasikāraṁ āpajjato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. старается забыть эти мысли…

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Tesampi vitakkānaṁ vitakkasaṅkhārasaṇṭhānaṁ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. уделяет внимание успокоению мысленного формирователя…

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

Dantebhidantamādhāya jivhāya tāluṁ āhacca cetasā cittaṁ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṁhitāpi dosūpasaṁhitāpi mohūpasaṁhitāpi te pahīyanti te abbhatthaṁ gacchanti. Когда он со стиснутыми зубами и поджатым к нёбу языком сбивает, сдерживает, сокрушает ум своим умом, то тогда любые плохие, неблагие мысли, связанные с жаждой, злобой, заблуждением, отбрасываются в нём и затихают.

Tesaṁ pahānā ajjhattameva cittaṁ santiṭṭhati sannisīdati ekodi hoti samādhiyati. С их оставлением его ум становится внутренне утверждённым, успокоенным, приведённым к единению, сосредоточенным.

Ayaṁ vuccati, bhikkhave, bhikkhu vasī vitakkapariyāyapathesu. И тогда этот монах зовётся хозяином путей мыслей.

Yaṁ vitakkaṁ ākaṅkhissati taṁ vitakkaṁ vitakkessati, yaṁ vitakkaṁ nākaṅkhissati na taṁ vitakkaṁ vitakkessati. Он будет думать такую мысль, какую пожелает думать, и не будет думать какой-либо мысли, которой не пожелает думать.

Acchecchi taṇhaṁ, vivattayi saṁyojanaṁ, sammā mānābhisamayā antamakāsi dukkhassā”ti. Он разрубил жажду, отбросил путы, и с полным проникновением в самомнение он положил конец страданиям.

Idamavoca bhagavā. Так сказал Благословенный.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. Монахи были довольны и восхитились словами Благословенного.

Vitakkasaṇṭhānasuttaṁ niṭṭhitaṁ dasamaṁ.

Sīhanādavaggo niṭṭhito dutiyo.

Tassuddānaṁ

Cūḷasīhanādalomahaṁsavaro,

Mahācūḷadukkhakkhandhaanumānikasuttaṁ;

Khilapatthamadhupiṇḍikadvidhāvitakka,

Pañcanimittakathā puna vaggo.
PreviousNext