Other Translations: Deutsch , English , Lietuvių kalba
From:
Majjhima Nikāya 61 Мадджхима Никая 61
Ambalaṭṭhikarāhulovādasutta Совет Рахуле у Амбалаттхики
Evaṁ me sutaṁ—Так я слышал.
ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Однажды Благословенный пребывал в Раджагахе, в Бамбуковой роще, в Беличьем Святилище.
Tena kho pana samayena āyasmā rāhulo ambalaṭṭhikāyaṁ viharati. И в то время достопочтенный Рахула проживал в Амбалаттхике.
Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena ambalaṭṭhikā yenāyasmā rāhulo tenupasaṅkami. И тогда, вечером, Благословенный вышел из медитации и отправился к достопочтенному Рахуле в Амбалаттхику.
Addasā kho āyasmā rāhulo bhagavantaṁ dūratova āgacchantaṁ. Достопочтенный Рахула увидел Благословенного издали,
Disvāna āsanaṁ paññāpesi, udakañca pādānaṁ. подготовил для него сиденье, выставил воду для мытья ног.
Nisīdi bhagavā paññatte āsane. Благословенный сел на подготовленное сиденье
Nisajja pāde pakkhālesi. и вымыл свои ноги.
Āyasmāpi kho rāhulo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Достопочтенный Рахула поклонился ему и сел рядом.
Atha kho bhagavā parittaṁ udakāvasesaṁ udakādhāne ṭhapetvā āyasmantaṁ rāhulaṁ āmantesi: Затем Благословенный оставил немного воды в кувшине и спросил достопочтенного Рахулу:
“passasi no tvaṁ, rāhula, imaṁ parittaṁ udakāvasesaṁ udakādhāne ṭhapitan”ti? «Рахула, видишь это небольшое количество воды, оставшейся в кувшине?»
“Evaṁ, bhante”. «Да, уважаемый».
“Evaṁ parittakaṁ kho, rāhula, tesaṁ sāmaññaṁ yesaṁ natthi sampajānamusāvāde lajjā”ti. «Вот настолько же мало, Рахула, отшельничество тех, кто не стыдится произнести намеренную ложь».
Atha kho bhagavā parittaṁ udakāvasesaṁ chaḍḍetvā āyasmantaṁ rāhulaṁ āmantesi: Затем Благословенный выплеснул это небольшое количество воды, оставшейся в кувшине, и спросил достопочтенного Рахулу:
“passasi no tvaṁ, rāhula, parittaṁ udakāvasesaṁ chaḍḍitan”ti? «Рахула, видишь это небольшое количество воды, что было выплеснуто?»
“Evaṁ, bhante”. «Да, уважаемый».
“Evaṁ chaḍḍitaṁ kho, rāhula, tesaṁ sāmaññaṁ yesaṁ natthi sampajānamusāvāde lajjā”ti. «Точно также, Рахула, те, кто не стыдится произнести намеренную ложь, выплеснули своё отшельничество».
Atha kho bhagavā taṁ udakādhānaṁ nikkujjitvā āyasmantaṁ rāhulaṁ āmantesi: Затем Благословенный перевернул кувшин вверх тормашками и спросил достопочтенного Рахулу:
“passasi no tvaṁ, rāhula, imaṁ udakādhānaṁ nikkujjitan”ti? «Рахула, видишь этот перевёрнутый вверх тормашками кувшин?»
“Evaṁ, bhante”. «Да, уважаемый».
“Evaṁ nikkujjitaṁ kho, rāhula, tesaṁ sāmaññaṁ yesaṁ natthi sampajānamusāvāde lajjā”ti. «Точно также, Рахула, те, кто не стыдятся произнести намеренную ложь, перевернули своё отшельничество вверх тормашками».
Atha kho bhagavā taṁ udakādhānaṁ ukkujjitvā āyasmantaṁ rāhulaṁ āmantesi: Затем Благословенный поставил на место кувшин и спросил достопочтенного Рахулу:
“passasi no tvaṁ, rāhula, imaṁ udakādhānaṁ rittaṁ tucchan”ti? «Видишь этот пустой, полый кувшин?»
“Evaṁ, bhante”. «Да, уважаемый».
“Evaṁ rittaṁ tucchaṁ kho, rāhula, tesaṁ sāmaññaṁ yesaṁ natthi sampajānamusāvāde lajjāti. «Точно такое же полое и пустое, Рахула, отшельничество тех, кто не стыдится произнести намеренную ложь».
Seyyathāpi, rāhula, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṁ karoti, pacchimehipi pādehi kammaṁ karoti, purimenapi kāyena kammaṁ karoti, pacchimenapi kāyena kammaṁ karoti, sīsenapi kammaṁ karoti, kaṇṇehipi kammaṁ karoti, dantehipi kammaṁ karoti, naṅguṭṭhenapi kammaṁ karoti; rakkhateva soṇḍaṁ. «Представь, Рахула, огромного царского слона с бивнями, точно длинные дышла колесницы, великорослого, чистокровного, привыкшего к битвам. Во время сражения он бы исполнял свои обязанности передними ногами и задними ногами, своей передней частью, своей задней частью, своим лбом и своими ушами, своими бивнями и своим хвостом, но при этом охранял бы своё тело.
Tattha hatthārohassa evaṁ hoti: Тогда его наездник подумал бы:
‘ayaṁ kho rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṁ karoti, pacchimehipi pādehi kammaṁ karoti …pe… naṅguṭṭhenapi kammaṁ karoti; rakkhateva soṇḍaṁ. «Это огромный царский слон с бивнями, точно длинные дышла… но при этом охраняет своё тело.
Apariccattaṁ kho rañño nāgassa jīvitan’ti. Он ещё не [готов] отдать свою жизнь».
Yato kho, rāhula, rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṁ karoti, pacchimehipi pādehi kammaṁ karoti …pe… naṅguṭṭhenapi kammaṁ karoti, soṇḍāyapi kammaṁ karoti, tattha hatthārohassa evaṁ hoti: Но когда огромный царский слон исполняет во время сражения свои обязанности передними ногами и задними ногами, своей передней частью, своей задней частью, своим лбом и своими ушами, своими бивнями и своим хвостом, а также и своим телом, то тогда его наездник подумает:
‘ayaṁ kho rañño nāgo īsādanto urūḷhavā abhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṁ karoti, pacchimehipi pādehi kammaṁ karoti, purimenapi kāyena kammaṁ karoti, pacchimenapi kāyena kammaṁ karoti, sīsenapi kammaṁ karoti, kaṇṇehipi kammaṁ karoti, dantehipi kammaṁ karoti, naṅguṭṭhenapi kammaṁ karoti, soṇḍāyapi kammaṁ karoti. «Это огромный царский слон с бивнями, точно длинные дышла… а также и своим телом.
Pariccattaṁ kho rañño nāgassa jīvitaṁ. Он уже [готов] отдать свою жизнь.
Natthi dāni kiñci rañño nāgassa akaraṇīyan’ti. Нет ничего, что этот огромный царский слон не смог бы сделать».
Evameva kho, rāhula, yassa kassaci sampajānamusāvāde natthi lajjā, nāhaṁ tassa kiñci pāpaṁ akaraṇīyanti vadāmi. Точно также, Рахула, когда человек не стыдится произнести намеренную ложь, то, я говорю тебе, нет такого зла, которого бы он не смог сделать. Поэтому, Рахула, вот как ты должен тренироваться:
Tasmātiha te, rāhula, ‘hassāpi na musā bhaṇissāmī’ti—«Я не произнесу неправды даже в шутку».
evañhi te, rāhula, sikkhitabbaṁ.
Taṁ kiṁ maññasi, rāhula, Как ты думаешь, Рахула?
kimatthiyo ādāso”ti? Для чего нужно зеркало?»
“Paccavekkhaṇattho, bhante”ti. «Для рассмотрения, уважаемый»
“Evameva kho, rāhula, paccavekkhitvā paccavekkhitvā kāyena kammaṁ kattabbaṁ, paccavekkhitvā paccavekkhitvā vācāya kammaṁ kattabbaṁ, paccavekkhitvā paccavekkhitvā manasā kammaṁ kattabbaṁ. «Точно также, Рахула, поступок телом следует совершать после неоднократного рассмотрения. Поступок речью следует совершать после неоднократного рассмотрения. Поступок умом следует совершать после неоднократного рассмотрения.
Yadeva tvaṁ, rāhula, kāyena kammaṁ kattukāmo ahosi, tadeva te kāyakammaṁ paccavekkhitabbaṁ: Рахула, когда ты хочешь совершить поступок телом, ты должен рассмотреть этот самый телесный поступок так:
‘yannu kho ahaṁ idaṁ kāyena kammaṁ kattukāmo idaṁ me kāyakammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—«Приведёт ли этот поступок, который я хочу совершить телом, к моей болезненности, болезненности других, болезненности обоих?
akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti? Был ли он неблагим телесным поступком с болезненными последствиями, с болезненными результатами?»
Sace tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi: Если, когда ты рассматриваешь [так], ты знаешь:
‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ kattukāmo idaṁ me kāyakammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—«Этот поступок, который я хочу совершить телом, приведёт к моей собственной болезненности… других… обоих;
akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, kāyena kammaṁ sasakkaṁ na karaṇīyaṁ. он является неблагим телесным поступком с болезненными последствиями, с болезненными результатами» – то тогда ты однозначно не должен совершать такого поступка телом.
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi: Но если, когда ты рассматриваешь [так], ты знаешь:
‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ kattukāmo idaṁ me kāyakammaṁ nevattabyābādhāyapi saṁvatteyya, na parabyābādhāyapi saṁvatteyya, na ubhayabyābādhāyapi saṁvatteyya—«Этот поступок, который я хочу совершить телом, не приведёт к моей болезненности… других… обоих;
kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākan’ti, evarūpaṁ te, rāhula, kāyena kammaṁ karaṇīyaṁ. Он является благим телесным поступком с приятными последствиями, с приятными результатами» – то тогда ты можешь совершить такой поступок телом.
Karontenapi te, rāhula, kāyena kammaṁ tadeva te kāyakammaṁ paccavekkhitabbaṁ: Также, Рахула, когда ты [уже] совершаешь поступок телом, ты должен рассмотреть этот самый телесный поступок так:
‘yannu kho ahaṁ idaṁ kāyena kammaṁ karomi idaṁ me kāyakammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—Приведёт ли этот поступок, который я совершаю телом, к моей болезненности, болезненности других, болезненности обоих?
akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti? Был ли он неблагим телесным поступком с болезненными последствиями, с болезненными результатами?»
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi: Если, когда ты рассматриваешь [так], ты знаешь:
‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ karomi idaṁ me kāyakammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—«Этот поступок, который я совершаю телом, приведёт к моей болезненности… других… обоих;
akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti, paṭisaṁhareyyāsi tvaṁ, rāhula, evarūpaṁ kāyakammaṁ. Он является неблагим телесным поступком с болезненными последствиями, с болезненными результатами» – то тогда ты должен остановить такой поступок.
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi: Но если, когда ты рассматриваешь [так], ты знаешь:
‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ karomi idaṁ me kāyakammaṁ nevattabyābādhāyapi saṁvattati, na parabyābādhāyapi saṁvattati, na ubhayabyābādhāyapi saṁvattati—«Этот поступок, который я совершаю телом, не приведёт к моей болезненности…;
kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākan’ti, anupadajjeyyāsi tvaṁ, rāhula, evarūpaṁ kāyakammaṁ. он является благим…» – то тогда ты можешь продолжать такой телесный поступок.
Katvāpi te, rāhula, kāyena kammaṁ tadeva te kāyakammaṁ paccavekkhitabbaṁ: Также, Рахула, когда ты совершил поступок телом, ты должен рассмотреть этот самый телесный поступок так:
‘yannu kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ idaṁ me kāyakammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—«Привёл ли этот поступок, который я совершил телом, к моей болезненности, болезненности других, болезненности обоих?
akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti? Был ли он неблагим телесным поступком с болезненными последствиями, с болезненными результатами?»
Sace kho tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi: Если, когда ты рассматриваешь [так], ты знаешь:
‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ, idaṁ me kāyakammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—«Этот поступок, который я совершил телом, привёл к моей болезненности… других… обоих;
akusalaṁ idaṁ kāyakammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, kāyakammaṁ satthari vā viññūsu vā sabrahmacārīsu desetabbaṁ, vivaritabbaṁ, uttānīkātabbaṁ; он был неблагим…» – то тогда тебе следует сознаться в таком поступке, раскрыть его, сообщить о нём Учителю или своим мудрым товарищам по святой жизни.
desetvā vivaritvā uttānīkatvā āyatiṁ saṁvaraṁ āpajjitabbaṁ. Сознавшись, раскрыв его, выставив его, тебе следует предпринять сдержанность в будущем.
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi: Но если, когда ты рассматриваешь [так], ты знаешь:
‘yaṁ kho ahaṁ idaṁ kāyena kammaṁ akāsiṁ idaṁ me kāyakammaṁ nevattabyābādhāyapi saṁvattati, na parabyābādhāyapi saṁvattati, na ubhayabyābādhāyapi saṁvattati—«Этот поступок, который я совершил телом, не привёл к моей болезненности… других… обоих;
kusalaṁ idaṁ kāyakammaṁ sukhudrayaṁ sukhavipākan’ti, teneva tvaṁ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. он является благим…» – то тогда ты можешь пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях [ума].
“Yadeva tvaṁ, rāhula, vācāya kammaṁ kattukāmo ahosi, tadeva te vacīkammaṁ paccavekkhitabbaṁ: Рахула, когда ты хочешь совершить поступок речью, ты должен рассмотреть этот самый словесный поступок так:
‘yannu kho ahaṁ idaṁ vācāya kammaṁ kattukāmo idaṁ me vacīkammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—«Приведёт ли этот поступок, который я хочу совершить речью, к моей болезненности, болезненности других, болезненности обоих?…
akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti?
Sace tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ kattukāmo idaṁ me vacīkammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—
akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, vācāya kammaṁ sasakkaṁ na karaṇīyaṁ.
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ kattukāmo idaṁ me vacīkammaṁ nevattabyābādhāyapi saṁvatteyya, na parabyābādhāyapi saṁvatteyya—
kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākan’ti, evarūpaṁ te, rāhula, vācāya kammaṁ karaṇīyaṁ.
Karontenapi te, rāhula, vācāya kammaṁ tadeva te vacīkammaṁ paccavekkhitabbaṁ:
‘yannu kho ahaṁ idaṁ vācāya kammaṁ karomi idaṁ me vacīkammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—
akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti?
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ karomi idaṁ me vacīkammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—
akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti, paṭisaṁhareyyāsi tvaṁ, rāhula, evarūpaṁ vacīkammaṁ.
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ karomi idaṁ me vacīkammaṁ nevattabyābādhāyapi saṁvattati, na parabyābādhāyapi saṁvattati, na ubhayabyābādhāyapi saṁvattati—
kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākan’ti, anupadajjeyyāsi tvaṁ, rāhula, evarūpaṁ vacīkammaṁ.
Katvāpi te, rāhula, vācāya kammaṁ tadeva te vacīkammaṁ paccavekkhitabbaṁ:
‘yannu kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ idaṁ me vacīkammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—
akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti?
Sace kho tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi: Если, когда ты рассматриваешь [так], ты знаешь:
‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ idaṁ me vacīkammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—«Этот поступок, который я совершил речью, привёл к моей болезненности… других… обоих;
akusalaṁ idaṁ vacīkammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, vacīkammaṁ satthari vā viññūsu vā sabrahmacārīsu desetabbaṁ, vivaritabbaṁ, uttānīkattabbaṁ; он был неблагим…» – то тогда тебе следует сознаться в таком поступке, раскрыть его, сообщить о нём Учителю или своим мудрым товарищам по святой жизни.
desetvā vivaritvā uttānīkatvā āyatiṁ saṁvaraṁ āpajjitabbaṁ. Сознавшись, раскрыв его, выставив его, тебе следует предпринять сдержанность в будущем.
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi: Но если, когда ты рассматриваешь [так], ты знаешь:
‘yaṁ kho ahaṁ idaṁ vācāya kammaṁ akāsiṁ idaṁ me vacīkammaṁ nevattabyābādhāyapi saṁvattati, na parabyābādhāyapi saṁvattati, na ubhayabyābādhāyapi saṁvattati—«Этот поступок, который я совершил речью, не приведёт к моей болезненности…;
kusalaṁ idaṁ vacīkammaṁ sukhudrayaṁ sukhavipākan’ti, teneva tvaṁ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. он является благим…» – то тогда ты можешь пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях [ума].
Yadeva tvaṁ, rāhula, manasā kammaṁ kattukāmo ahosi, tadeva te manokammaṁ paccavekkhitabbaṁ: Рахула, когда ты хочешь совершить поступок умом, ты должен рассмотреть этот самый умственный поступок так:
‘yannu kho ahaṁ idaṁ manasā kammaṁ kattukāmo idaṁ me manokammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—«Приведёт ли этот поступок, который я хочу совершить умом, к моей болезненности, болезненности других, болезненности обоих?…
akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti?
Sace tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
‘yaṁ kho ahaṁ idaṁ manasā kammaṁ kattukāmo idaṁ me manokammaṁ attabyābādhāyapi saṁvatteyya, parabyābādhāyapi saṁvatteyya, ubhayabyābādhāyapi saṁvatteyya—
akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ te, rāhula, manasā kammaṁ sasakkaṁ na karaṇīyaṁ.
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
‘yaṁ kho ahaṁ idaṁ manasā kammaṁ kattukāmo idaṁ me manokammaṁ nevattabyābādhāyapi saṁvatteyya, na parabyābādhāyapi saṁvatteyya, na ubhayabyābādhāyapi saṁvatteyya—
kusalaṁ idaṁ manokammaṁ sukhudrayaṁ sukhavipākan’ti, evarūpaṁ te, rāhula, manasā kammaṁ karaṇīyaṁ.
Karontenapi te, rāhula, manasā kammaṁ tadeva te manokammaṁ paccavekkhitabbaṁ:
‘yannu kho ahaṁ idaṁ manasā kammaṁ karomi idaṁ me manokammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—
akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti?
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
‘yaṁ kho ahaṁ idaṁ manasā kammaṁ karomi idaṁ me manokammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—
akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti, paṭisaṁhareyyāsi tvaṁ, rāhula, evarūpaṁ manokammaṁ.
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi:
‘yaṁ kho ahaṁ idaṁ manasā kammaṁ karomi idaṁ me manokammaṁ nevattabyābādhāyapi saṁvattati, na parabyābādhāyapi saṁvattati, na ubhayabyābādhāyapi saṁvattati—
kusalaṁ idaṁ manokammaṁ sukhudrayaṁ sukhavipākan’ti, anupadajjeyyāsi tvaṁ, rāhula, evarūpaṁ manokammaṁ.
Katvāpi te, rāhula, manasā kammaṁ tadeva te manokammaṁ paccavekkhitabbaṁ:
‘yannu kho ahaṁ idaṁ manasā kammaṁ akāsiṁ idaṁ me manokammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—
akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti?
Sace kho tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi: Если, когда ты рассматриваешь [так], ты знаешь:
‘yaṁ kho ahaṁ idaṁ manasā kammaṁ akāsiṁ idaṁ me manokammaṁ attabyābādhāyapi saṁvattati, parabyābādhāyapi saṁvattati, ubhayabyābādhāyapi saṁvattati—«Этот поступок, который я совершил умом, привёл к моей болезненности… других… обоих;
akusalaṁ idaṁ manokammaṁ dukkhudrayaṁ dukkhavipākan’ti, evarūpaṁ pana te, rāhula, manokammaṁ aṭṭīyitabbaṁ harāyitabbaṁ jigucchitabbaṁ; он был неблагим…» – то тогда тебе следует испытать отторжение, унижение, отвращение в отношении этого умственного поступка.
aṭṭīyitvā harāyitvā jigucchitvā āyatiṁ saṁvaraṁ āpajjitabbaṁ. Испытав в отношении этого умственного поступка отторжение, унижение, отвращение, тебе следует предпринять сдержанность в будущем.
Sace pana tvaṁ, rāhula, paccavekkhamāno evaṁ jāneyyāsi: Но если, когда ты рассматриваешь [так], ты знаешь:
‘yaṁ kho ahaṁ idaṁ manasā kammaṁ akāsiṁ idaṁ me manokammaṁ nevattabyābādhāyapi saṁvattati, na parabyābādhāyapi saṁvattati, na ubhayabyābādhāyapi saṁvattati—«Этот поступок, который я совершил умом, не приведёл к моей болезненности…;
kusalaṁ idaṁ manokammaṁ sukhudrayaṁ sukhavipākan’ti, teneva tvaṁ, rāhula, pītipāmojjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. он является благим…» – то тогда ты можешь пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях [ума].
Ye hi keci, rāhula, atītamaddhānaṁ samaṇā vā brāhmaṇā vā kāyakammaṁ parisodhesuṁ, vacīkammaṁ parisodhesuṁ, manokammaṁ parisodhesuṁ, sabbe te evamevaṁ paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhesuṁ, paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhesuṁ, paccavekkhitvā paccavekkhitvā manokammaṁ parisodhesuṁ. Рахула, любые жрецы и отшельники в прошлом, в настоящем и будущем которые очищали свои телесные поступки, свои словесные поступки, свои умственные поступки, – все они делали так посредством неоднократного рассмотрения подобным образом.
Yepi hi keci, rāhula, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā kāyakammaṁ parisodhessanti, vacīkammaṁ parisodhessanti, manokammaṁ parisodhessanti, sabbe te evamevaṁ paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhessanti, paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhessanti, paccavekkhitvā paccavekkhitvā manokammaṁ parisodhessan”ti.
Yepi hi keci, rāhula, etarahi samaṇā vā brāhmaṇā vā kāyakammaṁ parisodhenti, vacīkammaṁ parisodhenti, manokammaṁ parisodhenti, sabbe te evamevaṁ paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhenti, paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhenti, paccavekkhitvā paccavekkhitvā manokammaṁ parisodhenti.
Tasmātiha, rāhula, ‘paccavekkhitvā paccavekkhitvā kāyakammaṁ parisodhessāmi, paccavekkhitvā paccavekkhitvā vacīkammaṁ parisodhessāmi, paccavekkhitvā paccavekkhitvā manokammaṁ parisodhessāmī’ti—Поэтому, Рахула, вот как вы должны тренироваться: «Мы будем очищать наши телесные поступки, наши словесные поступки, наши умственные поступки посредством неоднократного рассмотрения подобным образом».
evañhi te, rāhula, sikkhitabban”ti.
Idamavoca bhagavā. Так сказал Благословенный.
Attamano āyasmā rāhulo bhagavato bhāsitaṁ abhinandīti. Достопочтенный Рахула был доволен и восхитился словами Благословенного.
Ambalaṭṭhikarāhulovādasuttaṁ niṭṭhitaṁ paṭhamaṁ.