Other Translations: Deutsch , English
From:
Majjhima Nikāya 134 Мадджхима Никая 134
Lomasakaṅgiyabhaddekarattasutta Ломасакангия и одна прекрасная ночь
Evaṁ me sutaṁ—Так я слышал.
ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Однажды Благословенный проживал в Саваттхи, в роще Джеты, в парке Анатхапиндики.
Tena kho pana samayena āyasmā lomasakaṅgiyo sakkesu viharati kapilavatthusmiṁ nigrodhārāme. И в то время достопочтенный Ломасакангия проживал в стране Сакьев, в Капилаваттху, в парке Нигродхи.
Atha kho candano devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ nigrodhārāmaṁ obhāsetvā yenāyasmā lomasakaṅgiyo tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho candano devaputto āyasmantaṁ lomasakaṅgiyaṁ etadavoca: И тогда, глубокой ночью, молодое божество Чандана прекрасной наружности, освещая весь парк Нигродхи, подошло к достопочтенному Ломасакангии. Стоя рядом, молодое божество Чандана обратилось к нему:
“dhāresi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā”ti? «Монах, помнишь ли ты декламацию и анализ [под названием] «Тот, кто обрёл одну прекрасную ночь»?
“Na kho ahaṁ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca. «Друг, я не помню декламацию и анализ [под названием] «Тот, кто обрёл одну прекрасную ночь».
Tvaṁ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā”ti? Но, друг, помнишь ли ты..?
“Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca. «Монах, я тоже не помню декламацию и анализ [под названием] «Тот, кто обрёл одну прекрасную ночь».
Dhāresi pana tvaṁ, bhikkhu, bhaddekarattiyo gāthā”ti? Но, монах, помнишь ли ты строфы [под названием] «Тот, кто обрёл одну прекрасную ночь»?
“Na kho ahaṁ, āvuso, dhāremi bhaddekarattiyo gāthā. «Друг, я не помню строф [под названием] «Тот, кто обрёл одну прекрасную ночь».
Tvaṁ panāvuso, dhāresi bhaddekarattiyo gāthā”ti? Но, друг, помнишь ли ты..?
“Dhāremi kho ahaṁ, bhikkhu, bhaddekarattiyo gāthā”ti. «Монах, я помню строфы [под названием] «Тот, кто обрёл одну прекрасную ночь».
“Yathā kathaṁ pana tvaṁ, āvuso, dhāresi bhaddekarattiyo gāthā”ti? «Но, друг, как ты помнишь строфы [под названием] «Тот, кто обрёл одну прекрасную ночь»?
“Ekamidaṁ, bhikkhu, samayaṁ bhagavā devesu tāvatiṁsesu viharati pāricchattakamūle paṇḍukambalasilāyaṁ. «Монах, однажды Благословенный пребывал среди божеств небесного мира Тридцати трёх на Красном Мраморном Камне у подножья дерева Париччхаттаки.
Tatra bhagavā devānaṁ tāvatiṁsānaṁ bhaddekarattassa uddesañca vibhaṅgañca abhāsi: Там Благословенный произнёс декламацию и анализ [под названием] «Тот, кто обрёл одну прекрасную ночь» божествам небесного мира Тридцати трёх:
‘Atītaṁ nānvāgameyya, «Пусть прошлое в себе не пробуждает,
nappaṭikaṅkhe anāgataṁ; И ожиданий будущих не строит.
Yadatītaṁ pahīnaṁ taṁ, Ведь прошлое оставлено уж было,
appattañca anāgataṁ. А будущее не пришло ещё.
Paccuppannañca yo dhammaṁ, Сейчас возникшее любое состояние
tattha tattha vipassati; Пусть вместо этого прозрением видит.
Asaṁhīraṁ asaṅkuppaṁ, И, зная это, совершенствуется пусть,
taṁ vidvā manubrūhaye. Не дрогнув, не колеблясь,
Ajjeva kiccamātappaṁ, Старание нужно прилагать уже сейчас,
ko jaññā maraṇaṁ suve; Кто знает, может завтра смерть придёт?
Na hi no saṅgaraṁ tena, Ведь сторговаться ты не сможешь
mahāsenena maccunā. C [Владыкой] Смерти и его могучими войсками.
Evaṁvihāriṁ ātāpiṁ, Мудрец спокойный назовет
ahorattamatanditaṁ; Того, кто этим способом в стараньи пребывает,
Taṁ ve bhaddekarattoti, И днём и ночью непреклонный в этом, –
santo ācikkhate munī’ti. Тем, кто ночь одну прекрасную обрёл».
Evaṁ kho ahaṁ, bhikkhu, dhāremi bhaddekarattiyo gāthā. Монах, вот как я помню строфы [под названием] «Тот, кто обрёл одну прекрасную ночь».
Uggaṇhāhi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; Но, монах, выучи декламацию и анализ [под названием] «Тот, кто обрёл одну прекрасную ночь».
pariyāpuṇāhi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca; освой....
dhārehi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca. запомни декламацию и анализ [под названием] «Тот, кто обрёл одну прекрасную ночь».
Atthasaṁhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako”ti. Монах, декламация и анализ [под названием] «Тот, кто обрёл одну прекрасную ночь» полезны, относятся к основам святой жизни».
Idamavoca candano devaputto. Так сказало молодое божество Чандана
Idaṁ vatvā tatthevantaradhāyi. и тут же исчезло на том самом месте.
Atha kho āyasmā lomasakaṅgiyo tassā rattiyā accayena senāsanaṁ saṁsāmetvā pattacīvaramādāya yena sāvatthi tena cārikaṁ pakkāmi. И когда ночь подошла к концу, достопочтенный Ломасакангия привёл в порядок своё жилище, взял свою чашу и внешнее одеяние, и переходами отправился в Саваттхи.
Anupubbena cārikaṁ caramāno yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā lomasakaṅgiyo bhagavantaṁ etadavoca: Со временем он прибыл в Саваттхи и отправился к Благословенному в рощу Джеты, в парк Анатхапиндики. Поклонившись ему, он сел рядом и рассказал Благословенному обо всём, что произошло. Затем он добавил:
“Ekamidāhaṁ, bhante, samayaṁ sakkesu viharāmi kapilavatthusmiṁ nigrodhārāme.
Atha kho, bhante, aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ nigrodhārāmaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho, bhante, so devaputto maṁ etadavoca:
‘dhāresi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañcā’ti?
Evaṁ vutte, ahaṁ, bhante, taṁ devaputtaṁ etadavocaṁ:
‘na kho ahaṁ, āvuso, dhāremi bhaddekarattassa uddesañca vibhaṅgañca.
Tvaṁ panāvuso, dhāresi bhaddekarattassa uddesañca vibhaṅgañcā’ti?
‘Ahampi kho, bhikkhu, na dhāremi bhaddekarattassa uddesañca vibhaṅgañca.
Dhāresi pana tvaṁ, bhikkhu, bhaddekarattiyo gāthā’ti?
‘Na kho ahaṁ, āvuso, dhāremi bhaddekarattiyo gāthā.
Tvaṁ panāvuso, dhāresi bhaddekarattiyo gāthā’ti?
‘Dhāremi kho ahaṁ, bhikkhu, bhaddekarattiyo gāthā’ti.
‘Yathā kathaṁ pana tvaṁ, āvuso, dhāresi bhaddekarattiyo gāthā’ti?
‘Ekamidaṁ, bhikkhu, samayaṁ bhagavā devesu tāvatiṁsesu viharati pāricchattakamūle paṇḍukambalasilāyaṁ.
Tatra kho bhagavā devānaṁ tāvatiṁsānaṁ bhaddekarattassa uddesañca vibhaṅgañca abhāsi:
“Atītaṁ nānvāgameyya,
…pe…
Taṁ ve bhaddekarattoti,
santo ācikkhate munī”ti.
Evaṁ kho ahaṁ, bhikkhu, dhāremi bhaddekarattiyo gāthā.
Uggaṇhāhi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca;
pariyāpuṇāhi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca;
dhārehi tvaṁ, bhikkhu, bhaddekarattassa uddesañca vibhaṅgañca.
Atthasaṁhito, bhikkhu, bhaddekarattassa uddeso ca vibhaṅgo ca ādibrahmacariyako’ti.
Idamavoca, bhante, so devaputto.
Idaṁ vatvā tatthevantaradhāyi.
Sādhu me, bhante, bhagavā bhaddekarattassa uddesañca vibhaṅgañca desetū”ti. «Было бы хорошо, уважаемый, если бы Благословенный научил меня декламации и анализу [под названием] «Тот, кто обрёл одну прекрасную ночь».
“Jānāsi pana tvaṁ, bhikkhu, taṁ devaputtan”ti? «Монах, знаешь ли это молодое божество?»
“Na kho ahaṁ, bhante, jānāmi taṁ devaputtan”ti. «Нет, уважаемый».
“Candano nāma so, bhikkhu, devaputto. «Монах, имя этого молодого божества – Чандана.
Candano, bhikkhu, devaputto aṭṭhiṁ katvā manasikatvā sabbacetasā samannāharitvā ohitasoto dhammaṁ suṇāti. Оно внимает Дхамме, уделяет ей внимание, направляет на неё весь свой ум, слушает её, охотно склоняя ухо.
Tena hi, bhikkhu, suṇāhi, sādhukaṁ manasi karohi; bhāsissāmī”ti. Поэтому, монах, слушай внимательно то, о чём я буду говорить».
“Evaṁ, bhante”ti kho āyasmā lomasakaṅgiyo bhagavato paccassosi. «Да, уважаемый» – ответил достопочтенный Ломасакангия Благословенному.
Bhagavā etadavoca: Благословенный сказал следующее:
“Atītaṁ nānvāgameyya, «Пусть прошлое в себе не пробуждает,
nappaṭikaṅkhe anāgataṁ; И ожиданий будущих не строит.
Yadatītaṁ pahīnaṁ taṁ, Ведь прошлое оставлено уж было,
appattañca anāgataṁ. А будущее не пришло ещё.
Paccuppannañca yo dhammaṁ, Сейчас возникшее любое состояние
tattha tattha vipassati; Пусть вместо этого прозрением видит.
Asaṁhīraṁ asaṅkuppaṁ, И, зная это, совершенствуется пусть,
taṁ vidvā manubrūhaye. Не дрогнув, не колеблясь,
Ajjeva kiccamātappaṁ, Старание нужно прилагать уже сейчас,
ko jaññā maraṇaṁ suve; Кто знает, может завтра смерть придёт?
Na hi no saṅgaraṁ tena, Ведь сторговаться ты не сможешь
mahāsenena maccunā. C [Владыкой] Смерти и его могучими войсками.
Evaṁvihāriṁ ātāpiṁ, Мудрец спокойный назовет
ahorattamatanditaṁ; Того, кто этим способом в стараньи пребывает,
Taṁ ve bhaddekarattoti, И днём и ночью непреклонный в этом, –
santo ācikkhate muni. Тем, кто ночь одну прекрасную обрёл».
Kathañca, bhikkhu, atītaṁ anvāgameti …pe… И каким образом, монах, человек пробуждает прошлое?...
evaṁ kho, bhikkhu, atītaṁ anvāgameti.
Kathañca, bhikkhu, atītaṁ nānvāgameti …pe…
evaṁ kho, bhikkhu, atītaṁ nānvāgameti.
Kathañca, bhikkhu, anāgataṁ paṭikaṅkhati …pe…
evaṁ kho, bhikkhu, anāgataṁ paṭikaṅkhati.
Kathañca, bhikkhu, anāgataṁ nappaṭikaṅkhati …pe…
evaṁ kho, bhikkhu, anāgataṁ nappaṭikaṅkhati.
Kathañca, bhikkhu, paccuppannesu dhammesu saṁhīrati …pe…
evaṁ kho, bhikkhu, paccuppannesu dhammesu saṁhīrati.
Kathañca, bhikkhu, paccuppannesu dhammesu na saṁhīrati …pe…
evaṁ kho, bhikkhu, paccuppannesu dhammesu na saṁhīrati.
Atītaṁ nānvāgameyya,
nappaṭikaṅkhe anāgataṁ;
Yadatītaṁ pahīnaṁ taṁ,
appattañca anāgataṁ.
Paccuppannañca yo dhammaṁ,
tattha tattha vipassati;
Asaṁhīraṁ asaṅkuppaṁ,
taṁ vidvā manubrūhaye.
Ajjeva kiccamātappaṁ,
ko jaññā maraṇaṁ suve;
Na hi no saṅgaraṁ tena,
mahāsenena maccunā.
Evaṁvihāriṁ ātāpiṁ,
ahorattamatanditaṁ;
Taṁ ve bhaddekarattoti,
santo ācikkhate munī”ti.
Idamavoca bhagavā. Так сказал Благословенный.
Attamano āyasmā lomasakaṅgiyo bhagavato bhāsitaṁ abhinandīti. Достопочтенный Ломасакангия был доволен и восхитился словами Благословенного.
Lomasakaṅgiyabhaddekarattasuttaṁ niṭṭhitaṁ catutthaṁ.