Other Translations: Deutsch , English

From:

PreviousNext

Majjhima Nikāya 42 Мадджхима Никая 42

Verañjakasutta Брахманы из Вераньджи

Evaṁ me sutaṁ—Так я слышал.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Однажды Благословенный проживал в Саваттхи, в роще Джеты, в парке Анатхапиндики.

Tena kho pana samayena verañjakā brāhmaṇagahapatikā sāvatthiyaṁ paṭivasanti kenacideva karaṇīyena. И в то время некие домохозяева-брахманы из Вераньджи находились в Саваттхи по некоему делу.

Assosuṁ kho verañjakā brāhmaṇagahapatikā: Домохозяева-брахманы из Вераньджи услышали:

“samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. «Отшельник Готама, сын Сакьев, ушедший из клана Сакьев в бездомную жизнь, находится в Саваттхи, в роще Джеты, в парке Анатхапиндики.

Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: «Благословенный – это тот, кто достиг совершенства, полностью просветлённый, совершенный в истинном знании и поведении, высочайший, знаток миров, непревзойдённый вожак тех, кто должен обуздать себя, учитель богов и людей, просветлённый, благословенный.

‘itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā’. Он постиг своим собственным прозрением этот мир — с его богами, Марами и Брахмами, с его поколением жрецов и отшельников, князей и [простых] людей, — и он делает это известным другим.

So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. Он обучает Дхамме – прекрасной в начале, прекрасной в середине и прекрасной в конце – в правильных значениях и формулировках.

So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ; kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Он раскрывает святую жизнь, всецело совершенную и чистую».

Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī”ti. Хорошо было бы увидеть таких арахантов».

Atha kho verañjakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu; appekacce bhagavatā saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu; appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu; appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu; appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho verañjakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ: И тогда домохозяева-брахманы Вераньджи отправились к Благословенному. Некоторые поклонились Благословенному и сели рядом. Некоторые обменялись с ним приветствиями и после обмена вежливыми приветствиями и любезностями сели рядом. Некоторые из них сели рядом, поприветствовав Благословенного сложенными у груди ладонями. Некоторые из них сели рядом, объявив перед Благословенным своё имя и имя клана. Некоторые из них сели рядом [просто] молча. Когда они уселись, они сказали Благословенному:

“ko nu kho, bho gotama, hetu, ko paccayo yena m’idhekacce sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti? - Господин Готама, в чем условие и причина, почему некоторые существа с распадом тела, после смерти, возникают в состоянии лишений, в несчастливом уделе, в погибели, даже в аду?

Ko pana, bho gotama, hetu, ko paccayo yena m’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti? И в чём условие и причина, почему некоторые существа с распадом тела, после смерти, возникают в счастливом уделе, даже в небесном мире?

“Adhammacariyāvisamacariyāhetu kho, gahapatayo, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti. – Домохозяева, тот, кто не соблюдает поведение, которое соответствует Дхамме, обладает неправедным поведением с распадом тела, после смерти, возникает в состоянии лишений, в несчастливом уделе, в погибели, даже в аду.

Dhammacariyāsamacariyāhetu kho, gahapatayo, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjantī”ti. Тот, кто соблюдает поведение, которое соответствует Дхамме, обладает праведным поведением с распадом тела, после смерти, возникает в счастливом уделе, даже в небесном мире.

“Na kho mayaṁ imassa bhoto gotamassa saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa, vitthārena atthaṁ ājānāma. – Мы не понимаем подробного значения утверждения господина Готамы, которое он произнёс кратко без разъяснения подробного значения.

Sādhu no bhavaṁ gotamo tathā dhammaṁ desetu yathā mayaṁ imassa bhoto gotamassa saṅkhittena bhāsitassa, vitthārena atthaṁ avibhattassa, vitthārena atthaṁ ājāneyyāmā”ti. Было бы хорошо, если бы господин Готама научил нас Дхамме так, чтобы мы могли понять подробное значение его утверждения.

“Tena hi, gahapatayo, suṇātha sādhukaṁ manasi karotha, bhāsissāmī”ti. – В таком случае, домохозяева, слушайте внимательно то, о чём я буду говорить.

“Evaṁ, bho”ti kho verañjakā brāhmaṇagahapatikā bhagavato paccassosuṁ. - Да, господин, - ответили они.

Bhagavā etadavoca: Благословенный сказал следующее:

“Tividhaṁ kho, gahapatayo, kāyena adhammacārī visamacārī hoti, catubbidhaṁ vācāya adhammacārī visamacārī hoti, tividhaṁ manasā adhammacārī visamacārī hoti. - Домохозяева, есть три вида телесного поведения, которое не соответствует Дхамме, неправедного поведения. Есть четыре вида словесного поведения, которое не соответствует Дхамме, неправедного поведения. Есть три вида умственного поведения, которое не соответствует Дхамме, неправедного поведения.

Kathañca, gahapatayo, tividhaṁ kāyena adhammacārī visamacārī hoti?

Idha, gahapatayo, ekacco pāṇātipātī hoti. Luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu.

Adinnādāyī kho pana hoti. Yaṁ taṁ parassa paravittūpakaraṇaṁ … taṁ adinnaṁ theyyasaṅkhātaṁ ādātā hoti.

Kāmesumicchācārī kho pana hoti. Yā tā māturakkhitā … tathārūpāsu cārittaṁ āpajjitā hoti.

Evaṁ kho, gahapatayo, tividhaṁ kāyena adhammacārī visamacārī hoti.

Kathañca, gahapatayo, catubbidhaṁ vācāya adhammacārī visamacārī hoti?

Idha, gahapatayo, ekacco musāvādī hoti. Sabhāgato vā … sampajānamusā bhāsitā hoti.

Pisuṇavāco kho pana hoti. Ito sutvā amutra akkhātā … vaggakaraṇiṁ vācaṁ bhāsitā hoti.

Pharusavāco kho pana hoti. Yā sā vācā aṇḍakā kakkasā … tathārūpiṁ vācaṁ bhāsitā hoti.

Samphappalāpī kho pana hoti. Akālavādī … apariyantavatiṁ anatthasaṁhitaṁ.

Evaṁ kho, gahapatayo, catubbidhaṁ vācāya adhammacārī visamacārī hoti.

Kathañca, gahapatayo, tividhaṁ manasā adhammacārī visamacārī hoti?

Idha, gahapatayo, ekacco abhijjhālu hoti …pe… taṁ mamassā’ti.

Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ‘ime sattā haññantu vā … mā vā ahesun’ti.

Micchādiṭṭhiko kho pana hoti viparītadassano:

‘natthi dinnaṁ, natthi yiṭṭhaṁ … sacchikatvā pavedentī’ti.

Evaṁ kho, gahapatayo, tividhaṁ manasā adhammacārī visamacārī hoti.

Evaṁ adhammacariyāvisamacariyāhetu kho, gahapatayo, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjanti.

Tividhaṁ kho, gahapatayo, kāyena dhammacārī samacārī hoti, catubbidhaṁ vācāya dhammacārī samacārī hoti, tividhaṁ manasā dhammacārī samacārī hoti.

Kathañca, gahapatayo, tividhaṁ kāyena dhammacārī samacārī hoti?

Idha, gahapatayo, ekacco pāṇātipātaṁ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati.

Adinnādānaṁ pahāya adinnādānā paṭivirato hoti, yaṁ taṁ parassa … taṁ nādinnaṁ theyyasaṅkhātaṁ ādātā hoti.

Kāmesumicchācāraṁ pahāya … tathārūpāsu na cārittaṁ āpajjitā hoti.

Evaṁ kho, gahapatayo, tividhaṁ kāyena dhammacārī samacārī hoti.

Kathañca, gahapatayo, catubbidhaṁ vācāya dhammacārī samacārī hoti?

Idha, gahapatayo, ekacco musāvādaṁ pahāya musāvādā paṭivirato hoti. Sabhāgato vā …pe… na sampajānamusā bhāsitā hoti.

Pisuṇaṁ vācaṁ pahāya … samaggakaraṇiṁ vācaṁ bhāsitā hoti.

Pharusaṁ vācaṁ pahāya … tathārūpaṁ vācaṁ bhāsitā hoti.

Samphappalāpaṁ pahāya … kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.

Evaṁ kho, gahapatayo, catubbidhaṁ vācāya dhammacārī samacārī hoti.

Kathañca, gahapatayo, tividhaṁ manasā dhammacārī samacārī hoti?

Idha, gahapatayo, ekacco anabhijjhālu hoti. Yaṁ taṁ parassa paravittūpakaraṇaṁ taṁ nābhijjhātā hoti: ‘aho vata yaṁ parassa, taṁ mamassā’ti.

Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ‘ime sattā averā abyābajjhā anīghā sukhī attānaṁ pariharantū’ti.

Sammādiṭṭhiko kho pana hoti aviparītadassano:

‘atthi dinnaṁ, atthi yiṭṭhaṁ … sayaṁ abhiññā sacchikatvā pavedentī’ti.

Evaṁ kho, gahapatayo, tividhaṁ manasā dhammacārī samacārī hoti.

Evaṁ dhammacariyāsamacariyāhetu kho, gahapatayo, evam’idhekacce sattā kāyassa bhedā paraṁ maraṇā sugatiṁ saggaṁ lokaṁ upapajjanti.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī:

‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā khattiyamahāsālānaṁ sahabyataṁ upapajjeyyan’ti;

ṭhānaṁ kho panetaṁ vijjati, yaṁ so kāyassa bhedā paraṁ maraṇā khattiyamahāsālānaṁ sahabyataṁ upapajjeyya.

Taṁ kissa hetu?

Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī:

‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā brāhmaṇamahāsālānaṁ …pe…

gahapatimahāsālānaṁ sahabyataṁ upapajjeyyan’ti;

ṭhānaṁ kho panetaṁ vijjati, yaṁ so kāyassa bhedā paraṁ maraṇā gahapatimahāsālānaṁ sahabyataṁ upapajjeyya.

Taṁ kissa hetu?

Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī:

‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti;

ṭhānaṁ kho panetaṁ vijjati, yaṁ so kāyassa bhedā paraṁ maraṇā cātumahārājikānaṁ devānaṁ sahabyataṁ upapajjeyya.

Taṁ kissa hetu?

Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī:

‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā tāvatiṁsānaṁ devānaṁ …

yāmānaṁ devānaṁ …

tusitānaṁ devānaṁ …

nimmānaratīnaṁ devānaṁ …

paranimmitavasavattīnaṁ devānaṁ …

brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti;

ṭhānaṁ kho panetaṁ vijjati, yaṁ so kāyassa bhedā paraṁ maraṇā brahmakāyikānaṁ devānaṁ sahabyataṁ upapajjeyya.

Taṁ kissa hetu?

Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī:

‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā ābhānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti;

ṭhānaṁ kho panetaṁ vijjati, yaṁ so kāyassa bhedā paraṁ maraṇā ābhānaṁ devānaṁ sahabyataṁ upapajjeyya.

Taṁ kissa hetu?

Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī:

‘aho vatāhaṁ kāyassa bhedā paraṁ maraṇā parittābhānaṁ devānaṁ …pe…

appamāṇābhānaṁ devānaṁ …

ābhassarānaṁ devānaṁ …

parittasubhānaṁ devānaṁ …

appamāṇasubhānaṁ devānaṁ …

subhakiṇhānaṁ devānaṁ …

vehapphalānaṁ devānaṁ …

avihānaṁ devānaṁ …

atappānaṁ devānaṁ …

sudassānaṁ devānaṁ …

sudassīnaṁ devānaṁ …

akaniṭṭhānaṁ devānaṁ …

ākāsānañcāyatanūpagānaṁ devānaṁ …

viññāṇañcāyatanūpagānaṁ devānaṁ …

ākiñcaññāyatanūpagānaṁ devānaṁ …

nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjeyyan’ti;

ṭhānaṁ kho panetaṁ vijjati, yaṁ so kāyassa bhedā paraṁ maraṇā nevasaññānāsaññāyatanūpagānaṁ devānaṁ sahabyataṁ upapajjeyya.

Taṁ kissa hetu?

Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī:

‘aho vatāhaṁ āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyyan’ti;

ṭhānaṁ kho panetaṁ vijjati, ‘yaṁ so āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihareyya.

Taṁ kissa hetu?

Tathā hi so dhammacārī samacārī’”ti.

Evaṁ vutte, verañjakā brāhmaṇagahapatikā bhagavantaṁ etadavocuṁ:

“abhikkantaṁ, bho gotama, abhikkantaṁ, bho gotama.

Seyyathāpi, bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito.

Ete mayaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca.

Upāsake no bhavaṁ gotamo dhāretu ajjatagge pāṇupete saraṇaṁ gate”ti.

Verañjakasuttaṁ niṭṭhitaṁ dutiyaṁ.
PreviousNext