Other Translations: Deutsch , English

From:

PreviousNext

Saṁyutta Nikāya 3.12 Саньютта Никая 3.12

2. Dutiyavagga 2. Бездетный

Pañcarājasutta Пять царей

Sāvatthinidānaṁ. В Саваттхи.

Tena kho pana samayena pañcannaṁ rājūnaṁ pasenadipamukhānaṁ pañcahi kāmaguṇehi samappitānaṁ samaṅgībhūtānaṁ paricārayamānānaṁ ayamantarākathā udapādi: И тогда пять царей во главе с царём Пасенади Косальским развлекали себя, будучи наделёнными и обеспеченными пятью нитями чувственных удовольствий, во время чего следующая беседа случилась между ними:

“kiṁ nu kho kāmānaṁ aggan”ti? «Каково наиглавнейшее чувственное удовольствие?»

Tatrekacce evamāhaṁsu: Один из них сказал:

“rūpā kāmānaṁ aggan”ti. «Формы — наиглавнейшее из чувственных удовольствий».

Ekacce evamāhaṁsu: Другой сказал:

“saddā kāmānaṁ aggan”ti. «Звуки — наиглавнейшее».

Ekacce evamāhaṁsu: Другой:

“gandhā kāmānaṁ aggan”ti. «Запахи — наиглавнейшее».

Ekacce evamāhaṁsu: Другой:

“rasā kāmānaṁ aggan”ti. «Вкусы — наиглавнейшее».

Ekacce evamāhaṁsu: Другой:

“phoṭṭhabbā kāmānaṁ aggan”ti. «Осязаемые вещи — наиглавнейшее».

Yato kho te rājāno nāsakkhiṁsu aññamaññaṁ saññāpetuṁ. Поскольку те цари не могли убедить друг друга,

Atha kho rājā pasenadi kosalo te rājāno etadavoca: царь Пасенади Косальский сказал им:

“āyāma, mārisā, yena bhagavā tenupasaṅkamissāma; upasaṅkamitvā bhagavantaṁ etamatthaṁ paṭipucchissāma. «Ну же, почтенные, пойдёмте к Благословенному и спросим у него об этом.

Yathā no bhagavā byākarissati tathā naṁ dhāressāmā”ti. Как он нам ответит, так нам и следует это запомнить».

“Evaṁ, mārisā”ti kho te rājāno rañño pasenadissa kosalassa paccassosuṁ. «Хорошо, почтенный» — ответили те цари.

Atha kho te pañca rājāno pasenadipamukhā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho rājā pasenadi kosalo bhagavantaṁ etadavoca: Затем те пять царей во главе с царём Пасенади Косальским, отправились к Благословенному, поклонились ему и сели рядом. Затем царь Пасенади Косальский рассказал Благословенному обо всей их беседе и спросил:

“idha, bhante, amhākaṁ pañcannaṁ rājūnaṁ pañcahi kāmaguṇehi samappitānaṁ samaṅgībhūtānaṁ paricārayamānānaṁ ayamantarākathā udapādi:

‘kiṁ nu kho kāmānaṁ aggan’ti?

Ekacce evamāhaṁsu:

‘rūpā kāmānaṁ aggan’ti.

Ekacce evamāhaṁsu:

‘saddā kāmānaṁ aggan’ti.

Ekacce evamāhaṁsu:

‘gandhā kāmānaṁ aggan’ti.

Ekacce evamāhaṁsu:

‘rasā kāmānaṁ aggan’ti.

Ekacce evamāhaṁsu:

‘phoṭṭhabbā kāmānaṁ aggan’ti.

Kiṁ nu kho, bhante, kāmānaṁ aggan”ti? «Так как же, уважаемый, каково наиглавнейшее из чувственных удовольствий?»

“Manāpapariyantaṁ khvāhaṁ, mahārāja, pañcasu kāmaguṇesu agganti vadāmi. «Великий царь, я говорю, что наиглавнейшее из пяти нитей чувственных удовольствий определяется тем, какое является наиболее приятным.

Teva, mahārāja, rūpā ekaccassa manāpā honti, teva rūpā ekaccassa amanāpā honti. Одни и те же формы приятны одному человеку, великий царь, но неприятны другому.

Yehi ca yo rūpehi attamano hoti paripuṇṇasaṅkappo, so tehi rūpehi aññaṁ rūpaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti. Когда он доволен и полностью удовлетворён некими формами, тогда он не жаждет других форм, более возвышенных и утончённых, нежели эти формы.

Te tassa rūpā paramā honti. Для него эти формы оказываются наивысшими.

Te tassa rūpā anuttarā honti. Для него эти формы являются непревзойдёнными.

Teva, mahārāja, saddā ekaccassa manāpā honti, teva saddā ekaccassa amanāpā honti. Одни и те же звуки…

Yehi ca yo saddehi attamano hoti paripuṇṇasaṅkappo, so tehi saddehi aññaṁ saddaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.

Te tassa saddā paramā honti.

Te tassa saddā anuttarā honti.

Teva, mahārāja, gandhā ekaccassa manāpā honti, teva gandhā ekaccassa amanāpā honti. Одни и те же запахи…

Yehi ca yo gandhehi attamano hoti paripuṇṇasaṅkappo, so tehi gandhehi aññaṁ gandhaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.

Te tassa gandhā paramā honti.

Te tassa gandhā anuttarā honti.

Teva, mahārāja, rasā ekaccassa manāpā honti, teva rasā ekaccassa amanāpā honti. Одни и те же вкусы…

Yehi ca yo rasehi attamano hoti paripuṇṇasaṅkappo, so tehi rasehi aññaṁ rasaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti.

Te tassa rasā paramā honti.

Te tassa rasā anuttarā honti.

Teva, mahārāja, phoṭṭhabbā ekaccassa manāpā honti, teva phoṭṭhabbā ekaccassa amanāpā honti. Одни и те же осязаемые вещи приятны одному человеку, великий царь, но неприятны другому.

Yehi ca yo phoṭṭhabbehi attamano hoti paripuṇṇasaṅkappo, so tehi phoṭṭhabbehi aññaṁ phoṭṭhabbaṁ uttaritaraṁ vā paṇītataraṁ vā na pattheti. Когда он доволен и полностью удовлетворён некими осязаемыми вещами, тогда он не жаждет других осязаемых вещей более возвышенных и утончённых, нежели эти осязаемые вещи.

Te tassa phoṭṭhabbā paramā honti. Для него эти осязаемые вещи оказываются наивысшими.

Te tassa phoṭṭhabbā anuttarā hontī”ti. Для него эти осязаемые вещи являются непревзойдёнными».

Tena kho pana samayena candanaṅgaliko upāsako tassaṁ parisāyaṁ nisinno hoti. И в то время мирянин Чанданангалика сидел в том собрании.

Atha kho candanaṅgaliko upāsako uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca: И тогда мирянин Чанданангалика поднялся со своего сиденья, закинул внешнее одеяние за плечо и, подняв сложенные ладони в почтительном приветствии Благословенного, сказал ему:

“paṭibhāti maṁ, bhagavā, paṭibhāti maṁ, sugatā”ti. «Вдохновение снизошло на меня, Благословенный! Вдохновение снизошло на меня, Счастливейший!».

“Paṭibhātu taṁ, candanaṅgalikā”ti bhagavā avoca. «В таком случае, вырази своё вдохновение, Чанданангалика».

Atha kho candanaṅgaliko upāsako bhagavato sammukhā tadanurūpāya gāthāya abhitthavi: И тогда мирянин Чанданангалика в присутствии Благословенного восхвалил его этой уместной строфой:

“Padumaṁ yathā kokanadaṁ sugandhaṁ, «Словно пахучий красный лотос Коканада,

Pāto siyā phullamavītagandhaṁ; Что утром раскрывается в своём благоухании,

Aṅgīrasaṁ passa virocamānaṁ, Таков и Ангираса, Тот Кто Лучезарен,

Tapantamādiccamivantalikkhe”ti. Он точно солнце, в небе что сияет».

Atha kho te pañca rājāno candanaṅgalikaṁ upāsakaṁ pañcahi uttarāsaṅgehi acchādesuṁ. И тогда те пять царей даровали пять внешних одеяний этому мирянину Чанданангалике.

Atha kho candanaṅgaliko upāsako tehi pañcahi uttarāsaṅgehi bhagavantaṁ acchādesīti. Но мирянин Чанданангалика подарил те пять внешних одеяний Благословенному.
PreviousNext