Other Translations: Deutsch , English
From:
Majjhima Nikāya 132 Мадджхима Никая 132
Ānandabhaddekarattasutta Ананда и одна прекрасная ночь
Evaṁ me sutaṁ—Так я слышал.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Однажды Благословенный проживал в Саваттхи, в роще Джеты, в парке Анатхапиндики.
Tena kho pana samayena āyasmā ānando upaṭṭhānasālāyaṁ bhikkhūnaṁ dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṁseti, bhaddekarattassa uddesañca vibhaṅgañca bhāsati. И в то время достопочтенный Ананда наставлял, понуждал, побуждал и радовал монахов беседой по Дхамме в зале для собраний. Он произносил [вслух по памяти] декламацию и анализ [под названием] «Тот, кто обрёл одну прекрасную ночь».
Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenupaṭṭhānasālā tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. И тогда, вечером, Благословенный вышел из медитации и отправился в зал для собраний. Он сел на подготовленное сиденье
Nisajja kho bhagavā bhikkhū āmantesi: и там обратился к монахам:
“ko nu kho, bhikkhave, upaṭṭhānasālāyaṁ bhikkhūnaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī”ti? «Монахи, кто наставлял, понуждал, побуждал и радовал монахов беседой по Дхамме в зале для собраний? Кто произносил [вслух по памяти] декламацию и анализ [под названием] «Тот, кто обрёл одну прекрасную ночь»?
“Āyasmā, bhante, ānando upaṭṭhānasālāyaṁ bhikkhūnaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī”ti. «Уважаемый, это был достопочтенный Ананда».
Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Тогда Благословенный обратился к достопочтенному Ананде:
“yathā kathaṁ pana tvaṁ, ānanda, bhikkhūnaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsī”ti? «Как ты наставлял, понуждал, побуждал и радовал монахов беседой по Дхамме в зале для собраний и произносил [вслух по памяти] декламацию и анализ [под названием] «Тот, кто обрёл одну прекрасную ночь»?
“Evaṁ kho ahaṁ, bhante, bhikkhūnaṁ dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ, bhaddekarattassa uddesañca vibhaṅgañca abhāsiṁ—Ананда ответил: «Уважаемый, я делал это так:
Atītaṁ nānvāgameyya, «Пусть прошлое в себе не пробуждает,
nappaṭikaṅkhe anāgataṁ; И ожиданий будущих не строит.
Yadatītaṁ pahīnaṁ taṁ, Ведь прошлое оставлено уж было,
appattañca anāgataṁ. А будущее не пришло ещё.
Paccuppannañca yo dhammaṁ, Сейчас возникшее любое состояние
tattha tattha vipassati; Пусть вместо этого прозрением видит.
Asaṁhīraṁ asaṅkuppaṁ, И, зная это, совершенствуется пусть,
taṁ vidvā manubrūhaye. Не дрогнув, не колеблясь,
Ajjeva kiccamātappaṁ, Старание нужно прилагать уже сейчас,
ko jaññā maraṇaṁ suve; Кто знает, может завтра смерть придёт?
Na hi no saṅgaraṁ tena, Ведь сторговаться ты не сможешь
mahāsenena maccunā. C [Владыкой] Смерти и его могучими войсками.
Evaṁvihāriṁ ātāpiṁ, Мудрец спокойный назовет
ahorattamatanditaṁ; Того, кто этим способом в стараньи пребывает,
Taṁ ve bhaddekarattoti, И днём и ночью непреклонный в этом, –
santo ācikkhate muni. Тем, кто ночь одну прекрасную обрёл».
‘Kathañca, āvuso, atītaṁ anvāgameti? (Ананда повторил анализ, данный в сутте МН 131).
Evaṁrūpo ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti, evaṁvedano ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti, evaṁsañño ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti, evaṁsaṅkhāro ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti, evaṁviññāṇo ahosiṁ atītamaddhānanti tattha nandiṁ samanvāneti—
evaṁ kho, āvuso, atītaṁ anvāgameti.
Kathañca, āvuso, atītaṁ nānvāgameti?
Evaṁrūpo ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti, evaṁvedano ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti, evaṁsañño ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti, evaṁsaṅkhāro ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti, evaṁviññāṇo ahosiṁ atītamaddhānanti tattha nandiṁ na samanvāneti—
evaṁ kho, āvuso, atītaṁ nānvāgameti.
Kathañca, āvuso, anāgataṁ paṭikaṅkhati?
Evaṁrūpo siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti, evaṁvedano siyaṁ …pe…
evaṁsañño siyaṁ …
evaṁsaṅkhāro siyaṁ …
evaṁviññāṇo siyaṁ anāgatamaddhānanti tattha nandiṁ samanvāneti—
evaṁ kho, āvuso, anāgataṁ paṭikaṅkhati.
Kathañca, āvuso, anāgataṁ nappaṭikaṅkhati?
Evaṁrūpo siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti, evaṁvedano siyaṁ …pe…
evaṁsañño siyaṁ …
evaṁsaṅkhāro siyaṁ …
evaṁviññāṇo siyaṁ anāgatamaddhānanti tattha nandiṁ na samanvāneti—
evaṁ kho, āvuso, anāgataṁ nappaṭikaṅkhati.
Kathañca, āvuso, paccuppannesu dhammesu saṁhīrati?
Idha, āvuso, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto
rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ;
vedanaṁ …
saññaṁ …
saṅkhāre …
viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ—
evaṁ kho, āvuso, paccuppannesu dhammesu saṁhīrati.
Kathañca, āvuso, paccuppannesu dhammesu na saṁhīrati?
Idha, āvuso, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto
na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ;
na vedanaṁ …
na saññaṁ …
na saṅkhāre …
na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ—
evaṁ kho, āvuso, paccuppannesu dhammesu na saṁhīrati.
Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ;
Yadatītaṁ pahīnaṁ taṁ,
appattañca anāgataṁ.
Paccuppannañca yo dhammaṁ,
tattha tattha vipassati;
Asaṁhīraṁ asaṅkuppaṁ,
taṁ vidvā manubrūhaye.
Ajjeva kiccamātappaṁ,
ko jaññā maraṇaṁ suve;
Na hi no saṅgaraṁ tena,
mahāsenena maccunā.
Evaṁvihāriṁ ātāpiṁ,
ahorattamatanditaṁ;
Taṁ ve bhaddekarattoti,
santo ācikkhate munī’ti.
Evaṁ kho ahaṁ, bhante, bhikkhūnaṁ dhammiyā kathāya sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ, bhaddekarattassa uddesañca vibhaṅgañca abhāsin”ti. Вот как я наставлял… беседой по Дхамме в зале для собраний и декламировал сводку и изложение [под названием] «Тот, кто обрёл одну прекрасную ночь».
“Sādhu sādhu, ānanda. «Хорошо, хорошо, Ананда.
Sādhu kho tvaṁ, ānanda, bhikkhūnaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi, bhaddekarattassa uddesañca vibhaṅgañca abhāsi: Хорошо, что ты так наставлял, понуждал, побуждал и радовал монахов беседой по Дхамме в зале для собраний и декламировал сводку и изложение [под названием] «Тот, кто обрёл одну прекрасную ночь»:
‘Atītaṁ nānvāgameyya,
…pe…
Taṁ ve bhaddekarattoti,
santo ācikkhate munī’ti.
Kathañca, ānanda, atītaṁ anvāgameti …pe… И Благословенный повторил декламацию и анализ ещё раз.
evaṁ kho, ānanda, atītaṁ anvāgameti.
Kathañca, ānanda, atītaṁ nānvāgameti …pe…
evaṁ kho, ānanda, atītaṁ nānvāgameti.
Kathañca, ānanda, anāgataṁ paṭikaṅkhati …pe…
evaṁ kho, ānanda, anāgataṁ paṭikaṅkhati.
Kathañca, ānanda, anāgataṁ nappaṭikaṅkhati …pe…
evaṁ kho, ānanda, anāgataṁ nappaṭikaṅkhati.
Kathañca, ānanda, paccuppannesu dhammesu saṁhīrati …pe…
evaṁ kho, ānanda, paccuppannesu dhammesu saṁhīrati.
Kathañca, ānanda, paccuppannesu dhammesu na saṁhīrati …pe…
evaṁ kho, ānanda, paccuppannesu dhammesu na saṁhīrati.
‘Atītaṁ nānvāgameyya,
…pe…
Taṁ ve bhaddekarattoti,
santo ācikkhate munī’”ti.
Idamavoca bhagavā. Так сказал Благословенный.
Attamano āyasmā ānando bhagavato bhāsitaṁ abhinandīti. Достопочтенный Ананда был доволен и восхитился словами Благословенного.
Ānandabhaddekarattasuttaṁ niṭṭhitaṁ dutiyaṁ.