Other Translations: Deutsch , English
From:
Saṁyutta Nikāya 3.15 Саньютта Никая 3.15
2. Dutiyavagga 2. Бездетный
Dutiyasaṅgāmasutta Битва (II)
Atha kho rājā māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā rājānaṁ pasenadiṁ kosalaṁ abbhuyyāsi yena kāsi. И тогда царь Аджатасатту из Магадхи, сын Видехов, снарядил четырёхчастную армию и направился в сторону Каси против царя Пасенади Косальского.
Assosi kho rājā pasenadi kosalo: Царь Пасенади услышал донесение об этом,
“rājā kira māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā mamaṁ abbhuyyāto yena kāsī”ti.
Atha kho rājā pasenadi kosalo caturaṅginiṁ senaṁ sannayhitvā rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ paccuyyāsi yena kāsi. снарядил четырёхчастную армию и пошёл в контратаку в сторону Каси против царя Аджатасатту.
Atha kho rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṁ. И затем царь Аджатасатту из Магадхи и царь Пасенади Косальский сразились.
Tasmiṁ kho pana saṅgāme rājā pasenadi kosalo rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ parājesi, jīvaggāhañca naṁ aggahesi. В той битве царь Пасенади победил царя Аджатасатту и захватил его в плен живым.
Atha kho rañño pasenadissa kosalassa etadahosi: И мысль пришла к царю Пасенади:
“kiñcāpi kho myāyaṁ rājā māgadho ajātasattu vedehiputto adubbhantassa dubbhati, atha ca pana me bhāgineyyo hoti. «Хотя этот царь Аджатасатту из Магадхи совершил преступление в отношении меня, всё же я не совершил преступления в отношении него, ведь он всё ещё мой племянник.
Yannūnāhaṁ rañño māgadhassa ajātasattuno vedehiputtassa sabbaṁ hatthikāyaṁ pariyādiyitvā sabbaṁ assakāyaṁ pariyādiyitvā sabbaṁ rathakāyaṁ pariyādiyitvā sabbaṁ pattikāyaṁ pariyādiyitvā jīvantameva naṁ osajjeyyan”ti. Что, если я конфискую всех его боевых слонов, всю его конницу, все его боевые колесницы, всю его пехоту и отпущу его, оставив ни с чем, но только лишь с собственной жизнью?»
Atha kho rājā pasenadi kosalo rañño māgadhassa ajātasattuno vedehiputtassa sabbaṁ hatthikāyaṁ pariyādiyitvā sabbaṁ assakāyaṁ pariyādiyitvā sabbaṁ rathakāyaṁ pariyādiyitvā sabbaṁ pattikāyaṁ pariyādiyitvā jīvantameva naṁ osajji. Тогда царь Пасенади Косальский, конфисковав всех боевых слонов царя Аджатасатту, всю его конницу, все его боевые колесницы, всю его пехоту, отпустил его, оставив ни с чем, но только лишь с собственной жизнью.
Atha kho sambahulā bhikkhū pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pavisiṁsu. И затем, утром, группа монахов, одевшись, взяв чаши и внешние одеяния, вошла в Саваттхи за подаяниями.
Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkantā yena bhagavā tenupasaṅkamiṁsu; upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: Походив по Саваттхи в поисках подаяний и вернувшись с хождения за подаяниями, после принятия пищи они отправились к Благословенному, поклонились ему, сели рядом и рассказали обо всём, что произошло.
“Idha, bhante, rājā māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā rājānaṁ pasenadiṁ kosalaṁ abbhuyyāsi yena kāsi.
Assosi kho, bhante, rājā pasenadi kosalo:
‘rājā kira māgadho ajātasattu vedehiputto caturaṅginiṁ senaṁ sannayhitvā mamaṁ abbhuyyāto yena kāsī’ti.
Atha kho, bhante, rājā pasenadi kosalo caturaṅginiṁ senaṁ sannayhitvā rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ paccuyyāsi yena kāsi.
Atha kho, bhante, rājā ca māgadho ajātasattu vedehiputto rājā ca pasenadi kosalo saṅgāmesuṁ.
Tasmiṁ kho pana, bhante, saṅgāme rājā pasenadi kosalo rājānaṁ māgadhaṁ ajātasattuṁ vedehiputtaṁ parājesi, jīvaggāhañca naṁ aggahesi.
Atha kho, bhante, rañño pasenadissa kosalassa etadahosi:
‘kiñcāpi kho myāyaṁ rājā māgadho ajātasattu vedehiputto adubbhantassa dubbhati, atha ca pana me bhāgineyyo hoti.
Yannūnāhaṁ rañño māgadhassa ajātasattuno vedehiputtassa sabbaṁ hatthikāyaṁ pariyādiyitvā sabbaṁ assakāyaṁ sabbaṁ rathakāyaṁ sabbaṁ pattikāyaṁ pariyādiyitvā jīvantameva naṁ osajjeyyan’”ti.
“Atha kho, bhante, rājā pasenadi kosalo rañño māgadhassa ajātasattuno vedehiputtassa sabbaṁ hatthikāyaṁ pariyādiyitvā sabbaṁ assakāyaṁ pariyādiyitvā sabbaṁ rathakāyaṁ pariyādiyitvā sabbaṁ pattikāyaṁ pariyādiyitvā jīvantameva naṁ osajjī”ti.
Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imā gāthāyo abhāsi: И тогда Благословенный, осознав значение этого, произнёспо тому случаю следующие строфы:
“Vilumpateva puriso, «И грабить он будет, покуда
yāvassa upakappati; Удобно лишь это ему,
Yadā caññe vilumpanti, Но если другой его грабит,
so vilutto viluppati. Ограбленным будет грабитель.
Ṭhānañhi maññati bālo, Удачей глупец всё считает,
yāva pāpaṁ na paccati; Пока его зло не созрело.
Yadā ca paccati pāpaṁ, Как только оно созревает,
atha dukkhaṁ nigacchati. В страдании будет глупец.
Hantā labhati hantāraṁ, Кто убивает, рождает убийцу,
jetāraṁ labhate jayaṁ; И покорителя — кто покоряет
Akkosako ca akkosaṁ, Тот, кто ругает, рождает бранящего.
rosetārañca rosako; Кто оскорбляет, родит оскорбителя.
Atha kammavivaṭṭena, Так, раскрывается камма когда,
so vilutto viluppatī”ti. Ограбленным будет грабитель».