Other Translations: Deutsch , English , Lietuvių kalba
From:
Majjhima Nikāya 63 Мадджхима Никая 63
Cūḷamālukyasutta Малое наставление для Малункьяпутты
Evaṁ me sutaṁ—Так я слышал.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Однажды Благословенный проживал в Саваттхи, в роще Джеты, в парке Анатхапиндики.
Atha kho āyasmato mālukyaputtassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: И тогда, по мере того как достопочтенный Малункьяпутта пребывал уединённым в медитации, такая мысль возникла в его уме:
“yānimāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni: «Эти концептуальные воззрения остались необъявленными Благословенным, отставлены в сторону и отвергнуты им,
‘sassato loko’tipi, ‘asassato loko’tipi, ‘antavā loko’tipi, ‘anantavā loko’tipi, ‘taṁ jīvaṁ taṁ sarīran’tipi, ‘aññaṁ jīvaṁ aññaṁ sarīran’tipi, ‘hoti tathāgato paraṁ maraṇā’tipi, ‘na hoti tathāgato paraṁ maraṇā’tipi, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’tipi, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi—то есть: «Мир вечен» или «Мир не вечен», «Мир ограничен» или «Мир безграничен», «Душа и тело – это одно и то же» или «Душа – это одно, а тело – иное», «Татхагата существует после смерти», «Татхагата не существует после смерти», «Татхагата и существует и не существует после смерти», «Татхагата ни существует, ни не существует после смерти».
tāni me bhagavā na byākaroti. Благословенный не объявил мне об этом,
Yāni me bhagavā na byākaroti taṁ me na ruccati, taṁ me nakkhamati. и я не одобряю, не принимаю того факта, что он не объявил мне об этом.
Sohaṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ pucchissāmi. Почему бы мне не отправиться к Благословенному и не спросить его о значении этого?
Sace me bhagavā byākarissati: если он объявит мне о том, что либо «мир вечен», либо «мир не вечен»… «Татхагата ни существует, ни не существует после смерти»,
‘sassato loko’ti vā ‘asassato loko’ti vā …pe…
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā—
evāhaṁ bhagavati brahmacariyaṁ carissāmi; то тогда я буду вести святую жизнь под его [учительством].
no ce me bhagavā byākarissati: Если он не объявит мне об этом,
‘sassato loko’ti vā ‘asassato loko’ti vā …pe…
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā—
evāhaṁ sikkhaṁ paccakkhāya hīnāyāvattissāmī”ti. то я оставлю [монашескую] тренировку и вернусь к низшей жизни [домохозяина]».
Atha kho āyasmā mālukyaputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mālukyaputto bhagavantaṁ etadavoca: И тогда, вечером, достопочтенный Малункьяпутта вышел из медитации и отправился к Благословенному. Поклонившись ему, он сел рядом и поведал ему свои мысли. Затем он продолжил:
“Idha mayhaṁ, bhante, rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi—
yānimāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni:
‘sassato loko’tipi, ‘asassato loko’tipi …pe…
‘neva hoti na na hoti tathāgato paraṁ maraṇā’tipi—
tāni me bhagavā na byākaroti.
Yāni me bhagavā na byākaroti taṁ me na ruccati, taṁ me nakkhamati.
Sohaṁ bhagavantaṁ upasaṅkamitvā etamatthaṁ pucchissāmi.
Sace me bhagavā byākarissati:
‘sassato loko’ti vā, ‘asassato loko’ti vā …pe…
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā—
evāhaṁ bhagavati, brahmacariyaṁ carissāmi.
No ce me bhagavā byākarissati:
‘sassato loko’ti vā, ‘asassato loko’ti vā …pe…
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā—
evāhaṁ sikkhaṁ paccakkhāya hīnāyāvattissāmīti.
Sace bhagavā jānāti: Если Благословенный знает,
‘sassato loko’ti, ‘sassato loko’ti me bhagavā byākarotu; что мир вечен, то пусть Благословенный объявит мне, что мир вечен.
sace bhagavā jānāti: Если Благословенный знает,
‘asassato loko’ti, ‘asassato loko’ti me bhagavā byākarotu. что мир не вечен, то пусть Благословенный объявит мне, что мир не вечен.
No ce bhagavā jānāti: Если Благословенный не знает,
‘sassato loko’ti vā, ‘asassato loko’ti vā, ajānato kho pana apassato etadeva ujukaṁ hoti yadidaṁ: вечен ли мир или не вечен, то тогда прямым ответом того, кто не знает и не видит, будет такой:
‘na jānāmi, na passāmī’ti. «Я не знаю, я не вижу».
Sace bhagavā jānāti: Если Благословенный знает,
‘antavā loko’ti, ‘anantavā loko’ti me bhagavā byākarotu; Если Благословенный знает, что мир ограничен… Татхагата ни существует, ни не существует после смерти, то пусть Благословенный объявит мне…
sace bhagavā jānāti:
‘anantavā loko’ti, ‘anantavā loko’ti me bhagavā byākarotu.
No ce bhagavā jānāti:
‘antavā loko’ti vā, ‘anantavā loko’ti vā, ajānato kho pana apassato etadeva ujukaṁ hoti yadidaṁ:
‘na jānāmi, na passāmī’ti.
Sace bhagavā jānāti:
‘taṁ jīvaṁ taṁ sarīran’ti, ‘taṁ jīvaṁ taṁ sarīran’ti me bhagavā byākarotu;
sace bhagavā jānāti:
‘aññaṁ jīvaṁ aññaṁ sarīran’ti, ‘aññaṁ jīvaṁ aññaṁ sarīran’ti me bhagavā byākarotu.
No ce bhagavā jānāti:
‘taṁ jīvaṁ taṁ sarīran’ti vā, ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā, ajānato kho pana apassato etadeva ujukaṁ hoti yadidaṁ:
‘na jānāmi, na passāmī’ti.
Sace bhagavā jānāti:
‘hoti tathāgato paraṁ maraṇā’ti, ‘hoti tathāgato paraṁ maraṇā’ti me bhagavā byākarotu;
sace bhagavā jānāti:
‘na hoti tathāgato paraṁ maraṇā’ti, ‘na hoti tathāgato paraṁ maraṇā’ti me bhagavā byākarotu.
No ce bhagavā jānāti:
‘hoti tathāgato paraṁ maraṇā’ti vā, ‘na hoti tathāgato paraṁ maraṇā’ti vā, ajānato kho pana apassato etadeva ujukaṁ hoti yadidaṁ:
‘na jānāmi na passāmī’ti.
Sace bhagavā jānāti:
‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti, ‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti me bhagavā byākarotu;
sace bhagavā jānāti:
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti me bhagavā byākarotu.
No ce bhagavā jānāti: Если Благословенный не знает,
‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti vā, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā, ajānato kho pana apassato etadeva ujukaṁ hoti yadidaṁ: что Татхагата и существует, и не существует после смерти, или же что Татхагата ни существует, ни не существует после смерти, то тогда прямым ответом того, кто не знает и не видит, будет такой:
‘na jānāmi, na passāmī’”ti. «Я не знаю, я не вижу».
“Kiṁ nu tāhaṁ, mālukyaputta, evaṁ avacaṁ: «Малункьяпутта, разве я когда-либо говорил тебе:
‘ehi tvaṁ, mālukyaputta, mayi brahmacariyaṁ cara, ahaṁ te byākarissāmi: Ну же, Малункьяпутта, веди святую жизнь под моим [учительством], и я объявлю тебе: «Мир вечен»… или «Татхагата ни существует, ни не существует после смерти»?
“sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “hoti tathāgato paraṁ maraṇā”ti vā, “na hoti tathāgato paraṁ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’”ti?
“No hetaṁ, bhante”. «Нет, уважаемый».
“Tvaṁ vā pana maṁ evaṁ avaca: «Или, может, ты говорил мне:
‘ahaṁ, bhante, bhagavati brahmacariyaṁ carissāmi, bhagavā me byākarissati: «я, уважаемый, стану вести святую жизнь под учительством Благословенного, а Благословенный мне объяснит: вечен мир или не вечен; имеет мир границу или не имеет; одно ли и тоже душа и тело, или тело – одно, а душа – другое; существует ли Татхагата после смерти или не существует; или ни существует, ни не существует?»
“sassato loko”ti vā, “asassato loko”ti vā, “antavā loko”ti vā, “anantavā loko”ti vā, “taṁ jīvaṁ taṁ sarīran”ti vā, “aññaṁ jīvaṁ aññaṁ sarīran”ti vā, “hoti tathāgato paraṁ maraṇā”ti vā, “na hoti tathāgato paraṁ maraṇā”ti vā, “hoti ca na ca hoti tathāgato paraṁ maraṇā”ti vā, “neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’”ti?
“No hetaṁ, bhante”. «Нет, уважаемый».
“Iti kira, mālukyaputta, nevāhaṁ taṁ vadāmi: «Итак, ты согласен, Малункьяпутта, что ни я тебе не говорил:
‘ehi tvaṁ, mālukyaputta, mayi brahmacariyaṁ cara, ahaṁ te byākarissāmi: Ну же, Малункьяпутта, веди святую жизнь под моим [учительством], и я объявлю тебе: «Мир вечен»… или «Татхагата ни существует, ни не существует после смерти»?
“sassato loko”ti vā, “asassato loko”ti vā …pe…
“neva hoti na na hoti tathāgato paraṁ maraṇāti vā”’ti;
napi kira maṁ tvaṁ vadesi: Ни ты мне не говорил:
‘ahaṁ, bhante, bhagavati brahmacariyaṁ carissāmi, bhagavā me byākarissati: «я, уважаемый, стану вести святую жизнь под учительством Благословенного, а Благословенный мне объяснит: вечен мир или не вечен; имеет мир границу или не имеет; одно ли и тоже душа и тело, или тело – одно, а душа – другое; существует ли Татхагата после смерти или не существует; или ни существует, ни не существует?»
“sassato loko”ti vā “asassato loko”ti vā …pe…
“neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti.
Evaṁ sante, moghapurisa, ko santo kaṁ paccācikkhasi? «Если так, глупый ты человек, кто же ты и что ты отбрасываешь?
Yo kho, mālukyaputta, evaṁ vadeyya: Если кто-либо скажет так:
‘na tāvāhaṁ bhagavati brahmacariyaṁ carissāmi yāva me bhagavā na byākarissati: «Я не буду вести святую жизнь под [учительством] Благословенного,пока он не объявит мне
“sassato loko”ti vā, “asassato loko”ti vā …pe… вечен ли мир или не вечен…
“neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti, Татхагата ни существует, ни не существует после смерти» –
abyākatameva taṁ, mālukyaputta, tathāgatena assa, atha so puggalo kālaṁ kareyya. то всё равно это останется необъявленным Татхагатой, тогда как этот человек уже скончается
Seyyathāpi, mālukyaputta, puriso sallena viddho assa savisena gāḷhapalepanena. Представь, Малункьяпутта, как если бы человека ранили стрелой, густо смазанной ядом,
Tassa mittāmaccā ñātisālohitā bhisakkaṁ sallakattaṁ upaṭṭhapeyyuṁ. и его друзья и товарищи, его близкие и родственники привели бы врача, чтобы излечить его.
So evaṁ vadeyya: Но человек бы сказал:
‘na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ purisaṁ jānāmi yenamhi viddho, khattiyo vā brāhmaṇo vā vesso vā suddo vā’ti; «Я не позволю врачу вытащить эту стрелу до тех пор, пока не узнаю, был ли тот человек, который ранил меня, знатным или брахманом, торговцем или рабочим».
so evaṁ vadeyya: И он бы сказал:
‘na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ purisaṁ jānāmi yenamhi viddho, evaṁnāmo evaṅgotto iti vā’ti; «Я не позволю врачу вытащить эту стрелу до тех пор, пока не узнаю имя и клан человека, который ранил меня…
so evaṁ vadeyya:
‘na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ purisaṁ jānāmi yenamhi viddho, dīgho vā rasso vā majjhimo vā’ti; пока не узнаю был ли человек, который ранил меня, высоким, низкорослым или среднего роста...
so evaṁ vadeyya:
‘na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ purisaṁ jānāmi yenamhi viddho, kāḷo vā sāmo vā maṅguracchavī vā’ti; с кожей тёмного цвета, коричневого, золотистого…
so evaṁ vadeyya:
‘na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ purisaṁ jānāmi yenamhi viddho, amukasmiṁ gāme vā nigame vā nagare vā’ti; живёт в такой-то деревне или городе…
so evaṁ vadeyya:
‘na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ dhanuṁ jānāmi yenamhi viddho, yadi vā cāpo yadi vā kodaṇḍo’ti; лук, из которого он меня ранил, был длинным луком или арбалетом…
so evaṁ vadeyya:
‘na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ jiyaṁ jānāmi yāyamhi viddho, yadi vā akkassa yadi vā saṇhassa yadi vā nhārussa yadi vā maruvāya yadi vā khīrapaṇṇino’ti; тетива, которая ранила меня, была из волокна, или из тростника, или из пеньки, или из коры…
so evaṁ vadeyya:
‘na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ kaṇḍaṁ jānāmi yenamhi viddho, yadi vā gacchaṁ yadi vā ropiman’ti; стрела, которая ранила меня, была грубой или обработанной…
so evaṁ vadeyya:
‘na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ kaṇḍaṁ jānāmi yenamhi viddho, yassa pattehi vājitaṁ yadi vā gijjhassa yadi vā kaṅkassa yadi vā kulalassa yadi vā morassa yadi vā sithilahanuno’ti; какими были перья стрелы, которая ранила меня – грифа, цапли, ястреба, павлина, аиста…
so evaṁ vadeyya:
‘na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ kaṇḍaṁ jānāmi yenamhi viddho, yassa nhārunā parikkhittaṁ yadi vā gavassa yadi vā mahiṁsassa yadi vā bheravassa yadi vā semhārassā’ti; каким видом сухожилия была укреплена стрела – быка, буйвола, оленя, обезьяны…
so evaṁ vadeyya:
‘na tāvāhaṁ imaṁ sallaṁ āharissāmi yāva na taṁ sallaṁ jānāmi yenamhi viddho, yadi vā sallaṁ yadi vā khurappaṁ yadi vā vekaṇḍaṁ yadi vā nārācaṁ yadi vā vacchadantaṁ yadi vā karavīrapattan’ti—какой тип наконечника ранил меня – с шипами, обоюдоострый, изогнутый, с зазубринами, формы зуба телёнка или формы ланцета».
aññātameva taṁ, mālukyaputta, tena purisena assa, atha so puriso kālaṁ kareyya. Всё это ещё оставалось бы непознанным тем человеком, когда он бы уже скончался.
Evameva kho, mālukyaputta, yo evaṁ vadeyya: Точно также, Малункьяпутта, если кто-либо скажет так:
‘na tāvāhaṁ bhagavati brahmacariyaṁ carissāmi yāva me bhagavā na byākarissati: «Я не буду вести святую жизнь под [учительством] Благословенного,пока он не объявит мне
“sassato loko”ti vā “asassato loko”ti vā …pe… вечен ли мир или не вечен…
“neva hoti na na hoti tathāgato paraṁ maraṇā”ti vā’ti—Татхагата ни существует, ни не существует после смерти» –
abyākatameva taṁ, mālukyaputta, tathāgatena assa, atha so puggalo kālaṁ kareyya. то всё равно это останется необъявленным Татхагатой, тогда как этот человек уже скончается
‘Sassato loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṁ no. Малункьяпутта, когда есть воззрение: «Мир вечен» – то невозможно вести святую жизнь.
‘Asassato loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. Когда есть воззрение: «Мир не вечен» – то невозможно вести святую жизнь.
‘Sassato loko’ti vā, mālukyaputta, diṭṭhiyā sati, ‘asassato loko’ti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṁ, santi sokaparidevadukkhadomanassupāyāsā; Вне зависимости от того, есть ли воззрение: «Мир вечен» или «Мир не вечен» – [всё равно] есть рождение, есть старение, есть смерть, есть печаль, стенание, боль, грусть и отчаяние,
yesāhaṁ diṭṭheva dhamme nighātaṁ paññapemi. уничтожение которых я предписываю здесь и сейчас.
‘Antavā loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṁ no. Когда есть воззрение: «Мир ограничен»…
‘Anantavā loko’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. «Мир не имеет границ»…
‘Antavā loko’ti vā, mālukyaputta, diṭṭhiyā sati, ‘anantavā loko’ti vā diṭṭhiyā sati attheva jāti, atthi jarā, atthi maraṇaṁ, santi sokaparidevadukkhadomanassupāyāsā;
yesāhaṁ diṭṭheva dhamme nighātaṁ paññapemi.
‘Taṁ jīvaṁ taṁ sarīran’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṁ no. «душа и тело – это одно и то же»…
‘Aññaṁ jīvaṁ aññaṁ sarīran’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. «душа – это одно, а тело – иное»…
‘Taṁ jīvaṁ taṁ sarīran’ti vā, mālukyaputta, diṭṭhiyā sati, ‘aññaṁ jīvaṁ aññaṁ sarīran’ti vā diṭṭhiyā sati attheva jāti …pe…
nighātaṁ paññapemi.
‘Hoti tathāgato paraṁ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṁ no. «Татхагата существует после смерти»…
‘Na hoti tathāgato paraṁ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. «Татхагата не существует после смерти»…
‘Hoti tathāgato paraṁ maraṇā’ti vā, mālukyaputta, diṭṭhiyā sati, ‘na hoti tathāgato paraṁ maraṇā’ti vā diṭṭhiyā sati attheva jāti …pe…
yesāhaṁ diṭṭheva dhamme nighātaṁ paññapemi.
‘Hoti ca na ca hoti tathāgato paraṁ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evaṁ no. «Татхагата и существует и не существует после смерти»…
‘Neva hoti na na hoti tathāgato paraṁ maraṇā’ti, mālukyaputta, diṭṭhiyā sati brahmacariyavāso abhavissāti, evampi no. «Татхагата ни существует, ни не существует после смерти» – то невозможно вести святую жизнь.
‘Hoti ca na ca hoti tathāgato paraṁ maraṇā’ti, mālukyaputta, diṭṭhiyā sati, ‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti vā diṭṭhiyā sati attheva jāti …pe… Вне зависимости от того, есть ли одно из этих воззрений– [всё равно] есть рождение, есть старение, есть смерть, есть печаль, стенание, боль, грусть и отчаяние, уничтожение которых я предписываю здесь и сейчас,
yesāhaṁ diṭṭheva dhamme nighātaṁ paññapemi. уничтожение которых я предписываю здесь и сейчас.
Tasmātiha, mālukyaputta, abyākatañca me abyākatato dhāretha; Поэтому, Малункьяпутта, запомни то, что я оставил необъявленным как необъявленное,
byākatañca me byākatato dhāretha. и запомни то, что я объявил как объявленное.
Kiñca, mālukyaputta, mayā abyākataṁ? И что я оставил необъявленным?
‘Sassato loko’ti mālukyaputta, mayā abyākataṁ; «Мир вечен» – [это] я оставил необъявленным.
‘asassato loko’ti—«Мир не вечен» – это я оставил необъявленным…
mayā abyākataṁ;
‘antavā loko’ti—«Мир ограничен»…
mayā abyākataṁ;
‘anantavā loko’ti—«Мир не имеет границ»…
mayā abyākataṁ;
‘taṁ jīvaṁ taṁ sarīran’ti—«Душа и тело – это одно и то же»…
mayā abyākataṁ;
‘aññaṁ jīvaṁ aññaṁ sarīran’ti—«Душа – это одно, а тело – иное»…
mayā abyākataṁ;
‘hoti tathāgato paraṁ maraṇā’ti—«Татхагата существует после смерти»…
mayā abyākataṁ;
‘na hoti tathāgato paraṁ maraṇā’ti—«Татхагата не существует после смерти»…
mayā abyākataṁ;
‘hoti ca na ca hoti tathāgato paraṁ maraṇā’ti—«Татхагата и существует, и не существует после смерти» – это я оставил необъявленным.
mayā abyākataṁ;
‘neva hoti na na hoti tathāgato paraṁ maraṇā’ti—«Татхагата ни существует, ни не существует после смерти» – это я оставил необъявленным.
mayā abyākataṁ.
Kasmā cetaṁ, mālukyaputta, mayā abyākataṁ? И почему я оставил это необъявленным?
Na hetaṁ, mālukyaputta, atthasaṁhitaṁ na ādibrahmacariyakaṁ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṁvattati. Потому что это не полезно, не относится к основам святой жизни, не ведёт к утрате очарованности, к бесстрастию, к прекращению, к покою, к прямому знанию, к просветлению, к ниббане.
Tasmā taṁ mayā abyākataṁ. Вот почему я оставил это необъявленным.
Kiñca, mālukyaputta, mayā byākataṁ? И что я объявил?
‘Idaṁ dukkhan’ti, mālukyaputta, mayā byākataṁ; «Это – страдания» – [об этом] я объявил.
‘ayaṁ dukkhasamudayo’ti—«Это – происхождение страдания»…
mayā byākataṁ;
‘ayaṁ dukkhanirodho’ti—«Это – прекращение страдания»…
mayā byākataṁ;
‘ayaṁ dukkhanirodhagāminī paṭipadā’ti—«Это – путь, ведущий к прекращению страдания» – [об этом] я объявил.
mayā byākataṁ.
Kasmā cetaṁ, mālukyaputta, mayā byākataṁ? И почему я это объявил?
Etañhi, mālukyaputta, atthasaṁhitaṁ etaṁ ādibrahmacariyakaṁ nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṁvattati. Потому что это полезно, это относится к основам святой жизни, ведёт к утрате очарованности, к бесстрастию, к прекращению, к покою, к прямому знанию, к просветлению, к ниббане.
Tasmā taṁ mayā byākataṁ. Вот почему я это объявил.
Tasmātiha, mālukyaputta, abyākatañca me abyākatato dhāretha; Поэтому, Малункьяпутта, запомни то, что я оставил необъявленным как необъявленное,
byākatañca me byākatato dhārethā”ti. и запомни то, что я объявил как объявленное».
Idamavoca bhagavā. Так сказал Благословенный.
Attamano āyasmā mālukyaputto bhagavato bhāsitaṁ abhinandīti. Достопочтенный Малункьяпутта был доволен и восхитился словами Благословенного.
Cūḷamālukyasuttaṁ niṭṭhitaṁ tatiyaṁ.