Other Translations: Deutsch , English

From:

PreviousNext

Majjhima Nikāya 146 Мадджхима Никая 146

Nandakovādasutta Совет от Нандаки

Evaṁ me sutaṁ—Так я слышал.

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Однажды Благословенный проживал в Саваттхи, в роще Джеты, в парке Анатхапиндики.

Atha kho mahāpajāpatigotamī pañcamattehi bhikkhunisatehi saddhiṁ yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho mahāpajāpatigotamī bhagavantaṁ etadavoca: И тогда Махападжапати Готами вместе с пятью сотнями монахинь отправилась к Благословенному. Поклонившись Благословенному, она встала рядом и сказала ему:

“ovadatu, bhante, bhagavā bhikkhuniyo; «Уважаемый, пусть Благословенный даст совет монахиням,

anusāsatu, bhante, bhagavā bhikkhuniyo; Наставь монахинь, Нандака.

karotu, bhante, bhagavā bhikkhunīnaṁ dhammiṁ kathan”ti. пусть Благословенный даст монахиням беседу о Дхамме».

Tena kho pana samayena therā bhikkhū bhikkhuniyo ovadanti pariyāyena. И в то время старшие монахи сменяли друг друга, наставляя монахинь,

Āyasmā nandako na icchati bhikkhuniyo ovadituṁ pariyāyena. но достопочтенный Нандака не захотел советовать им, когда подошёл его черёд.

Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: Тогда Благословенный обратился к достопочтенному Ананде:

“kassa nu kho, ānanda, ajja pariyāyo bhikkhuniyo ovadituṁ pariyāyenā”ti? «Ананда, чья сегодня очередь советовать монахиням?»

“Sabbeheva, bhante, kato pariyāyo bhikkhuniyo ovadituṁ pariyāyena. «Уважаемый, сегодня очередь достопочтенного Нандаки советовать монахиням,

Ayaṁ, bhante, āyasmā nandako na icchati bhikkhuniyo ovadituṁ pariyāyenā”ti. но он не хочет советовать им, даже несмотря на то, что сегодня его очередь».

Atha kho bhagavā āyasmantaṁ nandakaṁ āmantesi: Тогда Благословенный обратился к достопочтенному Нандаке:

“ovada, nandaka, bhikkhuniyo; «Дай совет монахиням, Нандака.

anusāsa, nandaka, bhikkhuniyo; Наставь монахинь, Нандака.

karohi tvaṁ, brāhmaṇa, bhikkhunīnaṁ dhammiṁ kathan”ti. Дай монахиням беседу о Дхамме, брахман».

“Evaṁ, bhante”ti kho āyasmā nandako bhagavato paṭissutvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. «Хорошо, уважаемый» – ответил достопочтенный Нандака. И тогда, утром, достопочтенный Нандака оделся, взял чашу и внешнее одеяние и отправился в Саваттхи за подаяниями.

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami. Походив за подаяниями по Саваттхи, вернувшись с хождения за подаяниями, после принятия пищи он отправился с товарищем в парк Раджаки.

Addasaṁsu kho tā bhikkhuniyo āyasmantaṁ nandakaṁ dūratova āgacchantaṁ. Монахини увидели достопочтенного Нандаку издали,

Disvāna āsanaṁ paññāpesuṁ, udakañca pādānaṁ upaṭṭhapesuṁ. подготовили сиденье, выставили воду для ног.

Nisīdi kho āyasmā nandako paññatte āsane. Достопочтенный Нандака сел на подготовленное сиденье

Nisajja pāde pakkhālesi. и помыл ноги.

Tāpi kho bhikkhuniyo āyasmantaṁ nandakaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Монахини поклонились ему и сели рядом.

Ekamantaṁ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca: Когда они сели, достопочтенный Нандака сказал монахиням:

“paṭipucchakathā kho, bhaginiyo, bhavissati. «Сёстры, эта беседа будет [проходить] в виде вопросов.

Tattha ājānantīhi: ‘ājānāmā’ tissa vacanīyaṁ, na ājānantīhi: ‘na ājānāmā’ tissa vacanīyaṁ. Если вы понимаете, вы должны сказать: «Мы понимаем». Если вы не понимаете, вы должны сказать: «Мы не понимаем».

Yassā vā panassa kaṅkhā vā vimati vā ahameva tattha paṭipucchitabbo: Если вы сомневаетесь и находитесь в замешательстве, вам следует спросить меня:

‘idaṁ, bhante, kathaṁ; imassa kvattho’”ti? «Уважаемый, как это? Каково значение этого?»

“Ettakenapi mayaṁ, bhante, ayyassa nandakassa attamanā abhiraddhā yaṁ no ayyo nandako pavāretī”ti. «Уважаемый, мы довольны и рады, что господин Нандака предлагает нам хотя бы это».

“Taṁ kiṁ maññatha, bhaginiyo, «Сёстры, как вы думаете?

cakkhu niccaṁ vā aniccaṁ vā”ti? Глаз является постоянным или непостоянным?»

“Aniccaṁ, bhante”. «Непостоянно, уважаемый».

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti? «А то, что непостоянно – то является страданием или счастьем?»

“Dukkhaṁ, bhante”. «Страданием, уважаемый».

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: «А то, что является непостоянным, страданием и подвержено изменению, может ли считаться таковым:

‘etaṁ mama, esohamasmi, eso me attā’”ti? «Это моё, я таков, это моё «я»?

“No hetaṁ, bhante”. «Нет, уважаемый».

“Taṁ kiṁ maññatha, bhaginiyo, «Сёстры, как вы думаете?

sotaṁ niccaṁ vā aniccaṁ vā”ti? Ухо является постоянным или непостоянным?...

“Aniccaṁ, bhante …pe…

ghānaṁ niccaṁ vā aniccaṁ vā”ti? Нос является постоянным или непостоянным?...

“Aniccaṁ, bhante” …

“jivhā niccā vā aniccā vā”ti? Язык является постоянным или непостоянным?...

“Aniccā, bhante” …

“kāyo nicco vā anicco vā”ti? Тело является постоянным или непостоянным?...

“Anicco, bhante” …

“mano nicco vā anicco vā”ti? Ум является постоянным или непостоянным?...

“Anicco, bhante”. «Непостоянно, уважаемый».

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti? «А то, что непостоянно – то является страданием или счастьем?»

“Dukkhaṁ, bhante”. «Страданием, уважаемый».

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: «А то, что является непостоянным, страданием и подвержено изменению, может ли считаться таковым:

‘etaṁ mama, esohamasmi, eso me attā’”ti? «Это моё, я таков, это моё «я»?

“No hetaṁ, bhante”. «Нет, уважаемый.

“Taṁ kissa hetu”? И почему?

“Pubbeva no etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: Потому что, уважаемый, мы уже увидели в соответствии с действительностью правильной мудростью так:

‘itipime cha ajjhattikā āyatanā aniccā’”ti. «Эти шесть внутренних сфер непостоянны».

“Sādhu sādhu, bhaginiyo. «Хорошо, хорошо, сёстры!

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. Так оно с благородным учеником, который видит это в соответствии с действительностью правильной мудростью.

Taṁ kiṁ maññatha, bhaginiyo, «Сёстры, как вы думаете?

rūpā niccā vā aniccā vā”ti? Формы постоянны или непостоянны?»

“Aniccā, bhante”. «Непостоянно, уважаемый».

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti? «А то, что непостоянно – то является страданием или счастьем?»

“Dukkhaṁ, bhante”. «Страданием, уважаемый».

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: «А то, что является непостоянным, страданием и подвержено изменению, может ли считаться таковым:

‘etaṁ mama, esohamasmi, eso me attā’”ti? «Это моё, я таков, это моё «я»?

“No hetaṁ, bhante”. «Нет, уважаемый».

“Taṁ kiṁ maññatha, bhaginiyo, «Сёстры, как вы думаете?

saddā niccā vā aniccā vā”ti? Звуки постоянны или непостоянны?...

“Aniccā, bhante …pe…

gandhā niccā vā aniccā vā”ti? Запахи...

“Aniccā, bhante” …

“rasā niccā vā aniccā vā”ti? Вкусы...

“Aniccā, bhante” …

“phoṭṭhabbā niccā vā aniccā vā”ti? Осязаемые вещи...

“Aniccā, bhante” …

“dhammā niccā vā aniccā vā”ti? Умственные феномены постоянны или непостоянны?»

“Aniccā, bhante”. «Непостоянно, уважаемый».

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti? «А то, что непостоянно – то является страданием или счастьем?»

“Dukkhaṁ, bhante”. «Страданием, уважаемый».

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: «А то, что является непостоянным, страданием и подвержено изменению, может ли считаться таковым:

‘etaṁ mama, esohamasmi, eso me attā’”ti? «Это моё, я таков, это моё «я»?

“No hetaṁ, bhante”. «Нет, уважаемый.

“Taṁ kissa hetu”? И почему?

“Pubbeva no etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: Потому что, уважаемый, мы уже увидели в соответствии с действительностью правильной мудростью так:

‘itipime cha bāhirā āyatanā aniccā’”ti. «Эти шесть внешних сфер непостоянны».

“Sādhu sādhu, bhaginiyo. «Хорошо, хорошо, сёстры!

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. Так оно с благородным учеником, который видит это в соответствии с действительностью правильной мудростью.

Taṁ kiṁ maññatha, bhaginiyo, «Сёстры, как вы думаете?

cakkhuviññāṇaṁ niccaṁ vā aniccaṁ vā”ti? Сознание глаза постоянно или непостоянно?…

“Aniccaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti?

“Dukkhaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ:

‘etaṁ mama, esohamasmi, eso me attā’”ti?

“No hetaṁ, bhante”.

“Taṁ kiṁ maññatha, bhaginiyo, sotaviññāṇaṁ niccaṁ vā aniccaṁ vā”ti? Сознание уха...

“Aniccaṁ, bhante …pe…

ghānaviññāṇaṁ niccaṁ vā aniccaṁ vā”ti? Сознание носа...

“Aniccaṁ, bhante” …

“jivhāviññāṇaṁ niccaṁ vā aniccaṁ vā”ti? Сознание языка...

“Aniccaṁ, bhante” …

“kāyaviññāṇaṁ niccaṁ vā aniccaṁ vā”ti? Сознание тела...

“Aniccaṁ, bhante” …

“manoviññāṇaṁ niccaṁ vā aniccaṁ vā”ti? Сознание ума постоянно или непостоянно?»

“Aniccaṁ, bhante”. «Непостоянно, уважаемый».

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti”? «А то, что непостоянно – то является страданием или счастьем?»

“Dukkhaṁ, bhante”. «Страданием, уважаемый».

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ: «А то, что является непостоянным, страданием и подвержено изменению, может ли считаться таковым:

‘etaṁ mama, esohamasmi, eso me attā’”ti? «Это моё, я таков, это моё «я»?

“No hetaṁ, bhante”. «Нет, уважаемый.

“Taṁ kissa hetu”? И почему?

“Pubbeva no etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ: Потому что, уважаемый, мы уже увидели в соответствии с действительностью правильной мудростью так:

‘itipime cha viññāṇakāyā aniccā’”ti. «Эти шесть классов сознания непостоянны».

“Sādhu sādhu, bhaginiyo. «Хорошо, хорошо, сёстры!

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. Так оно с благородным учеником, который видит это в соответствии с действительностью правильной мудростью.

Seyyathāpi, bhaginiyo, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā. Сёстры, представьте как если бы горела масляная лампа. Её масло непостоянно и подвержено изменению, её фитиль непостоянен и подвержен изменению, её пламя непостоянно и подвержено изменению, её сияние непостоянно и подвержено изменению.

Yo nu kho, bhaginiyo, evaṁ vadeyya: Если бы кто-либо сказал бы так:

‘amussa telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā; «Пока эта масляная лампа горит, её масло, фитиль, пламя непостоянны и подвержены изменению,

yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā’ti; Но её сияние постоянно, устойчиво, вечно, не подвержено изменению»?

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti? Была бы его речь правдивой?»

“No hetaṁ, bhante”. «Нет, уважаемый.

“Taṁ kissa hetu”? И почему?

“Amussa hi, bhante, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā; Потому что, уважаемый, если эта масляная лампа горит, и её масло, и фитиль, и пламя непостоянны и подвержены изменению,

pagevassa ābhā aniccā vipariṇāmadhammā”ti. то и её сияние должно быть непостоянным и подверженным изменению».

“Evameva kho, bhaginiyo, yo nu kho evaṁ vadeyya: «Точно также, сёстры, если бы кто-либо говорил бы что:

‘cha khome ajjhattikā āyatanā aniccā; «Эти шесть внутренних сфер непостоянны и подвержены изменению,

yañca kho cha ajjhattike āyatane paṭicca paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhamman’ti; но приятное, болезненное, или ни-приятное-ни-болезненное чувство, которое человек переживает в зависимости от шести внутренних сфер, постоянно, устойчиво, вечно, не подвержено изменению?»

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti? Была бы его речь правдивой?»

“No hetaṁ, bhante”. «Нет, уважаемый.

“Taṁ kissa hetu”? И почему?

“Tajjaṁ tajjaṁ, bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti. Потому что если каждое чувство возникает в зависимости от соответствующего ему условия,

Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī”ti. то с прекращением его соответствующего условия [это] чувство прекращается».

“Sādhu sādhu, bhaginiyo. «Хорошо, хорошо, сёстры!

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. Так оно с благородным учеником, который видит это в соответствии с действительностью правильной мудростью.

Seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, chāyāpi aniccā vipariṇāmadhammā. Сёстры, представьте как если бы стояло большое дерево, обладающее сердцевиной. Его корни были бы непостоянными и подверженными изменению, его ствол был бы непостоянным и подверженным изменению, его ветви и листва были бы непостоянными и подверженными изменению, и его тень была бы непостоянной и подверженной изменению.

Yo nu kho, bhaginiyo, evaṁ vadeyya: Если бы кто-либо сказал бы так:

‘amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā’ti; «Это большое дерево, обладающее сердцевиной. Его корни, ствол, ветви и листва непостоянны и подвержены изменению. Но его тень постоянна, устойчива, вечна, не подвержена изменению?»

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti? Была бы его речь правдивой?»

“No hetaṁ, bhante”. «Нет, уважаемый.

“Taṁ kissa hetu”? И почему?

“Amussa hi, bhante, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ; Потому что, уважаемый, если корни… ствол… листва… непостоянны и подвержены изменению,

pagevassa chāyā aniccā vipariṇāmadhammā”ti. то и его тень также должна быть непостоянной и подверженной изменению».

“Evameva kho, bhaginiyo, yo nu kho evaṁ vadeyya: «Точно также, сёстры, если бы кто-либо говорил бы что:

‘cha khome bāhirā āyatanā aniccā. «Эти шесть внешних сфер непостоянны и подвержены изменению,

Yañca kho cha bāhire āyatane paṭicca paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhamman’ti; но приятное, болезненное, или ни-приятное-ни-болезненное чувство, которое человек переживает в зависимости от шести внутренних сфер, постоянно, устойчиво, вечно, не подвержено изменению?»

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti? Была бы его речь правдивой?»

“No hetaṁ, bhante”. «Нет, уважаемый.

“Taṁ kissa hetu”? И почему?

“Tajjaṁ tajjaṁ, bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti. Потому что если каждое чувство возникает в зависимости от соответствующего ему условия,

Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī”ti. то с прекращением его соответствующего условия [это] чувство прекращается».

“Sādhu sādhu, bhaginiyo. «Хорошо, хорошо, сёстры!

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato. Так оно с благородным учеником, который видит это в соответствии с действительностью правильной мудростью.

Seyyathāpi, bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ saṅkanteyya anupahacca antaraṁ maṁsakāyaṁ anupahacca bāhiraṁ cammakāyaṁ. Сёстры, представьте как если бы умелый мясник или его ученик убил корову и разделывал её острым мясницким ножом. Не повреждая внутреннюю груду плоти, не повреждая внешнюю шкуру,

Yaṁ yadeva tattha antarā vilimaṁsaṁ antarā nhāru antarā bandhanaṁ taṁ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya. он бы срезал, отделял, отрезал внутренние сухожилия, связки, соединения острым мясницким ножом.

Sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ teneva cammena taṁ gāviṁ paṭicchādetvā evaṁ vadeyya: срезав, отделив, отрезав всё это, он бы отделил внешнюю шкуру. Затем он бы накрыл корову вновь этой же самой шкурой и сказал бы так:

‘tathevāyaṁ gāvī saṁyuttā imināva cammenā’ti; «Эта корова соединена со шкурой как и прежде?»

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti? Была бы его речь правдивой?»

“No hetaṁ, bhante”. «Нет, уважаемый.

“Taṁ kissa hetu”? И почему?

“Amu hi, bhante, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ saṅkanteyya anupahacca antaraṁ maṁsakāyaṁ anupahacca bāhiraṁ cammakāyaṁ.

Yaṁ yadeva tattha antarā vilimaṁsaṁ antarā nhāru antarā bandhanaṁ taṁ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya.

Sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ teneva cammena taṁ gāviṁ paṭicchādetvā kiñcāpi so evaṁ vadeyya: Потому что если бы этот умелый мясник или его ученик убил бы корову… отрезал бы всё это, то хоть он бы и накрыл корову вновь этой же самой шкурой и сказал:

‘tathevāyaṁ gāvī saṁyuttā imināva cammenā’ti; «Эта корова соединена со шкурой как и прежде», –

atha kho sā gāvī visaṁyuttā teneva cammenā”ti. всё равно эта корова была бы отсоединена от этой шкуры».

“Upamā kho me ayaṁ, bhaginiyo, katā atthassa viññāpanāya. «Сёстры, я привёл вам этот пример, чтобы донести смысл.

Ayamevettha attho; Смысл таков.

‘antarā maṁsakāyo’ti kho, bhaginiyo, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ; Внутренняя груда плоти – это обозначение шести внутренних сфер.

‘bāhiro cammakāyo’ti kho, bhaginiyo, channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ; Внешняя шкура – это обозначение шести внешних сфер.

‘antarā vilimaṁsaṁ, antarā nhāru, antarā bandhanan’ti kho, bhaginiyo, nandīrāgassetaṁ adhivacanaṁ; Внутренние сухожилия, связки, соединения – это обозначение наслаждения и жажды.

‘tiṇhaṁ govikantanan’ti kho, bhaginiyo, ariyāyetaṁ paññāya adhivacanaṁ; Острый мясницкий нож – это обозначение благородной мудрости;

yāyaṁ ariyā paññā antarā kilesaṁ antarā saṁyojanaṁ antarā bandhanaṁ sañchindati saṅkantati sampakantati samparikantati. благородной мудрости, которая режет, отделяет, отрезает внутренние загрязнения, путы, привязи.

Satta kho panime, bhaginiyo, bojjhaṅgā, yesaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Сёстры, есть эти семь факторов просветления, посредством развития и взращивания которых монах за счёт уничтожения пятен [умственных загрязнений] здесь и сейчас входит и пребывает в незапятнанном освобождении ума, освобождении мудростью, реализовав эти состояния для себя посредством прямого знания.

Katame satta? Какие семь?

Idha, bhaginiyo, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. Вот, сёстры, монах развивает осознанность как фактор просветления, который поддерживается уединением, бесстрастием, прекращением, и созревает в оставлении.

Dhammavicayasambojjhaṅgaṁ bhāveti …pe… Он развивает исследование состояний…

vīriyasambojjhaṅgaṁ bhāveti … усердие...

pītisambojjhaṅgaṁ bhāveti … восторг...

passaddhisambojjhaṅgaṁ bhāveti … безмятежность...

samādhisambojjhaṅgaṁ bhāveti … сосредоточение...

upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ. невозмутимость как фактор просветления, который поддерживается уединением, бесстрастием, прекращением, и созревает в оставлении.

Ime kho, bhaginiyo, satta bojjhaṅgā, yesaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti. Таковы семь факторов просветления, посредством развития и взращивания которых монах за счёт уничтожения пятен [умственных загрязнений] здесь и сейчас входит и пребывает в незапятнанном освобождении ума, освобождении мудростью, реализовав эти состояния для себя самостоятельно посредством прямого знания».

Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi: Когда достопочтенный Нандака дал монахиням такой совет, он отпустил их, сказав:

“gacchatha, bhaginiyo; kālo”ti. «Всё сёстры, идите».

Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ nandakaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca: И тогда монахини, восхитившись и возрадовавшись словам достопочтенного Нандаки, Встали со своих сидений и, поклонившись достопочтенному Нандаке, ушли, обойдя его с правой стороны. Они отправились к Благословенному и, поклонившись ему, встали рядом. Благословенный сказал им:

“gacchatha, bhikkhuniyo; kālo”ti. «Всё сёстры, идите».

Atha kho tā bhikkhuniyo bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. И тогда монахини поклонились Благословенному и ушли, обойдя его с правой стороны.

Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: Вскоре после того как они ушли, Благословенный обратился к монахам:

“seyyathāpi, bhikkhave, tadahuposathe cātuddase na hoti bahuno janassa kaṅkhā vā vimati vā: «Монахи, подобно тому как на четырнадцатый день, на Упосатху, найдется не много людей,

‘ūno nu kho cando, puṇṇo nu kho cando’ti, atha kho ūno cando tveva hoti. которые находятся в сомнениях и замешательстве в отношении того полная ли луна или же неполная, поскольку в это время луна абсолютно точно неполная,

Evameva kho, bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā honti no ca kho paripuṇṇasaṅkappā”ti. точно также, те монахини довольны учением Нандаки по Дхамме, но их намерение ещё не было исполнено».

Atha kho bhagavā āyasmantaṁ nandakaṁ āmantesi: Тогда Благословенный обратился к достопочтенному Нандаке:

“tena hi tvaṁ, nandaka, svepi tā bhikkhuniyo tenevovādena ovadeyyāsī”ti. «Что же, Нандака, завтра тебе также следует наставить тех монахинь точно таким же образом».

“Evaṁ, bhante”ti kho āyasmā nandako bhagavato paccassosi. «Да, уважаемый» – ответил достопочтенный Нандака.

Atha kho āyasmā nandako tassā rattiyā accayena pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. И тогда следующим утром достопочтенный Нандака оделся… и всё произошло, как и в предыдущий день.

Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto attadutiyo yena rājakārāmo tenupasaṅkami.

Addasaṁsu kho tā bhikkhuniyo āyasmantaṁ nandakaṁ dūratova āgacchantaṁ.

Disvāna āsanaṁ paññāpesuṁ, udakañca pādānaṁ upaṭṭhapesuṁ.

Nisīdi kho āyasmā nandako paññatte āsane.

Nisajja pāde pakkhālesi.

Tāpi kho bhikkhuniyo āyasmantaṁ nandakaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

Ekamantaṁ nisinnā kho tā bhikkhuniyo āyasmā nandako etadavoca:

“paṭipucchakathā kho, bhaginiyo, bhavissati.

Tattha ājānantīhi ‘ājānāmā’ tissa vacanīyaṁ, na ājānantīhi ‘na ājānāmā’ tissa vacanīyaṁ.

Yassā vā panassa kaṅkhā vā vimati vā, ahameva tattha paṭipucchitabbo:

‘idaṁ, bhante, kathaṁ; imassa kvattho’”ti.

“Ettakenapi mayaṁ, bhante, ayyassa nandakassa attamanā abhiraddhā yaṁ no ayyo nandako pavāretī”ti.

“Taṁ kiṁ maññatha, bhaginiyo, cakkhu niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti?

“Dukkhaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ:

‘etaṁ mama, esohamasmi, eso me attā’”ti?

“No hetaṁ, bhante”.

“Taṁ kiṁ maññatha, bhaginiyo, sotaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …pe…

ghānaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …

jivhā …

kāyo …

mano nicco vā anicco vā”ti?

“Anicco, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti?

“Dukkhaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ:

‘etaṁ mama, esohamasmi, eso me attā’”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Pubbeva no etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ:

‘itipime cha ajjhattikā āyatanā aniccā’”ti.

“Sādhu sādhu, bhaginiyo.

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Taṁ kiṁ maññatha, bhaginiyo, rūpā niccā vā aniccā vā”ti?

“Aniccā, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti?

“Dukkhaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ:

‘etaṁ mama, esohamasmi, eso me attā’”ti?

“No hetaṁ, bhante”.

“Taṁ kiṁ maññatha, bhaginiyo, saddā niccā vā aniccā vā”ti?

“Aniccā, bhante …pe…

gandhā niccā vā aniccā vā”ti?

“Aniccā, bhante …

rasā niccā vā aniccā vā”ti?

“Aniccā, bhante …

phoṭṭhabbā niccā vā aniccā vā”ti?

“Aniccā, bhante …

dhammā niccā vā aniccā vā”ti?

“Aniccā, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti?

“Dukkhaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ:

‘etaṁ mama, esohamasmi, eso me attā’”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Pubbeva no etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ:

‘itipime cha bāhirā āyatanā aniccā’”ti.

“Sādhu sādhu, bhaginiyo.

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Taṁ kiṁ maññatha, bhaginiyo, cakkhuviññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …pe…

sotaviññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …

ghānaviññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …

jivhāviññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …

kāyaviññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante …

manoviññāṇaṁ niccaṁ vā aniccaṁ vā”ti?

“Aniccaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā”ti?

“Dukkhaṁ, bhante”.

“Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ:

‘etaṁ mama, esohamasmi, eso me attā’”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Pubbeva no etaṁ, bhante, yathābhūtaṁ sammappaññāya sudiṭṭhaṁ:

‘itipime cha viññāṇakāyā aniccā’”ti.

“Sādhu sādhu, bhaginiyo.

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpi, bhaginiyo, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā, ābhāpi aniccā vipariṇāmadhammā.

Yo nu kho, bhaginiyo, evaṁ vadeyya:

‘amussa telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā;

yā ca khvāssa ābhā sā niccā dhuvā sassatā avipariṇāmadhammā’ti;

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Amussa hi, bhante, telappadīpassa jhāyato telampi aniccaṁ vipariṇāmadhammaṁ, vaṭṭipi aniccā vipariṇāmadhammā, accipi aniccā vipariṇāmadhammā;

pagevassa ābhā aniccā vipariṇāmadhammā”ti.

“Evameva kho, bhaginiyo, yo nu kho evaṁ vadeyya:

‘cha khome ajjhattikā āyatanā aniccā.

Yañca kho cha ajjhattike āyatane paṭicca paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhamman’ti;

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Tajjaṁ tajjaṁ, bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti.

Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī”ti.

“Sādhu sādhu, bhaginiyo.

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpi, bhaginiyo, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ, chāyāpi aniccā vipariṇāmadhammā.

Yo nu kho, bhaginiyo, evaṁ vadeyya:

‘amussa mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ;

yā ca khvāssa chāyā sā niccā dhuvā sassatā avipariṇāmadhammā’ti;

sammā nu kho so bhaginiyo, vadamāno vadeyyā”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Amussa hi, bhante, mahato rukkhassa tiṭṭhato sāravato mūlampi aniccaṁ vipariṇāmadhammaṁ, khandhopi anicco vipariṇāmadhammo, sākhāpalāsampi aniccaṁ vipariṇāmadhammaṁ;

pagevassa chāyā aniccā vipariṇāmadhammā”ti.

“Evameva kho, bhaginiyo, yo nu kho evaṁ vadeyya:

‘cha khome bāhirā āyatanā aniccā.

Yañca kho bāhire āyatane paṭicca paṭisaṁvedeti sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā taṁ niccaṁ dhuvaṁ sassataṁ avipariṇāmadhamman’ti;

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Tajjaṁ tajjaṁ, bhante, paccayaṁ paṭicca tajjā tajjā vedanā uppajjanti.

Tajjassa tajjassa paccayassa nirodhā tajjā tajjā vedanā nirujjhantī”ti.

“Sādhu sādhu, bhaginiyo.

Evañhetaṁ, bhaginiyo, hoti ariyasāvakassa yathābhūtaṁ sammappaññāya passato.

Seyyathāpi, bhaginiyo, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ saṅkanteyya anupahacca antaraṁ maṁsakāyaṁ anupahacca bāhiraṁ cammakāyaṁ.

Yaṁ yadeva tattha antarā vilimaṁsaṁ antarā nhāru antarā bandhanaṁ taṁ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya.

Sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ teneva cammena taṁ gāviṁ paṭicchādetvā evaṁ vadeyya:

‘tathevāyaṁ gāvī saṁyuttā imināva cammenā’ti;

sammā nu kho so, bhaginiyo, vadamāno vadeyyā”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Amu hi, bhante, dakkho goghātako vā goghātakantevāsī vā gāviṁ vadhitvā tiṇhena govikantanena gāviṁ saṅkanteyya anupahacca antaraṁ maṁsakāyaṁ anupahacca bāhiraṁ cammakāyaṁ.

Yaṁ yadeva tattha antarā vilimaṁsaṁ antarā nhāru antarā bandhanaṁ taṁ tadeva tiṇhena govikantanena sañchindeyya saṅkanteyya sampakanteyya samparikanteyya.

Sañchinditvā saṅkantitvā sampakantitvā samparikantitvā vidhunitvā bāhiraṁ cammakāyaṁ teneva cammena taṁ gāviṁ paṭicchādetvā kiñcāpi so evaṁ vadeyya:

‘tathevāyaṁ gāvī saṁyuttā imināva cammenā’ti;

atha kho sā gāvī visaṁyuttā teneva cammenā”ti.

“Upamā kho me ayaṁ, bhaginiyo, katā atthassa viññāpanāya ayamevettha attho.

‘Antarā maṁsakāyo’ti kho, bhaginiyo, channetaṁ ajjhattikānaṁ āyatanānaṁ adhivacanaṁ;

‘bāhiro cammakāyo’ti kho, bhaginiyo, channetaṁ bāhirānaṁ āyatanānaṁ adhivacanaṁ;

‘antarā vilimaṁsaṁ antarā nhāru antarā bandhanan’ti kho, bhaginiyo, nandīrāgassetaṁ adhivacanaṁ;

‘tiṇhaṁ govikantanan’ti kho, bhaginiyo, ariyāyetaṁ paññāya adhivacanaṁ;

yāyaṁ ariyā paññā antarā kilesaṁ antarā saṁyojanaṁ antarā bandhanaṁ sañchindati saṅkantati sampakantati samparikantati.

Satta kho panime, bhaginiyo, bojjhaṅgā, yesaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati.

Katame satta?

Idha, bhaginiyo, bhikkhu satisambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Dhammavicayasambojjhaṅgaṁ bhāveti …pe…

vīriyasambojjhaṅgaṁ bhāveti …

pītisambojjhaṅgaṁ bhāveti …

passaddhisambojjhaṅgaṁ bhāveti …

samādhisambojjhaṅgaṁ bhāveti …

upekkhāsambojjhaṅgaṁ bhāveti vivekanissitaṁ virāganissitaṁ nirodhanissitaṁ vossaggapariṇāmiṁ.

Ime kho, bhaginiyo, satta bojjhaṅgā yesaṁ bhāvitattā bahulīkatattā bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatī”ti.

Atha kho āyasmā nandako tā bhikkhuniyo iminā ovādena ovaditvā uyyojesi:

“gacchatha, bhaginiyo; kālo”ti.

Atha kho tā bhikkhuniyo āyasmato nandakassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ nandakaṁ abhivādetvā padakkhiṇaṁ katvā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tā bhikkhuniyo bhagavā etadavoca:

“gacchatha, bhikkhuniyo; kālo”ti.

Atha kho tā bhikkhuniyo bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.

Atha kho bhagavā acirapakkantīsu tāsu bhikkhunīsu bhikkhū āmantesi: Вскоре после того как они ушли, Благословенный обратился к монахам:

“seyyathāpi, bhikkhave, tadahuposathe pannarase na hoti bahuno janassa kaṅkhā vā vimati vā: «Монахи, подобно тому как на пятнадцатый день, на Упосатху, найдется не много людей,

‘ūno nu kho cando, puṇṇo nu kho cando’ti, atha kho puṇṇo cando tveva hoti; которые находятся в сомнениях и замешательстве в отношении того полная ли луна или же неполная, поскольку в это время луна абсолютно точно полная,

evameva kho, bhikkhave, tā bhikkhuniyo nandakassa dhammadesanāya attamanā ceva paripuṇṇasaṅkappā ca. то точно также, те монахини довольны учением Нандаки по Дхамме, и их намерение было исполнено.

Tāsaṁ, bhikkhave, pañcannaṁ bhikkhunisatānaṁ yā pacchimikā bhikkhunī sā sotāpannā avinipātadhammā niyatā sambodhiparāyanā”ti. Монахи, даже наименее развитая из тех пятисот монахинь [теперь] является вступившей в поток, не подверженной более погибели [нижних миров], утверждённой [в своей участи достичь освобождения], направляющейся к просветлению».

Idamavoca bhagavā. Так сказал Благословенный.

Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti. Монахи были довольны и восхитились словами Благословенного.

Nandakovādasuttaṁ niṭṭhitaṁ catutthaṁ.
PreviousNext