Other Translations: English

From:

PreviousNext

Majjhima Nikāya 151 Мадджхима Никая 151

Piṇḍapātapārisuddhisutta Очищение еды, полученной с подаяний

Evaṁ me sutaṁ—Так я слышал.

ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Однажды Благословенный пребывал в Раджагахе, в Бамбуковой роще, в Беличьем Святилище.

Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ sāriputtaṁ bhagavā etadavoca: И тогда, вечером, достопочтенный Сарипутта вышел из медитации и отправился к Благословенному. Поклонившись ему, он сел рядом. Затем Благословенный сказал ему:

“Vippasannāni kho te, sāriputta, indriyāni, parisuddho chavivaṇṇo pariyodāto. «Сарипутта, твои способности чисты. Цвет твоей кожи чистый и яркий.

Katamena kho tvaṁ, sāriputta, vihārena etarahi bahulaṁ viharasī”ti? Сарипутта, в каком пребывании сейчас ты часто пребываешь?»

“Suññatāvihārena kho ahaṁ, bhante, etarahi bahulaṁ viharāmī”ti. «Уважаемый, я часто пребываю в пустотности».

“Sādhu sādhu, sāriputta. «Хорошо, хорошо, Сарипутта!

Mahāpurisavihārena kira tvaṁ, sāriputta, etarahi bahulaṁ viharasi. Воистину, сейчас ты часто пребываешь в пребывании великого человека.

Mahāpurisavihāro eso, sāriputta, yadidaṁ—Ведь это пребывание великого человека, то есть, пустотность.

suññatā.

Tasmātiha, sāriputta, bhikkhu sace ākaṅkheyya: Сарипутта, если монах пожелает:

‘suññatāvihārena bahulaṁ vihareyyan’ti, tena, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: «Пусть я сейчас буду часто пребывать в пустотности» – то ему следует рассуждать так:

‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, atthi nu kho me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti? «По дороге, по которой я шёл в деревню за подаяниями, или же в месте, где я ходил собирать подаяния, или же по дороге, по которой я возвращался с хождения за подаяниями, было ли какое-либо желание, страсть, злоба, заблуждение, или же отвращение в моём уме по отношению к формам, познаваемым глазом?»

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Если, пересматривая свой ум, монах знает:

‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, atthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. «По дороге… было желание, страсть, злоба, заблуждение, или же отвращение в моём уме... » – то ему следует приложить усилие для отбрасывания этих плохих неблагих состояний.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Но если, пересматривая свой ум, монах знает:

‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, natthi me tattha cakkhuviññeyyesu rūpesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. «По дороге… не было желания… отвращения…» – то он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Далее, Сарипутта, монаху следует рассуждать так:

‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, atthi nu kho me tattha sotaviññeyyesu saddesu …pe… «По дороге, по которой я шёл в деревню за подаяниями, или же в месте, где я ходил собирать подаяния, или же по дороге, по которой я возвращался с хождения за подаяниями, было ли какое-либо желание, страсть, злоба, заблуждение, или же отвращение в моём уме по отношению к звукам, познаваемым ухом...

ghānaviññeyyesu gandhesu … запахам, познаваемым носом…

jivhāviññeyyesu rasesu … вкусам, познаваемым языком…

kāyaviññeyyesu phoṭṭhabbesu … осязаемым вещам, познаваемым телом...

manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti? умственным феноменам, познаваемым умом?»

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Если, пересматривая свой ум, монах знает:

‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, atthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā tesaṁyeva pāpakānaṁ akusalānaṁ dhammānaṁ pahānāya vāyamitabbaṁ. «По дороге… было желание, страсть, злоба, заблуждение, или же отвращение в моём уме... » – то ему следует приложить усилие для отбрасывания этих плохих неблагих состояний.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Но если, пересматривая свой ум, монах знает:

‘yena cāhaṁ maggena gāmaṁ piṇḍāya pāvisiṁ, yasmiñca padese piṇḍāya acariṁ, yena ca maggena gāmato piṇḍāya paṭikkamiṁ, natthi me tattha manoviññeyyesu dhammesu chando vā rāgo vā doso vā moho vā paṭighaṁ vāpi cetaso’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. «По дороге… не было желания… отвращения…» – то он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Далее, Сарипутта, монаху следует рассуждать так:

‘pahīnā nu kho me pañca kāmaguṇā’ti? «Отброшены ли во мне пять нитей чувственного удовольствия?»

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Если, пересматривая, монах знает:

‘appahīnā kho me pañca kāmaguṇā’ti, tena, sāriputta, bhikkhunā pañcannaṁ kāmaguṇānaṁ pahānāya vāyamitabbaṁ. «Пять нитей чувственного удовольствия не отброшены во мне» – то ему следует приложить усилие для отбрасывания этих пяти нитей чувственного удовольствия.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Но если, пересматривая, монах знает:

‘pahīnā kho me pañca kāmaguṇā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. «Пять нитей чувственного удовольствия отброшены во мне» – то он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Далее, Сарипутта, монаху следует рассуждать так:

‘pahīnā nu kho me pañca nīvaraṇā’ti? «Отброшены ли во мне пять помех?»

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Если, пересматривая свой ум, монах знает:

‘appahīnā kho me pañca nīvaraṇā’ti, tena, sāriputta, bhikkhunā pañcannaṁ nīvaraṇānaṁ pahānāya vāyamitabbaṁ. «Пять помех не отброшены во мне» – то ему следует приложить усилие для отбрасывания этих пяти помех.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Но если, пересматривая свой ум, монах знает:

‘pahīnā kho me pañca nīvaraṇā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. «Пять помех отброшены во мне» – то он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Далее, Сарипутта, монаху следует рассуждать так:

‘pariññātā nu kho me pañcupādānakkhandhā’ti? «Поняты ли полностью мной пять совокупностей, подверженных цеплянию?»

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Если, пересматривая свой ум, монах знает:

‘apariññātā kho me pañcupādānakkhandhā’ti, tena, sāriputta, bhikkhunā pañcannaṁ upādānakkhandhānaṁ pariññāya vāyamitabbaṁ. «Пять совокупностей, подверженные цеплянию, не полностью поняты мной» – то ему следует приложить усилие, чтобы полностью понять эти пять совокупностей, подверженных цеплянию.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Но если, пересматривая свой ум, монах знает:

‘pariññātā kho me pañcupādānakkhandhā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. «Пять совокупностей, подверженные цеплянию, полностью поняты мной» – то он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Далее, Сарипутта, монаху следует рассуждать так:

‘bhāvitā nu kho me cattāro satipaṭṭhānā’ti? «Развиты ли во мне четыре основы осознанности?

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Если, пересматривая, монах знает:

‘abhāvitā kho me cattāro satipaṭṭhānā’ti, tena, sāriputta, bhikkhunā catunnaṁ satipaṭṭhānānaṁ bhāvanāya vāyamitabbaṁ. «Успокоение и прозрение не развиты во мне» – то ему следует приложить усилие, чтобы развить успокоение и прозрение.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Но если, пересматривая, монах знает:

‘bhāvitā kho me cattāro satipaṭṭhānā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. «Истинное знание и освобождение реализованы мной» – то он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Далее, Сарипутта, монаху следует рассуждать так:

‘bhāvitā nu kho me cattāro sammappadhānā’ti? «Развиты ли во мне четыре вида правильного старания?...

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:

‘abhāvitā kho me cattāro sammappadhānā’ti, tena, sāriputta, bhikkhunā catunnaṁ sammappadhānānaṁ bhāvanāya vāyamitabbaṁ.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:

‘bhāvitā kho me cattāro sammappadhānā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:

‘bhāvitā nu kho me cattāro iddhipādā’ti? четыре основы сверхъестественной силы...

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:

‘abhāvitā kho me cattāro iddhipādā’ti, tena, sāriputta, bhikkhunā catunnaṁ iddhipādānaṁ bhāvanāya vāyamitabbaṁ.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:

‘bhāvitā kho me cattāro iddhipādā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:

‘bhāvitāni nu kho me pañcindriyānī’ti? пять качеств...

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:

‘abhāvitāni kho me pañcindriyānī’ti, tena, sāriputta, bhikkhunā pañcannaṁ indriyānaṁ bhāvanāya vāyamitabbaṁ.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:

‘bhāvitāni kho me pañcindriyānī’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:

‘bhāvitāni nu kho me pañca balānī’ti? пять сил...

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:

‘abhāvitāni kho me pañca balānī’ti, tena, sāriputta, bhikkhunā pañcannaṁ balānaṁ bhāvanāya vāyamitabbaṁ.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:

‘bhāvitāni kho me pañca balānī’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:

‘bhāvitā nu kho me satta bojjhaṅgā’ti? семь факторов просветления...

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:

‘abhāvitā kho me satta bojjhaṅgā’ti, tena, sāriputta, bhikkhunā sattannaṁ bojjhaṅgānaṁ bhāvanāya vāyamitabbaṁ.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti:

‘bhāvitā kho me satta bojjhaṅgā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ:

‘bhāvito nu kho me ariyo aṭṭhaṅgiko maggo’ti? Благородный восьмеричный путь...

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Если, пересматривая, монах знает:

‘abhāvito kho me ariyo aṭṭhaṅgiko maggo’ti, tena, sāriputta, bhikkhunā ariyassa aṭṭhaṅgikassa maggassa bhāvanāya vāyamitabbaṁ. «… не развиты во мне» – то ему следует приложить усилие, чтобы развить...

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Но если, пересматривая, монах знает:

‘bhāvito kho me ariyo aṭṭhaṅgiko maggo’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. «…развиты во мне» – то он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Далее, Сарипутта, монаху следует рассуждать так:

‘bhāvitā nu kho me samatho ca vipassanā cā’ti? «Развиты ли во мне успокоение и прозрение?»

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Если, пересматривая, монах знает:

‘abhāvitā kho me samatho ca vipassanā cā’ti, tena, sāriputta, bhikkhunā samathavipassanānaṁ bhāvanāya vāyamitabbaṁ. «Успокоение и прозрение не развиты во мне» – то ему следует приложить усилие, чтобы развить успокоение и прозрение.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Но если, пересматривая, монах знает:

‘bhāvitā kho me samatho ca vipassanā cā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. «Успокоение и прозрение развиты во мне» – то он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.

Puna caparaṁ, sāriputta, bhikkhunā iti paṭisañcikkhitabbaṁ: Далее, Сарипутта, монаху следует рассуждать так:

‘sacchikatā nu kho me vijjā ca vimutti cā’ti? «Реализованы ли мной истинное знание и освобождение?»

Sace, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Если, пересматривая, монах знает:

‘asacchikatā kho me vijjā ca vimutti cā’ti, tena, sāriputta, bhikkhunā vijjāya vimuttiyā sacchikiriyāya vāyamitabbaṁ. «Истинное знание и освобождение не реализованы мной» – то ему следует приложить усилие, чтобы реализовать истинное знание и освобождение.

Sace pana, sāriputta, bhikkhu paccavekkhamāno evaṁ jānāti: Но если, пересматривая, монах знает:

‘sacchikatā kho me vijjā ca vimutti cā’ti, tena, sāriputta, bhikkhunā teneva pītipāmojjena vihātabbaṁ ahorattānusikkhinā kusalesu dhammesu. «Истинное знание и освобождение реализованы мной» – то он может пребывать счастливым и радостным, тренируясь день и ночь в благих состояниях.

Ye hi keci, sāriputta, atītamaddhānaṁ samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhesuṁ, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhesuṁ. Сарипутта, любые жрецы и отшельники в прошлом, которые очищали свою еду, полученную с подаяний, делали так, постоянно пересматривая подобным образом.

Yepi hi keci, sāriputta, anāgatamaddhānaṁ samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhessanti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhessanti.

Yepi hi keci, sāriputta, etarahi samaṇā vā brāhmaṇā vā piṇḍapātaṁ parisodhenti, sabbe te evameva paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhenti.

Tasmātiha, sāriputta, ‘paccavekkhitvā paccavekkhitvā piṇḍapātaṁ parisodhessāmā’ti—Любые жрецы и отшельники в будущем, которые будут очищать свою еду, полученную с подаяний, будут делать так, постоянно пересматривая подобным образом.

evañhi vo, sāriputta, sikkhitabban”ti.

Idamavoca bhagavā. Так сказал Благословенный.

Attamano āyasmā sāriputto bhagavato bhāsitaṁ abhinandīti. Достопочтенный Сарипутта был доволен и восхитился словами Благословенного.

Piṇḍapātapārisuddhisuttaṁ niṭṭhitaṁ navamaṁ.
PreviousNext