Other Translations: Deutsch , English
From:
Saṁyutta Nikāya 3.14 Саньютта Никая 3.14
2. Dutiyavagga 2. Бездетный
Paṭhamasaṅgāmasutta Битва (I)
Sāvatthinidānaṁ. В Саваттхи.
Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā rājānaṁ pasenadiṁ kosalaṁ abbhuyyāsi yena kāsi. И тогда царь Аджатасатту из Магадхи, сын Видехов, снарядил четырёхчастную армию и направился в сторону Каси против царя Пасенади Косальского.
Assosi kho rājā pasenadi kosalo: Царь Пасенади услышал донесение об этом,
“rājā kira māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā mamaṁ abbhuyyāto yena kāsī”ti.
Atha kho rājā pasenadi kosalo caturaṅginiṁ senaṁ sannayhitvā rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ paccuyyāsi yena kāsi. снарядил четырёхчастную армию и пошёл в контратаку в сторону Каси против царя Аджатасатту.
Atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṁ. И затем царь Аджатасатту из Магадхи и царь Пасенади Косальский сразились.
Tasmiṁ kho pana saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṁ pasenadiṁ kosalaṁ parājesi. В той битве царь Аджатасатту победил царя Пасенади,
Parājito ca rājā pasenadi kosalo sakameva rājadhāniṁ sāvatthiṁ paccuyyāsi. и царь Пасенади, побеждённый, отступил в свою столицу Саваттхи.
Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pavisiṁsu. И тогда, утром, группа монахов, одевшись, взяв чаши и внешние одеяния, вошла в Саваттхи за подаяниями.
Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: Походив по Саваттхи в поисках подаяний и вернувшись с хождения за подаяниями, после принятия пищи они отправились к Благословенному, поклонились ему, сели рядом и рассказали обо всём, что произошло. Благословенный ответил:
“Idha, bhante, rājā māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā rājānaṁ pasenadiṁ kosalaṁ abbhuyyāsi yena kāsi.
Assosi kho, bhante, rājā pasenadi kosalo:
‘rājā kira māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā mamaṁ abbhuyyāto yena kāsī’ti.
Atha kho, bhante, rājā pasenadi kosalo caturaṅginiṁ senaṁ sannayhitvā rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ paccuyyāsi yena kāsi.
Atha kho, bhante, rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṁ.
Tasmiṁ kho pana, bhante, saṅgāme rājā māgadho ajātasattu vedehiputto rājānaṁ pasenadiṁ kosalaṁ parājesi.
Parājito ca, bhante, rājā pasenadi kosalo sakameva rājadhāniṁ sāvatthiṁ paccuyyāsī”ti.
“Rājā, bhikkhave, māgadho ajātasattu vedehiputto pāpamitto pāpasahāyo pāpasampavaṅko; «Монахи, царь Аджатасатту из Магадхи дружит с порочными людьми, порочными приятелями, порочными товарищами.
rājā ca kho, bhikkhave, pasenadi kosalo kalyāṇamitto kalyāṇasahāyo kalyāṇasampavaṅko. Царь Пасенади Косальский дружит с хорошими людьми, хорошими приятелями, хорошими товарищами.
Ajjeva, bhikkhave, rājā pasenadi kosalo imaṁ rattiṁ dukkhaṁ seti parājito”ti. И всё же сегодня, монахи, царь Пасенади Косальский, получив поражение, будет плохо спать ночью».
Idamavoca …pe… И далее добавил:
“Jayaṁ veraṁ pasavati, «Победа порождает неприязнь,
dukkhaṁ seti parājito; И побеждённый плохо спит.
Upasanto sukhaṁ seti, Но кто спокоен, спит тот в облегчении,
hitvā jayaparājayan”ti. Победу с поражением оставив».