Other Translations: Deutsch , English
From:
Saṁyutta Nikāya 3.2 Саньютта Никая 3.2
1. Paṭhamavagga 1. Подневольность
Purisasutta Человек
Sāvatthinidānaṁ. В Саваттхи.
Atha kho rājā pasenadi kosalo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca: И тогда царь Пасенади Косальский отправился к Благословенному, поклонился ему, сел рядом и сказал:
“kati nu kho, bhante, purisassa dhammā ajjhattaṁ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā”ti? «Уважаемый, сколько вещей, возникающих в человеке, ведут к его вреду, страданию, дискомфорту?»
“Tayo kho, mahārāja, purisassa dhammā ajjhattaṁ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāya. «Великий царь, есть три вещи, возникающих в человеке, что ведут к его вреду, страданию, дискомфорту.
Katame tayo? Какие три?
Lobho kho, mahārāja, purisassa dhammo ajjhattaṁ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. Жажда,
Doso kho, mahārāja, purisassa dhammo ajjhattaṁ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. злоба,
Moho kho, mahārāja, purisassa dhammo ajjhattaṁ uppajjamāno uppajjati ahitāya dukkhāya aphāsuvihārāya. заблуждение.
Ime kho, mahārāja, tayo purisassa dhammā ajjhattaṁ uppajjamānā uppajjanti ahitāya dukkhāya aphāsuvihārāyā”ti. Таковы три вещи, возникающие в человеке, что ведут к его вреду, страданию, дискомфорту».
Idamavoca …pe… И далее добавил:
“Lobho doso ca moho ca, «Заблуждение, жажда и злость,
purisaṁ pāpacetasaṁ; Возникающие изнутри,
Hiṁsanti attasambhūtā, Зло чинят человеку с порочным умом,
tacasāraṁva samphalan”ti. Словно плод, что тростник разрушает».